UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11536
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
hotṛjapaṃ japati retas tat siñcati // (1)
Par.?
upāṃśu japaty upāṃśv iva vai retasaḥ siktiḥ // (2)
Par.?
purāhāvājjapati yad vai kiṃcordhvam āhāvācchastrasyaiva tat // (3)
Par.?
parāñcaṃ catuṣpady āsīnam abhyāhvayate tasmāt parāñco bhūtvā catuṣpādo retaḥ siñcanti // (4)
Par.?
samyaṅ dvipād bhavati tasmāt samyañco bhūtvā dvipādo retaḥ siñcanti // (5)
Par.?
pitā mātariśvety āha prāṇo vai pitā prāṇo mātariśvā prāṇo reto retas tat siñcati // (6)
Par.?
achidrā padā dhā iti reto vā achidram ato hyachidraḥ sambhavati // (7)
Par.?
achidrokthā kavayaḥ śaṃsann iti ye vā anūcānās te kavayas ta idam achidraṃ retaḥ prajanayann ity eva tad āha // (8)
Par.?
somo viśvavin nīthāni neṣad bṛhaspatir ukthāmadāni śaṃsiṣad iti brahma vai bṛhaspatiḥ kṣatraṃ somaḥ stutaśastrāṇi nīthāni cokthamadāni ca daivena caivaitad brahmaṇā prasūto daivena ca kṣatreṇokthāni śaṃsati // (9)
Par.?
etau ha vā asya sarvasya prasavasyeśāte yad idaṃ kiṃca // (10) Par.?
tad yad etābhyām aprasūtaḥ karoty akṛtaṃ tad akṛtam akar iti vai nindanti // (11)
Par.?
kṛtam asya kṛtam bhavati nāsyākṛtaṃ kṛtam bhavati ya evaṃ veda // (12)
Par.?
vāg āyur viśvāyur viśvam āyur ity āha prāṇo vā āyuḥ prāṇo reto vāg yonir yoniṃ tad upasaṃdhāya retaḥ siñcati // (13)
Par.?
ka idaṃ śaṃsiṣyati sa idaṃ śaṃsiṣyatīty āha prajāpatir vai kaḥ prajāpatiḥ prajanayiṣyatīty eva tad āha // (14)
Par.?
Duration=0.027050971984863 secs.