UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11091
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tasya vapām utkhidyāharanti tām adhvaryuḥ sruveṇābhighārayann āha stokebhyo 'nubrūhīti // (1)
Par.?
tad yat stokāḥ ścotanti sarvadevatyā vai stokā nen ma ime 'nabhiprītā devān gacchān iti // (2)
Par.?
juṣasva saprathastamam ity anvāha // (3)
Par.?
vaco devapsarastamam havyājuhvāna āsanīti // (4)
Par.?
agner evaināṃs tad āsye juhoti // (5)
Par.?
imaṃ no yajñam amṛteṣu dhehīti sūktam anvāha // (6) Par.?
imā havyā jātavedo juṣasveti havyajuṣṭim āśāste // (7)
Par.?
stokānām agne medaso ghṛtasyeti medasaś ca hi ghṛtasya ca bhavanti // (8)
Par.?
hotaḥ prāśāna prathamo niṣadyety agnir vai devānāṃ hotāgne prāśāna prathamo niṣadyety eva tad āha // (9)
Par.?
ghṛtavantaḥ pāvaka te stokā ścotanti medasa iti medasaś ca hy eva hi ghṛtasya ca bhavanti // (10)
Par.?
svadharman devavītaye śreṣṭhaṃ no dhehi vāryam ity āśiṣam āśāste // (11)
Par.?
tubhyaṃ stokā ghṛtaścuto 'gne viprāya santyeti ghṛtaścuto hi bhavanti // (12)
Par.?
ṛṣiḥ śreṣṭhaḥ sam idhyase yajñasya prāvitā bhaveti yajñasamṛddhim āśāste // (13)
Par.?
tubhyaṃ ścotanty adhrigo śacīva stokāso agne medaso ghṛtasyeti medasaś ca hy eva hi ghṛtasya ca bhavanti // (14)
Par.?
kaviśasto bṛhatā bhānunāgā havyā juṣasva medhireti havyajuṣṭim evāśāste // (15)
Par.?
ojiṣṭhaṃ te madhyato meda udbhṛtam pra te vayaṃ dadāmahe ścotanti te vaso stokā adhi tvaci prati tān devaśo vihīti // (16)
Par.?
abhy evaināṃs tad vaṣaṭkaroti yathā somasyāgne vīhīti // (17)
Par.?
tad yat stokāḥ ścotanti sarvadevatyā vai stokās tasmād iyaṃ stokaśo vṛṣṭir vibhaktopācarati // (18)
Par.?
Duration=0.032530069351196 secs.