Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahāyāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10853
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha khalvāyuṣmān subhūtirbhagavantametadavocat duradhimocā bhagavan prajñāpāramitā anabhiyuktena kuśalamūlavirahitena pāpamitrahastagatena / (1.1) Par.?
bhagavānāha evametatsubhūte evam etat / (1.2) Par.?
duradhimocā subhūte prajñāpāramitā anabhiyuktena parīttakuśalamūlena durmedhasā anarthikena alpaśrutena hīnaprajñena pāpamitropastabdhena aśuśrūṣaṇāparipṛcchakajātīyena kuśaleṣu dharmeṣvanabhiyuktena // (1.3) Par.?
subhūtirāha kiyadgambhīrā bateyaṃ bhagavan prajñāpāramitā duradhimocatayā bhagavānāha rūpaṃ subhūte abaddhamamuktam / (2.1) Par.?
tatkasya hetoḥ rūpāsvabhāvatvātsubhūte rūpamabaddhamamuktam / (2.2) Par.?
evaṃ vedanā saṃjñā saṃskārāḥ / (2.3) Par.?
vijñānaṃ subhūte abaddhamamuktam / (2.4) Par.?
tatkasya hetoḥ vijñānāsvabhāvatvātsubhūte vijñānamabaddhamamuktam / (2.5) Par.?
rūpasya subhūte pūrvānto 'baddho 'muktaḥ / (2.6) Par.?
tatkasya hetoḥ pūrvāntāsvabhāvaṃ hi subhūte rūpam / (2.7) Par.?
rūpasya subhūte aparānto 'baddho 'muktaḥ / (2.8) Par.?
tatkasya hetoḥ aparāntāsvabhāvaṃ hi subhūte rūpam / (2.9) Par.?
pratyutpannaṃ subhūte rūpam abaddhamuktam / (2.10) Par.?
tatkasya hetoḥ pratyutpannāsvabhāvaṃ hi subhūte pratyutpannaṃ rūpam / (2.11) Par.?
evaṃ vedanā saṃjñā saṃskārāḥ / (2.12) Par.?
vijñānasya subhūte pūrvānto 'baddho 'muktaḥ / (2.13) Par.?
tatkasya hetoḥ pūrvāntāsvabhāvaṃ hi subhūte vijñānam / (2.14) Par.?
vijñānasya subhūte aparānto 'baddho 'muktaḥ / (2.15) Par.?
tatkasya hetoḥ aparāntāsvabhāvaṃ hi subhūte vijñānam / (2.16) Par.?
pratyutpannaṃ subhūte vijñānamabaddhamamuktam / (2.17) Par.?
tatkasya hetoḥ pratyutpannāsvabhāvaṃ hi subhūte pratyutpannaṃ vijñānam // (2.18) Par.?
subhūtirāha duradhimocā bhagavan prajñāpāramitā paramaduradhimocā bhagavan prajñāpāramitā anabhiyuktena anavaropitakuśalamūlena pāpamitrahastagatena māravaśagatena kusīdena hīnavīryeṇa muṣitasmṛtinā duṣprajñena / (3.1) Par.?
bhagavānāha evametatsubhūte evam etat / (3.2) Par.?
duradhimocā subhūte prajñāpāramitā paramaduradhimocā subhūte prajñāpāramitā anabhiyuktena anavaropitakuśalamūlena pāpamitrahastagatena māravaśagatena kusīdena hīnavīryeṇa muṣitasmṛtinā duṣprajñena / (3.3) Par.?
tatkasya hetoḥ yā subhūte rūpaviśuddhiḥ sā phalaviśuddhiḥ yā phalaviśuddhiḥ sā rūpaviśuddhiḥ / (3.4) Par.?
iti hi subhūte rūpaviśuddhiś ca phalaviśuddhiś ca advayam etad advaidhīkāram abhinnam achinnam / (3.5) Par.?
iti hi subhūte phalaviśuddhito rūpaviśuddhī rūpaviśuddhitaḥ phalaviśuddhiḥ / (3.6) Par.?
evaṃ vedanāsaṃjñāsaṃskārāḥ / (3.7) Par.?
yā subhūte vijñānaviśuddhiḥ sā phalaviśuddhiḥ yā phalaviśuddhiḥ sā vijñānaviśuddhiḥ / (3.8) Par.?
iti hi subhūte vijñānaviśuddhiś ca phalaviśuddhiś ca advayametad advaidhīkāram abhinnamacchinnam / (3.9) Par.?
iti hi subhūte phalaviśuddhito vijñānaviśuddhir vijñānaviśuddhitaḥ phalaviśuddhiḥ / (3.10) Par.?
punaraparaṃ subhūte yā rūpaviśuddhiḥ sā sarvajñatāviśuddhiḥ yā sarvajñatāviśuddhiḥ sā rūpaviśuddhiḥ / (3.11) Par.?
iti hi subhūte rūpaviśuddhiś ca sarvajñatāviśuddhiś ca advayametad advaidhīkāram abhinnam achinnam / (3.12) Par.?
iti hi subhūte sarvajñatāviśuddhito rūpaviśuddhiḥ rūpaviśuddhitaḥ sarvajñatāviśuddhiḥ / (3.13) Par.?
evaṃ vedanāsaṃjñāsaṃskārāḥ / (3.14) Par.?
yā subhūte vijñānaviśuddhiḥ sā sarvajñatāviśuddhiḥ / (3.15) Par.?
yā sarvajñatāviśuddhiḥ sā vijñānaviśuddhiḥ / (3.16) Par.?
iti hi subhūte vijñānaviśuddhiś ca sarvajñatāviśuddhiś ca advayametad advaidhīkāram abhinnam achinnam / (3.17) Par.?
iti hi subhūte sarvajñatāviśuddhito vijñānaviśuddhiḥ vijñānaviśuddhitaḥ sarvajñatāviśuddhiḥ // (3.18) Par.?
atha khalvāyuṣmān śāriputro bhagavantametadavocat gambhīrā bhagavan prajñāpāramitā / (4.1) Par.?
bhagavānāha viśuddhatvācchāriputra / (4.2) Par.?
āha avabhāsakarī bhagavan prajñāpāramitā / (4.3) Par.?
bhagavānāha viśuddhatvācchāriputra / (4.4) Par.?
āha āloko bhagavan prajñāpāramitā / (4.5) Par.?
bhagavānāha viśuddhatvācchāriputra / (4.6) Par.?
āha apratisaṃdhirbhagavan prajñāpāramitā / (4.7) Par.?
bhagavānāha viśuddhatvācchāriputra / (4.8) Par.?
āha asaṃkleśo bhagavan prajñāpāramitā / (4.9) Par.?
bhagavānāha viśuddhatvācchāriputra / (4.10) Par.?
āha aprāptiranabhisamayo bhagavan prajñāpāramitā / (4.11) Par.?
bhagavānāha viśuddhatvācchāriputra / (4.12) Par.?
āha anabhinirvṛttir bhagavan prajñāpāramitā / (4.13) Par.?
bhagavānāha viśuddhatvācchāriputra / (4.14) Par.?
āha atyantānupapattirbhagavan prajñāpāramitā kāmadhāturūpadhātvārūpyadhātuṣu / (4.15) Par.?
bhagavānāha viśuddhatvācchāriputra / (4.16) Par.?
āha na jānāti na saṃjānīte bhagavan prajñāpāramitā / (4.17) Par.?
bhagavānāha viśuddhatvācchāriputra / (4.18) Par.?
āha kiṃ bhagavan prajñāpāramitā na jānāti na saṃjānīte bhagavānāha rūpaṃ śāriputra prajñāpāramitā na jānāti na saṃjānīte / (4.19) Par.?
tatkasya hetoḥ viśuddhatvācchāriputra / (4.20) Par.?
evaṃ vedanāsaṃjñāsaṃskārāḥ / (4.21) Par.?
vijñānaṃ śāriputra prajñāpāramitā na jānāti na saṃjānīte / (4.22) Par.?
tatkasya hetoḥ viśuddhatvācchāriputra / (4.23) Par.?
āha prajñāpāramitā bhagavan sarvajñatāyā nāpakāraṃ karoti nopakāraṃ karoti bhagavānāha viśuddhatvācchāriputra / (4.24) Par.?
āha prajñāpāramitā bhagavan na kaṃciddharmaṃ parigṛhṇāti na parityajati bhagavānāha viśuddhatvācchāriputra / (4.25) Par.?
atha khalvāyuṣmān subhūtirbhagavantametadavocat ātmaviśuddhito bhagavan rūpaviśuddhiḥ bhagavānāha atyantaviśuddhatvātsubhūte / (4.26) Par.?
āha ātmaviśuddhito bhagavan vedanāsaṃjñāsaṃskāraviśuddhiḥ / (4.27) Par.?
ātmaviśuddhito bhagavan vijñānaviśuddhiḥ bhagavānāha atyantaviśuddhatvātsubhūte / (4.28) Par.?
āha ātmaviśuddhito bhagavan phalaviśuddhiḥ bhagavānāha atyantaviśuddhatvātsubhūte / (4.29) Par.?
āha ātmaviśuddhito bhagavan sarvajñatāviśuddhiḥ bhagavānāha atyantaviśuddhatvātsubhūte / (4.30) Par.?
āha ātmaviśuddhito bhagavan na prāptirnābhisamayo bhagavānāha atyantaviśuddhatvātsubhūte / (4.31) Par.?
āha ātmāparyantatayā bhagavan rūpāparyantatā bhagavānāha atyantaviśuddhatvātsubhūte / (4.32) Par.?
āha ātmāparyantatayā bhagavan vedanāsaṃjñāsaṃskāravijñānāparyantatā bhagavānāha atyantaviśuddhatvātsubhūte / (4.33) Par.?
āha ya evamasya bodhisattvasya mahāsattvasya bhagavan avabodhaḥ iyamasya prajñāpāramitā bhagavānāha atyantaviśuddhatvātsubhūte / (4.34) Par.?
āyuṣmān subhūtirāha sā khalu punariyaṃ bhagavan prajñāpāramitā nāpare tīre na pare tīre nāpyubhayamantareṇa viprakṛtā sthitā / (4.35) Par.?
bhagavānāha atyantaviśuddhatvātsubhūte // (4.36) Par.?
āyuṣmān subhūtirāha evam api bhagavan saṃjñāsyate bodhisattvo mahāsattvo riñciṣyatīmāṃ prajñāpāramitāṃ dūrīkariṣyatīmāṃ prajñāpāramitām / (5.1) Par.?
bhagavānāha sādhu sādhu subhūte / (5.2) Par.?
evam etat subhūte evam etat / (5.3) Par.?
tatkasya hetoḥ nāmato 'pi hi subhūte saṅgo nimittato 'pi saṅgaḥ / (5.4) Par.?
evamukte āyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvadiyaṃ prajñāpāramitā svākhyātā sunirdiṣṭā supariniṣṭhitā yatra hi nāma bhagavatā ime 'pi saṅgā ākhyātāḥ / (5.5) Par.?
atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat katame te āyuṣman subhūte saṅgāḥ subhūtirāha rūpamāyuṣman śāriputra śūnyamiti saṅgaḥ / (5.6) Par.?
evaṃ vedanāsaṃjñāsaṃskārāḥ / (5.7) Par.?
vijñānamāyuṣman śāriputra śūnyamiti saṅgaḥ / (5.8) Par.?
atīteṣu dharmeṣvatītā dharmā iti saṃjānīte saṅgaḥ / (5.9) Par.?
anāgateṣu dharmeṣvanāgatā dharmā iti saṃjānīte saṅgaḥ / (5.10) Par.?
pratyutpanneṣu dharmeṣu pratyutpannā dharmā iti saṃjānīte saṅgaḥ / (5.11) Par.?
iyantaṃ puṇyaskandhaṃ prasūyate bodhisattvayānikaḥ pudgalaḥ prathamena cittotpādeneti saṃjānīte saṅgaḥ // (5.12) Par.?
atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat katamena ārya subhūte paryāyeṇa saṅgaḥ subhūtirāha sacetkauśika tadbodhicittaṃ saṃjānīte idaṃ tatprathamaṃ bodhicittamiti anuttarāyāṃ samyaksaṃbodhau pariṇāmayāmīti pariṇāmayati / (6.1) Par.?
na ca cittaprakṛtiḥ śakyā pariṇāmayituṃ tena kulaputreṇa vā kuladuhitrā vā mahāyānasamprasthitena / (6.2) Par.?
tasmāttarhi kauśika paraṃ saṃdarśayatā samādāpayatā samuttejayatā saṃpraharṣayatā anuttarāyāṃ samyaksaṃbodhau bhūtānugamena saṃdarśayitavyaṃ samādāpayitavyaṃ samuttejayitavyaṃ saṃpraharṣayitavyam / (6.3) Par.?
evamātmānaṃ ca na kṣiṇoti buddhānujñātayā ca samādāpanayā paraṃ samādāpayati sa kulaputro vā kuladuhitā vā / (6.4) Par.?
imāścāsya sarvāḥ saṅgakoṭyo vivarjitā bhavanti // (6.5) Par.?
atha khalu bhagavānāyuṣmate subhūtaye sādhukāramadāt sādhu sādhu subhūte yastvaṃ bodhisattvān mahāsattvānimāḥ saṅgakoṭīrbodhayasi / (7.1) Par.?
tena hi subhūte anyān api sūkṣmatarān saṅgānākhyāsyāmi tān śṛṇu sādhu ca suṣṭhu ca manasi kuru / (7.2) Par.?
bhāṣiṣye 'haṃ te / (7.3) Par.?
sādhu bhagavan ityāyuṣmān subhūtirbhagavataḥ pratyaśrauṣīt // (7.4) Par.?
bhagavānetadavocat iha subhūte śrāddhaḥ kulaputro vā kuladuhitā vā tathāgatamarhantaṃ samyaksaṃbuddhaṃ nimittato manasi karoti / (8.1) Par.?
yāvanti khalu punaḥ subhūte nimittāni tāvantaḥ saṅgāḥ / (8.2) Par.?
tatkasya hetoḥ nimittato hi subhūte saṅgaḥ / (8.3) Par.?
iti hi so 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ ye anāsravā dharmāstānanumode ityanumodya anumodanāsahagataṃ kuśalamūlamanuttarāyāṃ samyaksaṃbodhau pariṇāmayāmīti pariṇāmayati / (8.4) Par.?
yā khalu punaḥ subhūte dharmāṇāṃ dharmatā na sā atītā vā anāgatā vā pratyutpannā vā / (8.5) Par.?
yā nātītā nānāgatā na pratyutpannā sā tryadhvanirmuktā / (8.6) Par.?
yā tryadhvanirmuktā na sā śakyā pariṇāmayituṃ na nimittīkartuṃ nārambaṇīkartum / (8.7) Par.?
nāpi sā dṛṣṭaśrutamatavijñātā // (8.8) Par.?
subhūtirāha gambhīrā bhagavan prakṛtirdharmāṇām / (9.1) Par.?
bhagavānāha viviktatvātsubhūte / (9.2) Par.?
āha prakṛtigambhīrā bhagavan prajñāpāramitā / (9.3) Par.?
bhagavānāha prakṛtiviśuddhatvātsubhūte / (9.4) Par.?
prakṛtiviviktatvātprakṛtigambhīrā prajñāpāramitā / (9.5) Par.?
subhūtirāha prakṛtiviviktā bhagavan prajñāpāramitā / (9.6) Par.?
namaskaromi bhagavan prajñāpāramitāyai // (9.7) Par.?
bhagavānāha sarvadharmā api subhūte prakṛtiviviktāḥ / (10.1) Par.?
yā ca subhūte sarvadharmāṇāṃ prakṛtiviviktatā sā prajñāpāramitā / (10.2) Par.?
tatkasya hetoḥ tathā hi subhūte akṛtāḥ sarvadharmāstathāgatenārhatā samyaksaṃbuddhenābhisaṃbuddhāḥ / (10.3) Par.?
subhūtirāha tasmāttarhi bhagavan sarvadharmā anabhisaṃbuddhās tathāgatenārhatā samyaksaṃbuddhena bhagavānāha tathāhi subhūte prakṛtyaiva na te dharmāḥ kiṃcit / (10.4) Par.?
yā ca prakṛtiḥ sā aprakṛtiḥ yā ca prakṛtiḥ sā prakṛtiḥ sarvadharmāṇāmekalakṣaṇatvādyaduta alakṣaṇatvāt / (10.5) Par.?
tasmāttarhi subhūte sarvadharmā anabhisaṃbuddhās tathāgatenārhatā samyaksaṃbuddhena / (10.6) Par.?
tatkasya hetoḥ na hi subhūte dve dharmaprakṛtī / (10.7) Par.?
ekaiva hi subhūte sarvadharmāṇāṃ prakṛtiḥ / (10.8) Par.?
yā ca subhūte sarvadharmāṇāṃ prakṛtiḥ sā aprakṛtiḥ yā ca aprakṛtiḥ sā prakṛtiḥ / (10.9) Par.?
evametāḥ subhūte sarvāḥ saṅgakoṭyo vivarjitā bhavanti // (10.10) Par.?
subhūtirāha gambhīrā bhagavan prajñāpāramitā / (11.1) Par.?
bhagavānāha ākāśagambhīratayā subhūte gambhīrā prajñāpāramitā / (11.2) Par.?
subhūtirāha duranubodhā bhagavan prajñāpāramitā / (11.3) Par.?
bhagavānāha tathā hi subhūte na kaścidabhisaṃbudhyate / (11.4) Par.?
āha acintyā bhagavan prajñāpāramitā / (11.5) Par.?
bhagavānāha tathā hi subhūte prajñāpāramitā na cittena jñātavyā na cittagamanīyā / (11.6) Par.?
āha akṛtā bhagavan prajñāpāramitā / (11.7) Par.?
bhagavānāha kārakānupalabdhitaḥ subhūte akṛtā prajñāpāramitā // (11.8) Par.?
āha tena hi bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ kathaṃ caritavyam bhagavānāha sacetsubhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caranna rūpe carati carati prajñāpāramitāyām / (12.1) Par.?
evaṃ sacenna vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu / (12.2) Par.?
sacenna vijñāne carati carati prajñāpāramitāyām / (12.3) Par.?
sacedrūpamanityamiti na carati carati prajñāpāramitāyām / (12.4) Par.?
evaṃ vedanāsaṃjñāsaṃskārāḥ / (12.5) Par.?
sacedvijñānamanityamiti na carati carati prajñāpāramitāyām / (12.6) Par.?
sacedrūpaṃ śūnyamiti na carati carati prajñāpāramitāyām / (12.7) Par.?
evaṃ vedanāsaṃjñāsaṃskārāḥ / (12.8) Par.?
sacedvijñānaṃ śūnyamiti na carati carati prajñāpāramitāyām / (12.9) Par.?
sacedrūpam apratipūrṇaṃ pratipūrṇamiti na carati carati prajñāpāramitāyām / (12.10) Par.?
yā ca rūpasyāpratipūrṇatā pratipūrṇatā vā na tadrūpam / (12.11) Par.?
evaṃ vedanāsaṃjñāsaṃskārāḥ / (12.12) Par.?
sacedvijñānam apratipūrṇaṃ pratipūrṇamiti na carati carati prajñāpāramitāyām / (12.13) Par.?
yā ca vijñānasyāpratipūrṇatā pratipūrṇatā vā na tadvijñānam / (12.14) Par.?
sacedevam api na carati carati prajñāpāramitāyām // (12.15) Par.?
evamukte āyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvadyadevaṃ bodhisattvānāṃ mahāsattvānāṃ sasaṅgatā ca asaṅgatā ca khyātāḥ / (13.1) Par.?
bhagavānāha rūpaṃ sasaṅgamasaṅgamiti subhūte na carati carati prajñāpāramitāyām / (13.2) Par.?
evaṃ vedanāsaṃjñāsaṃskārāḥ / (13.3) Par.?
vijñānaṃ sasaṅgamasaṅgamiti subhūte na carati carati prajñāpāramitāyām / (13.4) Par.?
cakṣuḥ sasaṅgamasaṅgamiti na carati carati prajñāpāramitāyām / (13.5) Par.?
evaṃ yāvanmanaḥsaṃsparśajā vedanā sasaṅgāsaṅgeti na carati carati prajñāpāramitāyām / (13.6) Par.?
pṛthivīdhātuḥ sasaṅgo 'saṅga iti na carati carati prajñāpāramitāyām / (13.7) Par.?
yāvadvijñānadhātuḥ sasaṅgo 'saṅga iti na carati carati prajñāpāramitāyām / (13.8) Par.?
dānapāramitā sasaṅgāsaṅgeti na carati carati prajñāpāramitāyām / (13.9) Par.?
evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā / (13.10) Par.?
prajñāpāramitā sasaṅgāsaṅgeti na carati carati prajñāpāramitāyām / (13.11) Par.?
evaṃ saptatriṃśadbodhipakṣā dharmā balāni vaiśāradyāni pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ sasaṅgāsaṅgā iti na carati carati prajñāpāramitāyām / (13.12) Par.?
srotaāpattiphalaṃ sasaṅgamasaṅgamiti na carati carati prajñāpāramitāyām / (13.13) Par.?
evaṃ sakṛdāgāmiphalamanāgāmiphalamarhattvaṃ sasaṅgamasaṅgamiti na carati carati prajñāpāramitāyām / (13.14) Par.?
pratyekabuddhatvaṃ sasaṅgamasaṅgamiti na carati carati prajñāpāramitāyām / (13.15) Par.?
buddhatvaṃ sasaṅgamasaṅgamiti na carati carati prajñāpāramitāyām / (13.16) Par.?
sarvajñatāpi subhūte sasaṅgāsaṅgeti na carati carati prajñāpāramitāyām / (13.17) Par.?
evaṃ caran subhūte bodhisattvo mahāsattvo na rūpe saṅgaṃ janayati na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu / (13.18) Par.?
na vijñāne saṅgaṃ janayati / (13.19) Par.?
na cakṣuṣi saṅgaṃ janayati / (13.20) Par.?
yāvanna manaḥsaṃsparśajāyāṃ vedanāyāṃ saṅgaṃ janayati / (13.21) Par.?
na pṛthivīdhātau saṅgaṃ janayati yāvanna vijñānadhātau saṅgaṃ janayati na dānapāramitāyāṃ saṅgaṃ janayati na śīlapāramitāyāṃ na kṣāntipāramitāyāṃ na vīryapāramitāyāṃ na dhyānapāramitāyāṃ na prajñāpāramitāyāṃ saṅgaṃ janayati na bodhipakṣeṣu dharmeṣu na baleṣu na vaiśāradyeṣu na pratisaṃvitsu nāṣṭādaśasvāveṇikeṣu buddhadharmeṣu saṅgaṃ janayati na srotaāpattiphale saṅgaṃ janayati na sakṛdāgāmiphale na anāgāmiphale na arhattve saṅgaṃ janayati na pratyekabuddhatve saṅgaṃ janayati na buddhatve saṅgaṃ janayati nāpi sarvajñatāyāṃ saṅgaṃ janayati / (13.22) Par.?
tatkasya hetoḥ asaktā abaddhā amuktā asamatikrāntā hi subhūte sarvajñatā / (13.23) Par.?
evaṃ hi subhūte sarvasaṅgasamatikramāya bodhisattvairmahāsattvaiḥ prajñāpāramitāyāṃ caritavyam // (13.24) Par.?
subhūtirāha āścaryaṃ bhagavan yāvadgambhīro 'yaṃ bhagavan dharmaḥ prajñāpāramitā nāma / (14.1) Par.?
yā deśyamānāpi na parihīyate adeśyamānāpi na parihīyate / (14.2) Par.?
deśyamānāpi na vardhate / (14.3) Par.?
adeśyamānāpi na vardhate / (14.4) Par.?
evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat sādhu sādhu subhūte / (14.5) Par.?
evametatsubhūte evam etat / (14.6) Par.?
tadyathāpi nāma subhūte tathāgato 'rhan samyaksaṃbuddho yāvajjīvaṃ tiṣṭhannākāśasya varṇaṃ bhāṣeta nākāśasya vṛddhirbhavet / (14.7) Par.?
abhāṣyamāṇe 'pi varṇe naivākāśasya parihānirbhavet / (14.8) Par.?
tadyathāpi nāma subhūte māyāpuruṣo bhāṣyamāṇe 'pi varṇe nānunīyate na saṃkliśyate abhāṣyamāṇe 'pi varṇe na pratihanyate na saṃkliśyate / (14.9) Par.?
evameva subhūte yā dharmāṇāṃ dharmatā sā deśyamānāpi tāvatyeva adeśyamānāpi tāvatyeva // (14.10) Par.?
sthaviraḥ subhūtirāha duṣkarakārako bhagavan bodhisattvo mahāsattvo yo gambhīrāyāṃ prajñāpāramitāyāṃ caran prajñāpāramitāṃ bhāvayan na saṃsīdati notplavate / (15.1) Par.?
atra ca nāma yogamāpadyate na ca pratyudāvartate / (15.2) Par.?
ākāśabhāvanaiṣā bhagavan yaduta prajñāpāramitābhāvanā / (15.3) Par.?
namaskartavyāste bhagavan bodhisattvā mahāsattvāḥ yairayaṃ saṃnāhaḥ saṃnaddhaḥ / (15.4) Par.?
tatkasya hetoḥ ākāśena sārdhaṃ sa bhagavan saṃnaddhukāmo yaḥ sattvānāṃ kṛtaśaḥ saṃnāhaṃ badhnāti / (15.5) Par.?
mahāsaṃnāhasaṃnaddho bhagavan bodhisattvo mahāsattvaḥ / (15.6) Par.?
śūro bhagavan bodhisattvo mahāsattvo ya ākāśasamānāṃ sattvānāṃ dharmadhātusamānāṃ sattvānāṃ kṛtaśaḥ saṃnāhaṃ saṃnaddhukāmo 'nuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmaḥ / (15.7) Par.?
ākāśaṃ sa bhagavan parimocayitukāmaḥ / (15.8) Par.?
ākāśaṃ sa bhagavan utkṣeptukāmaḥ / (15.9) Par.?
mahāvīryapāramitāsaṃnāhaprāptaḥ sa bhagavan bodhisattvo mahāsattvo ya ākāśasamānāṃ dharmadhātusamānāṃ sattvānāṃ kṛtaśaḥ saṃnāhaṃ saṃnahyate // (15.10) Par.?
atha khalvanyatamo bhikṣuryena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat namaskaromi bhagavan prajñāpāramitāyai / (16.1) Par.?
tathā hi bhagavan prajñāpāramitā na kaṃciddharmamutpādayati na kaṃciddharmaṃ nirodhayati // (16.2) Par.?
atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat ya ārya subhūte atra prajñāpāramitāyāmeva yogamāpatsyate kva sa yogamāpatsyate subhūtirāha ākāśe sa kauśika yogamāpatsyate yaḥ prajñāpāramitāyāṃ yogamāpatsyate / (17.1) Par.?
abhyavakāśe sa kauśika yogamāpatsyate yaḥ prajñāpāramitāyāṃ śikṣitavyaṃ yogamāpattavyaṃ maṃsyate // (17.2) Par.?
atha khalu śakro devānāmindro bhagavantametadavocat ājñāpayatu bhagavān / (18.1) Par.?
tasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ karomi ya imāṃ prajñāpāramitāṃ dhārayati / (18.2) Par.?
atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat samanupaśyasi tvaṃ kauśika taṃ dharmaṃ yasya dharmasya rakṣāvaraṇaguptiṃ kariṣyasi śakra āha no hīdamārya subhūte / (18.3) Par.?
subhūtirāha evaṃ kauśika sacedbodhisattvo mahāsattvo yathānirdiṣṭāyāṃ prajñāpāramitāyāṃ sthāsyati saiva tasya rakṣāvaraṇaguptirbhaviṣyati / (18.4) Par.?
atha virahito bhaviṣyati prajñāpāramitayā lapsyante 'sya avatāraprekṣiṇo 'vatāragaveṣiṇo manuṣyāś ca amanuṣyāś ca avatāram / (18.5) Par.?
api ca kauśika ākāśasya sa rakṣāvaraṇaguptiṃ saṃvidhātavyāṃ manyeta yo bodhisattvasya mahāsattvasya rakṣāvaraṇaguptiṃ saṃvidhātavyāṃ manyeta prajñāpāramitāyāṃ carataḥ / (18.6) Par.?
tatkiṃ manyase kauśika pratibalastvaṃ pratiśrutkāyā rakṣāvaraṇaguptiṃ saṃvidhātum śakra āha na hyetadārya subhūte / (18.7) Par.?
subhūtirāha evameva kauśika bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran viharan pratiśrutkopamāḥ sarvadharmā iti parijānāti / (18.8) Par.?
sa ca tānna manyate na samanupaśyati na jānāti na saṃjānīte / (18.9) Par.?
te ca dharmā na vidyante na saṃdṛśyante na saṃvidyante nopalabhyante iti viharati / (18.10) Par.?
sacedevaṃ viharati carati prajñāpāramitāyām // (18.11) Par.?
atha khalu buddhānubhāvena ye trisāhasramahāsāhasre lokadhātau catvāro mahārājānaḥ sarve ca śakrā devendrāḥ sarve ca mahābrahmāṇaḥ sahāpatiś ca mahābrahmā te sarve yena bhagavāṃstenopasaṃkrāntāḥ / (19.1) Par.?
upasaṃkramya bhagavataḥ pādau śirasābhivandya bhagavantaṃ triḥ pradakṣiṇīkṛtya ekānte 'tiṣṭhan / (19.2) Par.?
ekānte sthitāś ca te mahārājānaḥ sarve ca śakrā devendrāḥ sarve ca brahmakāyikā devā mahābrahmāṇaśca sahāpatiś ca mahābrahmā buddhānubhāvena buddhādhiṣṭhānena buddhasahasraṃ samanvāharanti sma / (19.3) Par.?
ebhireva nāmabhirebhireva padairebhirevākṣaraiḥ subhūtināmadheyaireva bhikṣubhiriyameva prajñāpāramitopadiṣṭā ayameva prajñāpāramitāparivartaḥ / (19.4) Par.?
tatrāpi śakrā eva devendrāḥ paripṛcchanti sma paripraśnayanti sma asmin eva pṛthivīpradeśe iyameva prajñāpāramitā bhāṣitā / (19.5) Par.?
maitreyo 'pi bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya asmin eva pṛthivīpradeśe enāmeva prajñāpāramitāṃ bhāṣiṣyate iti // (19.6) Par.?
Duration=0.56919002532959 secs.