Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahāyāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10867
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha khalvāyuṣmān subhūtirbhagavantametadavocat prajñāpāramiteti bhagavan nāmadheyamātram etat / (1.1) Par.?
tacca nāma idamiti nopalabhyate / (1.2) Par.?
vāgvastveva nāmetyucyate / (1.3) Par.?
sāpi prajñāpāramitā na vidyate nopalabhyate / (1.4) Par.?
yathaiva nāma tathaiva prajñāpāramitā / (1.5) Par.?
yathā prajñāpāramitā tathā nāma / (1.6) Par.?
dharmadvayametanna vidyate nopalabhyate / (1.7) Par.?
kiṃ kāraṇaṃ bhagavan maitreyo bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhiḥ ebhireva padaiḥ ebhirevākṣaraiḥ asmin eva pṛthivīpradeśe prajñāpāramitāṃ bhāṣiṣyate evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tathā hi subhūte maitreyo bodhisattvo mahāsattvo na rūpaṃ nityaṃ nānityaṃ na rūpaṃ baddhaṃ na muktam atyantaviśuddhamityabhisaṃbhotsyate / (1.8) Par.?
evaṃ nā vedanāṃ na saṃjñāṃ na saṃskārān / (1.9) Par.?
na vijñānaṃ nityaṃ nānityam na vijñānaṃ baddhaṃ na muktam atyantaviśuddham ityabhisaṃbhotsyate / (1.10) Par.?
anena subhūte kāraṇena maitreyo bodhisattvo mahāsattvaḥ anuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhirebhireva padavyañjanairasmin eva pṛthivīpradeśe imāmeva prajñāpāramitāṃ bhāṣiṣyate // (1.11) Par.?
evamukte āyuṣmān subhūtirbhagavantametadavocat pariśuddhā bateyaṃ bhagavan prajñāpāramitā bhagavānāha rūpaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā / (2.1) Par.?
evaṃ vedanāsaṃjñāsaṃskārāḥ / (2.2) Par.?
vijñānaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā / (2.3) Par.?
rūpānutpādānirodhāsaṃkleśāvyavadānaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā / (2.4) Par.?
evaṃ vedanāsaṃjñāsaṃskārāḥ / (2.5) Par.?
vijñānānutpādānirodhāsaṃkleśāvyavadānaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā / (2.6) Par.?
ākāśaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā / (2.7) Par.?
rūpanirupalepāparigrahatayā subhūte pariśuddhā prajñāpāramitā / (2.8) Par.?
evaṃ vedanāsaṃjñāsaṃskārāḥ / (2.9) Par.?
vijñānanirupalepāparigrahatayā subhūte pariśuddhā prajñāpāramitā / (2.10) Par.?
ākāśapratiśrutkāvacanīyapravyāhāranirupalepatayā subhūte pariśuddhā prajñāpāramitā / (2.11) Par.?
sarvopalepānulepadharmānupalepatayā subhūte pariśuddhā prajñāpāramitā // (2.12) Par.?
evamukte āyuṣmān subhūtirbhagavantametadavocat sulabdhā bata lābhāsteṣāṃ bhagavan kulaputrāṇāṃ kuladuhitṝṇāṃ ca yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati prāgeva ya udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti / (3.1) Par.?
na teṣāṃ cakṣūrogo bhaviṣyati na śrotrarogo na ghrāṇarogo na jihvārogo na kāyarogo bhaviṣyati / (3.2) Par.?
na dhandhāyitatā bhaviṣyati na te viṣamāparihāreṇa kālaṃ kariṣyanti / (3.3) Par.?
bahūni caiṣāṃ devatāsahasrāṇi pṛṣṭhataḥ pṛṣṭhato 'nubaddhāni bhaviṣyanti / (3.4) Par.?
aṣṭamīṃ caturdaśīṃ pañcadaśīṃ ca sa dharmabhāṇakaḥ kulaputro vā kuladuhitā vā yatra yatra prajñāpāramitāṃ bhāṣiṣyate tatra tatra bahutaraṃ puṇyaṃ prasaviṣyati / (3.5) Par.?
evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat / (3.6) Par.?
bahūni subhūte tasya kulaputrasya vā kuladuhiturvā devatāsahasrāṇi pṛṣṭhataḥ pṛṣṭhato 'nubaddhāni bhaviṣyanti / (3.7) Par.?
bahūni ca devatāsahasrāṇi tatrāgamiṣyanti sarvāṇi dharmaśravaṇārthikāni / (3.8) Par.?
tāni ca rakṣāvaraṇaguptiṃ saṃvidhāsyanti tasya dharmabhāṇakasya imāṃ prajñāpāramitāṃ bhāṣamāṇasya / (3.9) Par.?
tatkasya hetoḥ sadevamānuṣāsurasya hi subhūte lokasya prajñāpāramitā anuttaraṃ ratnam / (3.10) Par.?
ato 'pi subhūte kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasaviṣyati / (3.11) Par.?
api tu khalu punaḥ subhūte bahavo 'ntarāyā bhaviṣyanti asyā gambhīrāyāḥ prajñāpāramitāyā likhyamānāyā udgṛhyamāṇāyā dhāryamāṇāyā vācyamānāyāḥ paryavāpyamānāyāḥ pravartyamānāyā upadiśyamānāyā uddiśyamānāyāḥ svādhyāyyamānāyāḥ / (3.12) Par.?
tatkasya hetoḥ tathā hi subhūte bahupratyarthikāni mahāratnāni bhavanti / (3.13) Par.?
yathāsāraṃ ca gurutarapratyarthikāni bhavanti / (3.14) Par.?
anuttaraṃ cedaṃ subhūte mahāratnaṃ lokasya yaduta prajñāpāramitā / (3.15) Par.?
hitāya sukhāya pratipannā lokasya / (3.16) Par.?
sarvadharmāṇām anutpādāyānirodhāyāsaṃkleśāyāvināśayogena pratyupasthitā / (3.17) Par.?
na ca subhūte prajñāpāramitā kaṃciddharmamālīyate na kaṃciddharmaṃ saṃkliśyate na kaṃciddharmaṃ parigṛhṇāti / (3.18) Par.?
tatkasya hetoḥ tathā hi subhūte sarve te dharmā na saṃvidyante nopalabhyante / (3.19) Par.?
anupalabdhitaḥ subhūte anupaliptā prajñāpāramitā / (3.20) Par.?
anupalipteti subhūte iyaṃ prajñāpāramitā / (3.21) Par.?
tathā hi subhūte rūpanirupalepatayā anupalipteyaṃ prajñāpāramitā / (3.22) Par.?
evaṃ vedanāsaṃjñāsaṃskārāḥ / (3.23) Par.?
vijñānanirupalepatayā subhūte anupalipteyaṃ prajñāpāramitā / (3.24) Par.?
sacedevam api subhūte bodhisattvo mahāsattvo na saṃjānīte carati prajñāpāramitāyām / (3.25) Par.?
sā khalu punariyaṃ subhūte prajñāpāramitā na kasyaciddharmasyāveśikā vā niveśikā vā saṃdarśikā vā nidarśikā vā āvāhikā vā nirvāhikā vā // (3.26) Par.?
atha khalu saṃbahulāni devaputrasahasrāṇi antarīkṣe kilakilāprakṣveḍitena cailavikṣepānakārṣuḥ dvitīyaṃ batedaṃ dharmacakrapravartanaṃ jambūdvīpe paśyāma iti cāvocan / (4.1) Par.?
atha khalu bhagavānāyuṣmantaṃ subhūtiṃ sthavirametadavocat nedaṃ subhūte dvitīyaṃ dharmacakrapravartanaṃ nāpi kasyaciddharmasya pravartanaṃ vā nivartanaṃ vā / (4.2) Par.?
evamiyaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitā // (4.3) Par.?
evamukte āyuṣmān subhūtirbhagavantametadavocat mahāpāramiteyaṃ bhagavaṃstasya bodhisattvasya mahāsattvasya yasyāsaṅgatā sarvadharmeṣu yo 'sāvanuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmo na ca kaṃciddharmamabhisaṃbudhyate dharmacakraṃ ca pravartayiṣyati na ca kaṃciddharmaṃ saṃdarśayiṣyati / (5.1) Par.?
tatkasya hetoḥ na hi kaściddharmo ya upalabhyate yo vā dharmaḥ sūcyate / (5.2) Par.?
nāpi kaściddharmaṃ pravartayiṣyati / (5.3) Par.?
tatkasya hetoḥ atyantānabhinirvṛttā hi bhagavan sarvadharmāḥ / (5.4) Par.?
nāpi kaṃciddharmaṃ nivartayiṣyati / (5.5) Par.?
tatkasya hetoḥ ādyanabhinirvṛttā hi bhagavan sarvadharmāḥ prakṛtiviviktatvātsarvadharmāṇām // (5.6) Par.?
evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat / (6.1) Par.?
na hi subhūte śūnyatā pravartate vā nivartate vā / (6.2) Par.?
nāpi subhūte animittaṃ pravartate vā nivartate vā / (6.3) Par.?
nāpi subhūte apraṇihitaṃ pravartate vā nivartate vā / (6.4) Par.?
yā subhūte evaṃ deśanā iyaṃ sā sarvadharmāṇāṃ deśanā / (6.5) Par.?
naiva ca kenaciddeśitā nāpi kenacicchrutā nāpi kenacitpratīcchitā nāpi kenacitsākṣātkṛtā nāpi kenacitsākṣātkriyate nāpi kenacit sākṣātkariṣyate / (6.6) Par.?
nāpyanayā dharmadeśanayā kaścitparinirvṛto nāpi parinirvāsyati nāpi parinirvāti / (6.7) Par.?
nāpyanayā dharmadeśanayā kaściddakṣiṇīyaḥ kṛtaḥ // (6.8) Par.?
evamukte āyuṣmān subhūtirbhagavantametadavocat asatpāramiteyaṃ bhagavan ākāśasattāmupādāya / (7.1) Par.?
asamasamatāpāramiteyaṃ bhagavan sarvadharmānupalabdhitāmupādāya / (7.2) Par.?
viviktapāramiteyaṃ bhagavan atyantaśūnyatāmupādāya / (7.3) Par.?
anavamṛdyapāramiteyaṃ bhagavan sarvadharmānupalabdhitāmupādāya / (7.4) Par.?
apadapāramiteyaṃ bhagavan anāmāśarīratāmupādāya / (7.5) Par.?
asvabhāvapāramiteyaṃ bhagavan anāgatimagatimupādāya / (7.6) Par.?
avacanapāramiteyaṃ bhagavan sarvadharmāvikalpatāmupādāya / (7.7) Par.?
anāmapāramiteyaṃ bhagavan skandhānupalabdhitāmupādāya / (7.8) Par.?
agamanapāramiteyaṃ bhagavan sarvadharmāgamanatāmupādāya / (7.9) Par.?
asaṃhāryapāramiteyaṃ bhagavan sarvadharmāgrāhyatāmupādāya / (7.10) Par.?
akṣayapāramiteyaṃ bhagavan akṣayadharmayogatāmupādāya / (7.11) Par.?
anutpattipāramiteyaṃ bhagavan sarvadharmānabhinirvṛttitām upādāya / (7.12) Par.?
akārakapāramiteyaṃ bhagavan kārakānupalabdhitāmupādāya / (7.13) Par.?
ajānakapāramiteyaṃ bhagavan sarvadharmāṇāmanātmatāmupādāya / (7.14) Par.?
asaṃkrāntipāramiteyaṃ bhagavan cyutyupapattyanupattitāmupādāya / (7.15) Par.?
avinayapāramiteyaṃ bhagavan pūrvāntāparāntapratyutpannārthānupalabdhitām upādāya / (7.16) Par.?
svapnapratiśrutkāpratibhāsamarīcimāyāpāramiteyaṃ bhagavan anutpādavijñāpanatāmupādāya / (7.17) Par.?
asaṃkleśapāramiteyaṃ bhagavan rāgadveṣamohāsvabhāvatām upādāya / (7.18) Par.?
avyavadānapāramiteyaṃ bhagavan āśrayānupalabdhitāmupādāya / (7.19) Par.?
anupalepapāramiteyaṃ bhagavan ākāśānupalepatāmupādāya / (7.20) Par.?
aprapañcapāramiteyaṃ bhagavan sarvadharmamananasamatikramatām upādāya / (7.21) Par.?
amananapāramiteyaṃ bhagavan aniñjanatām upādāya / (7.22) Par.?
acalitapāramiteyaṃ bhagavan dharmadhātusthititāmupādāya / (7.23) Par.?
virāgapāramiteyaṃ bhagavan sarvadharmāvitathatāmupādāya / (7.24) Par.?
asamutthānapāramiteyaṃ bhagavan sarvadharmanirvikalpatāmupādāya / (7.25) Par.?
śāntapāramiteyaṃ bhagavan sarvadharmanimittānupalabdhitāmupādāya / (7.26) Par.?
nirdoṣapāramiteyaṃ bhagavan guṇapāramitāmupādāya / (7.27) Par.?
niḥkleśapāramiteyaṃ bhagavan parikalpāsattāmupādāya / (7.28) Par.?
niḥsattvapāramiteyaṃ bhagavan bhūtakoṭitāmupādāya / (7.29) Par.?
apramāṇapāramiteyaṃ bhagavan sarvadharmasamutthānāsamutthānatām upādāya / (7.30) Par.?
antadvayānanugamapāramiteyaṃ bhagavan sarvadharmānabhiniveśanatām upādāya / (7.31) Par.?
asaṃbhinnapāramiteyaṃ bhagavan sarvadharmāsaṃbhedanatām upādāya / (7.32) Par.?
aparāmṛṣṭapāramiteyaṃ bhagavan sarvaśrāvakapratyekabuddhabhūmyaspṛhaṇatām upādāya / (7.33) Par.?
avikalpapāramiteyaṃ bhagavan vikalpasamatāmupādāya / (7.34) Par.?
aprameyapāramiteyaṃ bhagavan apramāṇadharmatāmupādāya / (7.35) Par.?
asaṅgapāramiteyaṃ bhagavan sarvadharmāsaṅgatām upādāya / (7.36) Par.?
anityapāramiteyaṃ bhagavan sarvadharmāsaṃskṛtatāmupādāya / (7.37) Par.?
duḥkhapāramiteyaṃ bhagavan ākāśasamadharmatāmupādāya / (7.38) Par.?
śūnyapāramiteyaṃ bhagavan sarvadharmānupalabdhitāmupādāya / (7.39) Par.?
anātmapāramiteyaṃ bhagavan sarvadharmānabhiniveśanatām upādāya / (7.40) Par.?
alakṣaṇapāramiteyaṃ bhagavan sarvadharmānabhinirvṛttitām upādāya / (7.41) Par.?
sarvaśūnyatāpāramiteyaṃ bhagavan anantāparyantatāmupādāya / (7.42) Par.?
smṛtyupasthānādibodhipakṣadharmapāramiteyaṃ bhagavaṃsteṣāmanupalabdhitāmupādāya / (7.43) Par.?
śūnyatānimittāpraṇihitapāramiteyaṃ bhagavan trivimokṣamukhānupalabdhitāmupādāya / (7.44) Par.?
aṣṭavimokṣapāramiteyaṃ bhagavaṃsteṣāmanupalabdhitāmupādāya / (7.45) Par.?
navānupūrvavihārapāramiteyaṃ bhagavan prathamadhyānādīnām anupalabdhitām upādāya / (7.46) Par.?
catuḥsatyapāramiteyaṃ bhagavan duḥkhādīnāmanupalabdhitāmupādāya / (7.47) Par.?
daśapāramiteyaṃ bhagavan dānādīnām anupalabdhitām upādāya / (7.48) Par.?
balapāramiteyaṃ bhagavan anavamṛdyatām upādāya / (7.49) Par.?
vaiśāradyapāramiteyaṃ bhagavan atyantānavalīnatām upādāya / (7.50) Par.?
pratisaṃvitpāramiteyaṃ bhagavan sarvajñatāsaṅgāpratighātitām upādāya / (7.51) Par.?
sarvabuddhadharmāveṇikapāramiteyaṃ bhagavan gaṇanāsamatikramatāmupādāya / (7.52) Par.?
tathāgatatathatāpāramiteyaṃ bhagavan sarvadharmāvitathatāmupādāya / (7.53) Par.?
svayaṃbhūpāramiteyaṃ bhagavan sarvadharmāsvabhāvatām upādāya / (7.54) Par.?
sarvajñajñānapāramiteyaṃ bhagavan yaduta prajñāpāramitā sarvadharmasvabhāvasarvākāraparijñānatām upādāyeti // (7.55) Par.?
Duration=0.18974709510803 secs.