Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Soma sacrifice
Show parallels Show headlines
Use dependency labeler
Chapter id: 10938
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
agnīṣomābhyām praṇīyamānābhyām anubrūhīty āhādhvaryuḥ // (1) Par.?
sāvīr hi deva prathamāya pitra iti sāvitrīm anvāha // (2) Par.?
tad āhur yad agnīṣomābhyām praṇīyamānābhyām anu vācāhātha kasmāt sāvitrīm anvāheti savitā vai prasavānām īśe savitṛprasūtā evainau tat praṇayanti tasmāt sāvitrīm anvāha // (3) Par.?
praitu brahmaṇaspatir iti brāhmaṇaspatyām anvāha // (4) Par.?
tad āhur yad agnīṣomābhyām praṇīyamānābhyām anu vācāhātha kasmād brāhmaṇaspatyām anvāheti brahma vai bṛhaspatir brahmaivābhyām etat purogavam akaḥ na vai brahmaṇvad riṣyati // (5) Par.?
pra devy etu sūnṛteti sasūnṛtam eva tad yajñaṃ karoti tasmād brāhmaṇaspatyām anvāha // (6) Par.?
hotā devo amartya iti tṛcam āgneyaṃ gāyatram anvāha some rājani praṇīyamāne // (7) Par.?
somaṃ vai rājānam praṇīyamānam antareṇaiva sadohavirdhānāny asurā rakṣāṃsy ajighāṃsaṃs tam agnir māyayātyanayat // (8) Par.?
purastād eti māyayeti māyayā hi sa tam atyanayat tasmād v asyāgnim purastād dharanti // (9) Par.?
upa tvāgne dive diva upa priyam panipnatam iti tisraś caikāṃ cānvāha // (10) Par.?
īśvarau ha vā etau saṃyantau yajamānaṃ hiṃsitor yaś cāsau pūrva uddhṛto bhavati yam u cainam aparam praṇayanti tad yat tisraś caikāṃ cānvāha saṃjānānāv evainau tat saṃgamayati pratiṣṭhāyām evainau tat pratiṣṭhāpayaty ātmanaś ca yajamānasya cāhiṃsāyai // (11) Par.?
agne juṣasva prati harya tad vaca ity āhutyāṃ hūyamānāyām anvāha // (12) Par.?
agnaya eva taj juṣṭim āhutiṃ gamayati // (13) Par.?
somo jigāti gātuvid iti tṛcaṃ saumyaṃ gāyatram anvāha some rājani praṇīyamāne svayaivainaṃ taddevatayā svena chandasā samardhayati // (14) Par.?
somaḥ sadhastham āsadad ity āsatsyan hi sa tarhi bhavati // (15) Par.?
tad atikramyaivānubrūyāt pṛṣṭhata ivāgnīdhraṃ kṛtvā // (16) Par.?
tam asya rājā varuṇas tam aśvineti vaiṣṇavīm anvāha // (17) Par.?
kratuṃ sacanta mārutasya vedhasaḥ dādhāra dakṣam uttamam aharvidaṃ vrajaṃ ca viṣṇuḥ sakhivāṁ aporṇuta iti // (18) Par.?
viṣṇur vai devānāṃ dvārapaḥ sa evāsmā etad dvāraṃ vivṛṇoti // (19) Par.?
antaś ca prāgā aditir bhavāsīti prapādyamāne 'nvāha // (20) Par.?
śyeno na yoniṃ sadanaṃ dhiyākṛtam ity āsanne // (21) Par.?
hiraṇyayam āsadaṃ deva eṣatīti // (22) Par.?
hiraṇmayam iva ha vā eṣa etad devebhyaś chadayati yat kṛṣṇājinam // (23) Par.?
tasmād etām anvāha // (24) Par.?
astabhnād dyām asuro viśvavedā iti vāruṇyā paridadhāti // (25) Par.?
varuṇadevatyo vā eṣa tāvad yāvad upanaddho yāvat pariśritāni prapadyate svayaivainaṃ tad devatayā svena chandasā samardhayati // (26) Par.?
taṃ yady upa vā dhāveyur abhayaṃ veccherann evā vandasva varuṇam bṛhantam ity etayā paridadhyāt // (27) Par.?
yāvadbhyo hābhayam icchati yāvadbhyo hābhayaṃ dhyāyati tāvadbhyo hābhayam bhavati yatraivaṃ vidvān etayā paridadhāti tasmād evaṃ vidvān etayaiva paridadhyāt // (28) Par.?
tā etāḥ saptadaśānvāha rūpasamṛddhā etadvai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā ekaviṃśatiḥ sampadyanta ekaviṃśo vai prajāpatir dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśa uttamā pratiṣṭhā // (29) Par.?
tad daivaṃ kṣatraṃ sā śrīs tad ādhipatyaṃ tad bradhnasya viṣṭapaṃ tat prajāpater āyatanaṃ tat svārājyam // (30) Par.?
ṛdhnoty etam evaitābhir ekaviṃśatyaikaviṃśatyā // (31) Par.?
Duration=0.090188980102539 secs.