Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Soma sacrifice
Show parallels Show headlines
Use dependency labeler
Chapter id: 10916
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
agnaye praṇīyamānāyānubrūhīty āhādhvaryuḥ // (1) Par.?
pra devaṃ devyā dhiyā bharatā jātavedasam havyā no vakṣad ānuṣag iti gāyatrīm brāhmaṇasyānubrūyāt // (2) Par.?
gāyatro vai brāhmaṇas tejo vai brahmavarcasaṃ gāyatrī tejasaivainaṃ tad brahmavarcasena samardhayati // (3) Par.?
imam mahe vidathyāya śūṣam iti triṣṭubhaṃ rājanyasyānubrūyāt // (4) Par.?
traiṣṭubho vai rājanya ojo vā indriyaṃ vīryaṃ triṣṭub ojasaivainaṃ tad indriyeṇa vīryeṇa samardhayati // (5) Par.?
śaśvat kṛtva īḍyāya pra jabhruriti // (6) Par.?
svānām evainaṃ tacchraiṣṭhyaṃ gamayati // (7) Par.?
śṛṇotu no damyebhir anīkaiḥ śṛṇotv agnir divyair ajasra iti // (8) Par.?
ājarasaṃ hāsminn ajasro dīdāya ya evaṃ veda // (9) Par.?
ayam iha prathamo dhāyi dhātṛbhir iti jagatīṃ vaiśyasyānubrūyāt // (10) Par.?
jāgato vai vaiśyo jāgatāḥ paśavaḥ paśubhir evainaṃ tat samardhayati // (11) Par.?
vaneṣu citraṃ vibhvaṃ viśe viśa ity abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham // (12) Par.?
ayam u ṣya pra devayur iti // (13) Par.?
anuṣṭubhi vācaṃ visṛjate // (14) Par.?
vāg vā anuṣṭub vācyeva tad vācaṃ visṛjate // (15) Par.?
ayam u ṣya iti yad āhāyam u syāgamaṃ yā purā gandharveṣv avāksam ity eva tad vāk prabrūte // (16) Par.?
ayam agnir uruṣyatīti // (17) Par.?
ayaṃ vā agnir uruṣyati // (18) Par.?
amṛtād iva janmana ity amṛtatvam evāsmiṃs tad dadhāti // (19) Par.?
sahasaś cit sahīyān devo jīvātave kṛta iti // (20) Par.?
devo hy eṣa etaj jīvātave kṛto yad agniḥ // (21) Par.?
iᄆāyās tvā pade vayaṃ nābhā pṛthivyā adhīti // (22) Par.?
etad vā iᄆāyās padaṃ yad uttaravedīnābhiḥ // (23) Par.?
jātavedo ni dhīmahīti nidhāsyanto hy enaṃ bhavanti // (24) Par.?
agne havyāya voᄆhava iti havyaṃ hi vakṣyan bhavati // (25) Par.?
agne viśvebhiḥ svanīka devair ūrṇāvantam prathamaḥ sīda yonim iti // (26) Par.?
viśvair evainaṃ taddevaiḥ sahāsādayati // (27) Par.?
kulāyinaṃ ghṛtavantaṃ savitra iti kulāyam iva hy etad yajñe kriyate yat paitudāravāḥ paridhayo gulgulūrṇāstukāḥ sugandhitejanānīti yajñaṃ naya yajamānāya sādhv iti yajñam eva tad ṛjudhā pratiṣṭhāpayati // (28) Par.?
sīda hotaḥ sva u loke cikitvān ity agnir vai devānāṃ hotā tasyaiṣa svo loko yad uttaravedīnābhiḥ // (29) Par.?
sādayā yajñaṃ sukṛtasya yonāv iti yajamāno vai yajño yajamānāyaivaitām āśiṣam āśāste // (30) Par.?
devāvīr devān haviṣā yajāsy agne bṛhad yajamāne vayo dhā iti prāṇo vai vayaḥ prāṇam eva tad yajamāne dadhāti // (31) Par.?
ni hotā hotṛṣadane vidāna ity agnir vai devānāṃ hotā tasyaitaddhotṛṣadanaṃ yad uttaravedīnābhiḥ // (32) Par.?
tveṣo dīdivāṁ asadat sudakṣa ity āsanno hi sa tarhi bhavati // (33) Par.?
adabdhavratapramatir vasiṣṭha ity agnir vai devānāṃ vasiṣṭhaḥ // (34) Par.?
sahasrambharaḥ śucijihvo agnir ity eṣā ha vā asya sahasrambharatā yad enam ekaṃ santam bahudhā viharanti // (35) Par.?
pra ha vai sāhasram poṣam āpnoti ya evaṃ veda // (36) Par.?
tvaṃ dūtas tvam u naḥ paraspā ityuttamayā paridadhāti // (37) Par.?
tvaṃ vasya ā vṛṣabha praṇetā agne tokasya nas tane tanūnām aprayucchan dīdyad bodhi gopā iti // (38) Par.?
agnir vai devānāṃ gopā agnim eva tatsarvato goptāram paridatta ātmane ca yajamānāya ca yatraivaṃ vidvān etayā paridadhāty atho saṃvatsarīṇām evaitāṃ svastiṃ kurute // (39) Par.?
tā etā aṣṭāv anvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati // (40) Par.?
tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya // (41) Par.?
Duration=0.097270011901855 secs.