Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahāyāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10875
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha khalu śakrasya devānāmindrasyaitadabhūt pūrvajinakṛtādhikārāste kulaputrāḥ kuladuhitaraśca bhaviṣyanti bahubuddhāvaropitakuśalamūlāḥ kalyāṇamitraparigṛhītāśca bhaviṣyanti yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati / (1.1) Par.?
kaḥ punarvādo ya enāmevaṃ gambhīrāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti / (1.2) Par.?
udgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante / (1.3) Par.?
na te avaramātrakeṇa kuśalamūlena samanvāgatā bhaviṣyanti / (1.4) Par.?
bahubuddhaparyupāsitāste kulaputrāḥ kuladuhitaraśca bhaviṣyanti / (1.5) Par.?
paripṛṣṭāḥ paripraśnīkṛtāśca te buddhā bhagavanto bhaviṣyanti kulaputraiḥ kuladuhitṛbhiścaināmeva prajñāpāramitām / (1.6) Par.?
śrutā ceyaṃ paurvakāṇāmapi tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantikāt ya enāṃ prajñāpāramitāmetarhyapi śroṣyanti / (1.7) Par.?
śrutvā codgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante / (1.8) Par.?
bahubuddhāvaropitakuśalamūlāste kulaputrāḥ kuladuhitaraśca veditavyāḥ ya etasyāmeva gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ nāvaleṣyante na saṃleṣyante na viṣatsyanti na viṣādamāpatsyante na vipṛṣṭhīkariṣyanti mānasam na bhagnapṛṣṭhīkariṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante // (1.9) Par.?
atha khalvāyuṣmān śāriputraḥ śakrasya devānāmindrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya bhagavantametadavocat yo bhagavan ihaivaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyāṃ kulaputro vā kuladuhitā vā abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya enāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyaty upadekṣyaty uddekṣyati svādhyāsyati tathatvāya śikṣiṣyate tathatvāya pratipatsyate tathatvāya yogamāpatsyate yathāvinivartanīyo bodhisattvo mahāsattvastathā sa dhārayitavyaḥ / (2.1) Par.?
tatkasya hetoḥ gambhīrā bhagavan iyaṃ prajñāpāramitā / (2.2) Par.?
na hi bhagavan parīttakuśalamūlenāparipṛcchakajātīyena aśrutvā buddhānāṃ bhagavatāṃ saṃmukhībhāvataḥ pūrvam acaritavatā ihaiveyamevaṃ gambhīrā prajñāpāramitā adhimoktuṃ śakyā / (2.3) Par.?
ye punar anadhimucya enām anavabudhyamānāḥ pratikṣeptavyāṃ maṃsyante pūrvāntato'pi bhagavaṃstaiḥ kulaputraiḥ kuladuhitṛbhiśceyaṃ gambhīrā prajñāpāramitā bhāṣyamāṇā pratikṣiptā / (2.4) Par.?
tatkasya hetoḥ yathāpi nāma parīttatvātkuśalamūlānām / (2.5) Par.?
na hi bhagavan acaritavadbhiḥ pūrvāntata iyaṃ gambhīrā prajñāpāramitā śakyā adhimoktum / (2.6) Par.?
ye'pi ca pratikṣepsyanti enāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇām te'pyevaṃ veditavyāḥ pūrvāntato'pyebhiriyaṃ gambhīrā prajñāpāramitā bhāṣyamāṇā pratikṣiptā / (2.7) Par.?
tathā hyeṣāmasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ nāsti śraddhāḥ nāsti kṣāntirnāsti rucirnāsti chando nāsti vīryaṃ nāstyapramādo nāstyadhimuktiḥ na caibhiḥ pūrvaṃ buddhā bhagavanto buddhaśrāvakā vā paripṛṣṭāḥ na ca paripraśnīkṛtā iti // (2.8) Par.?
atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat gambhīrā ārya śāriputra prajñāpāramitā / (3.1) Par.?
kimatrāścaryaṃ syādyadasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ pūrvam acaritāvī bodhisattvo mahāsattvo nādhimucyeta atha khalu śakro devānāmindro bhagavantametadavocat namaskaromi bhagavan prajñāpāramitāyai / (3.2) Par.?
sarvajñajñānasya sa bhagavannamaskāraṃ karoti yaḥ prajñāpāramitāyai namaskāraṃ karoti / (3.3) Par.?
bhagavānāha evameva kauśika evametat / (3.4) Par.?
sarvajñajñānasya sa kauśika namaskāraṃ karoti yaḥ prajñāpāramitāyai namaskāraṃ karoti / (3.5) Par.?
tatkasya hetoḥ atonirjātā hi kauśika buddhānāṃ bhagavatāṃ sarvajñatā / (3.6) Par.?
sarvajñajñānanirjātā ca punaḥ prajñāpāramitā prabhāvyate / (3.7) Par.?
evamasyāṃ prajñāpāramitāyāṃ caritavyam / (3.8) Par.?
evamasyāṃ prajñāpāramitāyāṃ sthātavyam / (3.9) Par.?
evamasyāṃ prajñāpāramitāyāṃ pratipattavyam / (3.10) Par.?
evamasyāṃ prajñāpāramitāyāṃ yogamāpattavyam // (3.11) Par.?
atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan prajñāpāramitāyāṃ caran bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthito bhavati kathaṃ prajñāpāramitāyāṃ caran prajñāpāramitāyāṃ yogamāpadyate evamukte bhagavān śakraṃ devānāmindrametadavocat sādhu sādhu kauśika / (4.1) Par.?
sādhu khalu punastvaṃ kauśika yastvaṃ tathāgatamarhantaṃ samyaksaṃbuddhamenamarthaṃ paripraṣṭavyaṃ paripraśnīkartavyaṃ manyase / (4.2) Par.?
idamapi te kauśika buddhānubhāvena pratibhānamutpannam / (4.3) Par.?
iha kauśika bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpe na tiṣṭhati rūpamiti na tiṣṭhati / (4.4) Par.?
yataḥ kauśika bodhisattvo mahāsattvo rūpe na tiṣṭhati rūpamiti na tiṣṭhati evaṃ rūpe yogamāpadyate / (4.5) Par.?
evaṃ vedanāyāṃ saṃjñāyāṃ saṃskāreṣu / (4.6) Par.?
vijñāne na tiṣṭhati vijñānamiti na tiṣṭhati / (4.7) Par.?
yataḥ kauśika bodhisattvo mahāsattvo vijñāne na tiṣṭhati vijñānamiti na tiṣṭhati evaṃ vijñāne yogamāpadyate / (4.8) Par.?
rūpamiti kauśika na yojayati yataḥ kauśika rūpamiti na yojayati evaṃ rūpamiti na tiṣṭhati / (4.9) Par.?
evaṃ vedanāsaṃjñāsaṃskārāḥ / (4.10) Par.?
vijñānamiti kauśika na yojayati yataḥ kauśika vijñānamiti na yojayati evaṃ vijñānamiti na tiṣṭhati / (4.11) Par.?
evaṃ prajñāpāramitāyāṃ sthito bhavati / (4.12) Par.?
evaṃ yogamāpadyate // (4.13) Par.?
atha khalvāyuṣmān śāriputro bhagavantametadavocat gambhīrā bhagavan prajñāpāramitā / (5.1) Par.?
duravagāhā bhagavan prajñāpāramitā / (5.2) Par.?
durudgrahā bhagavan prajñāpāramitā / (5.3) Par.?
apramāṇā bhagavan prajñāpāramitā / (5.4) Par.?
bhagavānāha evametacchāriputra evametat / (5.5) Par.?
rūpaṃ gambhīramiti śāriputra na tiṣṭhati / (5.6) Par.?
yataḥ śāriputra rūpaṃ gambhīramiti na tiṣṭhati evaṃ rūpe yogamāpadyate / (5.7) Par.?
evaṃ vedanāsaṃjñāsaṃskārāḥ / (5.8) Par.?
vijñānaṃ śāriputra gambhīramiti na tiṣṭhati / (5.9) Par.?
yataḥ śāriputra vijñānaṃ gambhīramiti na tiṣṭhati evaṃ vijñāne yogamāpadyate / (5.10) Par.?
rūpaṃ śāriputra gambhīramiti na yogamāpadyate / (5.11) Par.?
yataḥ śāriputra rūpaṃ gambhīramiti na yogamāpadyate evaṃ rūpaṃ gambhīramiti na tiṣṭhati / (5.12) Par.?
evaṃ vedanāsaṃjñāsaṃskārāḥ / (5.13) Par.?
vijñānaṃ śāriputra gambhīramiti na yogamāpadyate / (5.14) Par.?
yataḥ śāriputra vijñānaṃ gambhīramiti na yogamāpadyate evaṃ vijñānaṃ gambhīramiti na tiṣṭhati // (5.15) Par.?
evamukte āyuṣmān śāriputro bhagavantametadavocat gambhīrā bhagavan prajñāpāramitā avinivartanīyasya vyākṛtasya bodhisattvasya mahāsattvasya purato bhāṣitavyā / (6.1) Par.?
tatkasya hetoḥ sa hi bhagavan na kāṅkṣiṣyati na vicikitsiṣyati na dhandhāyiṣyati na vivadiṣyati // (6.2) Par.?
atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat sacetpunarārya śāriputra avyākṛtasya bodhisattvasya mahāsattvasya purata iyaṃ prajñāpāramitā bhāṣyeta ko doṣo bhavet evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat dūrataḥ sa kauśika bodhisattvo mahāsattva āgato veditavyaḥ / (7.1) Par.?
cirayānasamprasthitaḥ paripakvakuśalamūlaḥ sa kauśika bodhisattvo mahāsattvo veditavyaḥ yo'vyākṛta imāṃ prajñāpāramitāṃ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya / (7.2) Par.?
śrutvā ca nottrasiṣyati na saṃtrasiṣyati na saṃtrāsamāpatsyate / (7.3) Par.?
na cedānīmasau cireṇa vyākaraṇaṃ pratilapsyate'nuttarāyāḥ samyaksaṃbodheḥ / (7.4) Par.?
āsannaṃ tasya vyākaraṇaṃ veditavyam / (7.5) Par.?
sa bodhisattvo mahāsattvo naikaṃ vā dvau vā trīn vā tathāgatānarhataḥ samyaksaṃbuddhānatikramiṣyati tato vyākaraṇaṃ pratilapsyate'nuttarāyāṃ samyaksaṃbodhau / (7.6) Par.?
api tu tān ārāgayiṣyati ārāgayitvā tāṃstathāgatānarhataḥ samyaksaṃbuddhānna virāgayiṣyati / (7.7) Par.?
tathāgatadarśanaṃ ca vyākaraṇenāvandhyaṃ kariṣyati tathāgatadarśanācca tato vyākaraṇaṃ pratilapsyate'nuttarāyāṃ samyaksaṃbodhau / (7.8) Par.?
yāvacca vyākaraṇaṃ pratilapsyate'nuttarāyāṃ samyaksaṃbodhau tāvadavandhyaṃ kariṣyati tathāgatadarśanavandanaparyupāsanopasthānaṃ yāvannānuttarāṃ samyaksaṃbodhimabhisaṃbuddha iti // (7.9) Par.?
atha khalvāyuṣmān śāriputro bhagavantametadavocat dūrataḥ sa bhagavan bodhisattvo mahāsattva āgato bhaviṣyati / (8.1) Par.?
cirayānasamprasthitaḥ / (8.2) Par.?
paripakvakuśalamūlo hi bhagavan sa bodhisattvo mahāsattvo veditavyaḥ ya imāṃ gambhīrāṃ prajñāpāramitāṃ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya / (8.3) Par.?
kaḥ punarvādo'tra yaḥ śrutvā codgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati // (8.4) Par.?
atha khalu bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat / (9.1) Par.?
dūrataḥ sa śāriputra bodhisattvo mahāsattva āgato veditavyaḥ / (9.2) Par.?
cirayānasamprasthitaḥ / (9.3) Par.?
paripakvakuśalamūlo hi sa śāriputra bodhisattvo mahāsattvo bhaviṣyati ya imāṃ gambhīrāṃ prajñāpāramitāṃ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya / (9.4) Par.?
kaḥ punarvādo'tra yaḥ śrutvā codgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati // (9.5) Par.?
atha khalvāyuṣmān śāriputro bhagavantametadavocat pratibhāti me bhagavan pratibhāti me sugata aupamyodāharaṇam / (10.1) Par.?
tadyathāpi nāma bhagavan yo'yaṃ bodhisattvayānikaḥ kulaputro vā kuladuhitā vā svapnāntaragato'pi bodhimaṇḍe niṣīdet veditavyametadbhagavan ayaṃ bodhisattvo mahāsattva āsanno'nuttarāyāṃ samyaksaṃbodher abhisaṃbodhāyeti / (10.2) Par.?
evameva bhagavan yaḥ kulaputro vā kuladuhitā vā imāṃ gambhīrāṃ prajñāpāramitāṃ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya kaḥ punarvādaḥ śrutvā codgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayituṃ upadeṣṭuṃ uddeṣṭuṃ svādhyāpanāya / (10.3) Par.?
veditavyametadbhagavan dūrato'yaṃ bodhisattvayānikaḥ pudgala āgataścirayānasamprasthitaḥ / (10.4) Par.?
āsanno'yaṃ bodhisattvayānikaḥ pudgalo vyākaraṇasya / (10.5) Par.?
vyākariṣyantyenaṃ buddhā bhagavanto bodhisattvaṃ mahāsattvamanuttarāyāḥ samyaksaṃbodherabhisaṃbodhāyeti / (10.6) Par.?
cirayānasamprasthitaḥ paripakvakuśalamūlo hi sa bodhisattvo mahāsattvo veditavyaḥ yasyeyaṃ gambhīrā prajñāpāramitā upapatsyate'ntaśaḥ śravaṇāyāpi / (10.7) Par.?
kaḥ punarvādo'tra bhagavan yaḥ kulaputro vā kuladuhitā vā enāṃ gambhīrāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati / (10.8) Par.?
tatkasya hetoḥ bhūyastvena hi bhagavan dharmavyasanasaṃvartanīyaiḥ sattvāḥ karmopacayairavihitāḥ teṣāṃ bhūyastvena asyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ cittāni pratikūlāni bhaviṣyanti cittāni parivellayiṣyanti / (10.9) Par.?
na hyanupacitakuśalamūlāḥ sattvā asyāṃ bhūyastvena bhūtakoṭyāṃ praskandanti prasīdanti / (10.10) Par.?
upacitakuśalamūlāḥ khalu punaste bhagavan sūpacitakuśalamūlāḥ kulaputrāḥ kuladuhitaraśca veditavyāḥ yeṣāmasyāṃ bhūtakoṭyāṃ cittaṃ praskandati prasīdati / (10.11) Par.?
tadyathāpi nāma bhagavan puruṣo yojanaśatikādaṭavīkāntārād dviyojanaśatikādvā triyojanaśatikādvā caturyojanaśatikādvā pañcayojanaśatikādvā daśayojanaśatikādvā aṭavīkāntārānniṣkrāmet / (10.12) Par.?
sa niṣkramya paśyetpūrvanimittāni gopālakān vā paśupālakān vā sīmā vā ārāmasaṃpado vā vanasaṃpado vā tato'nyāpi vā nimittāni yairnimittairgrāmo vā nagaraṃ vā nigamo vā sūcyeta / (10.13) Par.?
tasya tāni pūrvanimittāni dṛṣṭvaivaṃ bhavati yathemāni pūrvanimittāni dṛśyante tathā āsanno me grāmo vā nagaraṃ vā nigamo vā iti / (10.14) Par.?
sa āśvāsaprāpto bhavati / (10.15) Par.?
nāsya bhūyaścoramanasikāro bhavati / (10.16) Par.?
evameva bhagavan yasya bodhisattvasya mahāsattvasyeyaṃ gambhīrā prajñāpāramitā upavartate veditavyaṃ tena bhagavan abhyāsanno'smyanuttarāyāḥ samyaksaṃbodheḥ nacireṇa vyākaraṇaṃ pratilapsye'nuttarāyāḥ samyaksaṃbodheriti / (10.17) Par.?
nāpi tenottrasitavyaṃ na saṃtrasitavyaṃ na bhetavyaṃ śrāvakabhūmervā pratyekabuddhabhūmervā / (10.18) Par.?
tatkasya hetoḥ tathā hi asyemāni pūrvanimittāni saṃdṛśyante yadutemāṃ gambhīrāṃ prajñāpāramitāṃ labhate darśanāya vandanāya paryupāsanāya śravaṇāya / (10.19) Par.?
evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat / (10.20) Par.?
pratibhātu te śāriputra punarapyetatsthānam yathāpi nāmaitadbuddhānubhāvena vyāharasi vyāhariṣyasi ca // (10.21) Par.?
evamukte āyuṣmān śāriputro bhagavantametadavocat tadyathāpi nāma bhagavan iha kaścideva puruṣo mahāsamudraṃ draṣṭukāmo bhavet / (11.1) Par.?
sa gacchenmahāsamudraṃ darśanāya / (11.2) Par.?
yathā yathā ca sa gacchenmahāsamudraṃ darśanāya tathā tathā sacetpaśyetstambaṃ vā stambanimittaṃ vā parvataṃ vā parvatanimittaṃ vā tenaivaṃ veditavyaṃ dūre tāvadito mahāsamudra iti / (11.3) Par.?
sacenna bhūyaḥ paśyetstambaṃ vā stambanimittaṃ vā parvataṃ vā parvatanimittaṃ vā tenaivaṃ veditavyam abhyāsanna ito mahāsamudra iti / (11.4) Par.?
tatkasya hetoḥ anupūrvanimno hi mahāsamudraḥ na mahāsamudrasyābhyantare kaścitstambo vā stambanimittaṃ vā parvato vā parvatanimittaṃ veti / (11.5) Par.?
kiṃcāpi sa na mahāsamudraṃ sākṣātpaśyati cakṣuṣā atha ca punaḥ sa niṣṭhāṃ gacchati abhyāsanno'smi mahāsamudrasya neto bhūyo dūre mahāsamudra iti / (11.6) Par.?
evameva bhagavan bodhisattvena mahāsattvenemāṃ gambhīrāṃ prajñāpāramitāṃ śṛṇvatā veditavyam kiṃcāpyahaṃ taistathāgatairarhadbhiḥ samyaksaṃbuddhairna saṃmukhaṃ vyākṛtaḥ atha ca punarabhyāsanno'smyanuttarāyāḥ samyaksaṃbodhervyākaraṇasya / (11.7) Par.?
tatkasya hetoḥ tathā hyenāṃ gambhīrāṃ prajñāpāramitāṃ labhate darśanāya vandanāya paryupāsanāya śravaṇāyeti / (11.8) Par.?
tadyathāpi nāma bhagavan vasante pratyupasthite śīrṇaparṇapalāśeṣu nānāvṛkṣeṣu nānāpallavāḥ prādurbhavanti / (11.9) Par.?
pallaveṣu prādurbhūteṣvāttamanaskā bhavanti jāmbūdvīpakā manuṣyāḥ tāni pūrvanimittāni vaneṣu dṛṣṭvā nacirādvanapuṣpāṇi ca phalāni ca prādurbhaviṣyanti / (11.10) Par.?
tatkasya hetos tathā hi imāni pūrvanimittāni stambeṣu dṛśyanta iti / (11.11) Par.?
evameva bhagavan yadā bodhisattvo mahāsattvo labhate imāṃ gambhīrāṃ prajñāpāramitāṃ darśanāya vandanāya paryupāsanāya śravaṇāya upavartate tasyeyaṃ gambhīrā prajñāpāramitā / (11.12) Par.?
tadā paripakvakuśalaḥ sa bodhisattvo mahāsattvo veditavyaḥ tenaiva pūrvakeṇa kuśalamūlenopanāmiteyaṃ tasmai gambhīrā prajñāpāramitā / (11.13) Par.?
tatra yā devatāḥ pūrvabuddhadarśinyaḥ tāḥ pramuditā bhavanti prītisaumanasyajātāḥ paurvakāṇāmapi bodhisattvānāṃ mahāsattvānāmimānyeva pūrvanimittānyabhūvannanuttarāyāḥ samyaksaṃbodhervyākaraṇāya / (11.14) Par.?
nacireṇa batāyaṃ bodhisattvo mahāsattvo vyākaraṇaṃ pratilapsyate'nuttarāyāḥ samyaksaṃbodheriti / (11.15) Par.?
tadyathāpi nāma bhagavan strī gurviṇī gurugarbhā / (11.16) Par.?
tasyā yadā kāyo veṣṭate adhimātraṃ vā kāyaklamatho jāyate na ca sā caṃkramaṇaśīlā bhavati / (11.17) Par.?
alpāhārā ca bhavati / (11.18) Par.?
alpastyānamiddhā ca bhavati / (11.19) Par.?
alpabhāṣyā ca bhavati / (11.20) Par.?
alpasthāmā ca bhavati / (11.21) Par.?
vedanābahulā ca bhavati / (11.22) Par.?
krandantī ca bahulaṃ viharati / (11.23) Par.?
na ca saṃvāsaśīlā bhavati / (11.24) Par.?
paurvakeṇāyoniśo manasikāreṇāsevitena niṣevitena bhāvitena bahulīkṛtena imāmevaṃrūpāṃ kāyena vedanāṃ pratyanubhavāmīti tadā veditavyamidaṃ bhagavan yathāsyāḥ pūrvanimittāni saṃdṛśyante tathā nacireṇa bateyaṃ strī prasoṣyate iti / (11.25) Par.?
evameva bhagavan yadā bodhisattvasya mahāsattvasyeyaṃ gambhīrā prajñāpāramitā upavartate darśanāya vandanāya paryupāsanāya śravaṇāya śṛṇvataścaināṃ ramate cittamasyāṃ prajñāpāramitāyām arthikatayā cotpadyate tadā veditavyamidaṃ bhagavan nacireṇa batāyaṃ bodhisattvo mahāsattvo vyākaraṇaṃ pratilapsyate'nuttarāyāḥ samyaksaṃbodheriti // (11.26) Par.?
evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat sādhu sādhu śāriputra / (12.1) Par.?
idamapi te śāriputra buddhānubhāvena pratibhāti / (12.2) Par.?
atha khalvāyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvatsuparigṛhītāśca suparīttāśca suparīnditāśca ime bodhisattvā mahāsattvāstathāgatenārhatā samyaksaṃbuddhena / (12.3) Par.?
bhagavānāha tathā hi te subhūte bodhisattvā mahāsattvā bahujanahitāya pratipannā bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca / (12.4) Par.?
anukampakā anukampāmupādāya anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmāḥ / (12.5) Par.?
anuttarāṃ samyaksaṃbodhimabhisaṃbudhyānuttaraṃ dharmaṃ deśayitukāmāḥ // (12.6) Par.?
subhūtirāha iha bhagavan bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ kathaṃ prajñāpāramitābhāvanā paripūriṃ gacchati bhagavānāha yadi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na rūpasya vṛddhiṃ samanupaśyati carati prajñāpāramitāyām / (13.1) Par.?
evaṃ na vedanāyā na saṃjñāyā na saṃskārāṇām / (13.2) Par.?
na vijñānasya vṛddhiṃ samanupaśyati carati prajñāpāramitāyām / (13.3) Par.?
na rūpasya parihāṇiṃ samanupaśyati carati prajñāpāramitāyām / (13.4) Par.?
evaṃ na vedanāyā na saṃjñāyā na saṃskārāṇām / (13.5) Par.?
na vijñānasya parihāṇiṃ samanupaśyati carati prajñāpāramitāyām / (13.6) Par.?
dharmaṃ na samanupaśyati carati prajñāpāramitāyām / (13.7) Par.?
adharmamapi na samanupaśyati carati prajñāpāramitāyām / (13.8) Par.?
evamasya prajñāpāramitābhāvanā paripūriṃ gacchati // (13.9) Par.?
subhūtirāha acintyamidaṃ bhagavan deśyate / (14.1) Par.?
bhagavānāha rūpaṃ hi subhūte acintyam / (14.2) Par.?
evaṃ vedanāsaṃjñāsaṃskārāḥ / (14.3) Par.?
vijñānaṃ hi subhūte acintyam / (14.4) Par.?
rūpamacintyamityapi subhūte na saṃjānīte carati prajñāpāramitāyām / (14.5) Par.?
evaṃ vedanāsaṃskārāḥ / (14.6) Par.?
vijñānamacintyamityapi subhūte na saṃjānīte carati prajñāpāramitāyām // (14.7) Par.?
atha khalvāyuṣmān śāriputro bhagavantametadavocat ko'tra bhagavan adhimokṣayiṣyati evaṃ gambhīrāyāṃ prajñāpāramitāyām bhagavānāha yaḥ śāriputra caritāvī bodhisattvo mahāsattvo bhaviṣyati prajñāpāramitāyām so'tra prajñāpāramitāyāmadhimokṣayiṣyati / (15.1) Par.?
āyuṣmān śāriputra āha kathaṃ bhagavan caritāvī bodhisattvo mahāsattvo bhaviṣyati kathaṃ caritāvīti nāmadheyaṃ labhate bhagavānāha iha śāriputra bodhisattvo mahāsattvo balāni na kalpayati vaiśāradyāni na kalpayati buddhadharmānapi na kalpayati sarvajñatāmapi na kalpayati / (15.2) Par.?
tatkasya hetoḥ balāni hi śāriputra acintyāni vaiśāradyānyapyacintyāni buddhadharmā apyacintyāḥ sarvajñatāpyacintyā sarvadharmā apyacintyāḥ / (15.3) Par.?
evaṃ caritāvī śāriputra bodhisattvo mahāsattvo na kvaciccarati carati prajñāpāramitāyām / (15.4) Par.?
evaṃ sa caritāvītyucyate caritāvīti nāmadheyaṃ labhate // (15.5) Par.?
atha khalu āyuṣmān subhūtirbhagavantametadavocat gambhīrā bhagavan prajñāpāramitā / (16.1) Par.?
ratnarāśirbhagavan prajñāpāramitā / (16.2) Par.?
śuddharāśirbhagavan prajñāpāramitā ākāśaśuddhatāmupādāya / (16.3) Par.?
āścaryaṃ bhagavan syādyadenāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca bahavo'ntarāyā utpadyeran / (16.4) Par.?
evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evametat / (16.5) Par.?
bahavaḥ subhūte antarāyā imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca bhaviṣyati / (16.6) Par.?
tatkasya hetoḥ tathā hi subhūte imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate'ntarāyaṃ kartum / (16.7) Par.?
tatra śīghraṃ likhatā sacenmāsena vā māsadvayena vā māsatrayeṇa vā likhyeta likhitavyaiva bhavet / (16.8) Par.?
sacetsaṃvatsareṇa tato vāpareṇa likhitā bhavet tathāpi likhitavyaiva khalu punaḥ subhūte bhavati tena kulaputreṇa kuladuhitrā vā iyaṃ prajñāpāramitā / (16.9) Par.?
tatkasya hetoḥ evaṃ hyetatsubhūte bhavati yanmahāratnānāṃ bahavo'ntarāyā utpadyante // (16.10) Par.?
evamukte āyuṣmān subhūtirbhagavantametadavocat iha bhagavan prajñāpāramitāyām udgṛhyamāṇāyāṃ dhāryamāṇāyāṃ vācyamānāyāṃ paryavāpyamānāyāṃ pravartyamānāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ likhyamānāyāṃ ca māraḥ pāpīyān bahuprakāramautsukyamāpatsyate antarāyakarmaṇa udyogaṃ ca kariṣyati / (17.1) Par.?
bhagavānāha kiṃcāpi subhūte māraḥ pāpīyānudyogamāpatsyate antarāyakarmaṇaḥ asyāṃ prajñāpāramitāyām udgṛhyamāṇāyāṃ dhāryamāṇāyāṃ vācyamānāyāṃ paryavāpyamānāyāṃ pravartyamānāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ likhyamānāyāṃ ca atha ca punarna prasahiṣyate'cchidrasamādānasya bodhisattvasya mahāsattvasyāntarāyaṃ kartum // (17.2) Par.?
atha khalvāyuṣmān śāriputro bhagavantametadavocat yadā bhagavan imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate antarāyakaraṇāya tadā kathametarhi bhagavan kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca kasya cānubhāvena bhagavaṃste kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat buddhānāṃ śāriputra bhagavatāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanubhāvena te kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante / (18.1) Par.?
tatkasya hetoḥ eṣā hi śāriputra dharmāṇāṃ dharmatā ye te'prameyeṣvasaṃkhyeyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti te imāṃ prajñāpāramitāṃ samanvāhariṣyanti parigrahīṣyanti bhāṣyamāṇāmudgṛhyamāṇāṃ dhāryamāṇāṃ vācyamānāṃ paryavāpyamānāṃ pravartyamānāṃ deśyamānām upadiśyamānām uddiśyamānāṃ svādhyāyyamānāṃ likhyamānāṃ ca / (18.2) Par.?
ye caināṃ prajñāpāramitāṃ kulaputrāḥ kuladuhitaraścodgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante tāṃśca te buddhā bhagavantaḥ samanvāhariṣyanti parigrahīṣyanti ca / (18.3) Par.?
na hi śāriputra buddhasamanvāhṛtānāṃ buddhaparigṛhītānāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca śakyamantarāyaṃ kartum // (18.4) Par.?
evamukte āyuṣmān śāriputro bhagavantametadavocat ye'pi te bhagavan bodhisattvā mahāsattvā imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante sarve te bhagavan buddhānubhāvena buddhādhiṣṭhānena buddhaparigraheṇa ca imāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya ca śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante evaṃ ca saṃpādayiṣyanti // (19.1) Par.?
evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat / (20.1) Par.?
sarve te śāriputra bodhisattvā mahāsattvā buddhānubhāvena buddhādhiṣṭhānena buddhaparigraheṇa ca imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante / (20.2) Par.?
jñātāste śāriputra tathāgatena / (20.3) Par.?
adhiṣṭhitāste śāriputra tathāgatena / (20.4) Par.?
dṛṣṭāste śāriputra tathāgatena / (20.5) Par.?
vyavalokitāste śāriputra tathāgatena buddhacakṣuṣā / (20.6) Par.?
ye te bodhisattvā mahāsattvā imāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya ca śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante śrutvodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya likhitvā tathatvāya śikṣamāṇāstathatvāya pratipadyamānāstathatvāya yogamāpadyamānā āsannībhaviṣyantyanuttarāyāḥ samyaksaṃbodheḥ tathatvāya sthāsyantyanuttarāyai samyaksaṃbodhaye / (20.7) Par.?
ye'pi śāriputra enāṃ prajñāpāramitāṃ likhitvā dhārayiṣyanti vācayiṣyanti paryavāpsyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti na ca tathatvāya śikṣiṣyante na ca tathatvāya pratipatsyante na ca tathatvāya yogamāpatsyante te na tathatvāya śikṣamāṇā na tathatvāya pratipadyamānā na tathatvāya yogamāpadyamānā na tathatāyāṃ sthāsyantyanuttarāyāṃ samyaksaṃbodhau te'pi śāriputra tathāgatena jñātāḥ / (20.8) Par.?
te'pi tathāgatenādhiṣṭhitāḥ / (20.9) Par.?
te'pi tathāgatena dṛṣṭāḥ / (20.10) Par.?
te'pi tathāgatena vyavalokitā buddhacakṣuṣā / (20.11) Par.?
teṣāmapi śāriputra mahārthiko mahānuśaṃso mahāphalo mahāvipākaśca sa pariśramaḥ parispandaśca bhaviṣyati / (20.12) Par.?
tatkasya hetoḥ tathā hi prajñāpāramitā paramārthopasaṃhitā sarvadharmāṇāṃ yathābhūtaprativedhāya pratyupasthitā sarvasattvānām / (20.13) Par.?
ime khalu punaḥ śāriputra ṣaṭpāramitāpratisaṃyuktāḥ sūtrāntāstathāgatasyātyayena dakṣiṇāpathe pracariṣyanti dakṣiṇāpathātpunareva vartanyāṃ pracariṣyanti vartanyāḥ punaruttarapathe pracariṣyanti / (20.14) Par.?
navamaṇḍaprāpte dharmavinaye saddharmasyāntardhānakālasamaye samanvāhṛtāste śāriputra tathāgatena kulaputrāḥ kuladuhitaraśca / (20.15) Par.?
tasmin kāle ya imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti antaśo likhitvā pustakagatāmapi kṛtvā dhārayiṣyanti jñātāste śāriputra tathāgatena / (20.16) Par.?
adhiṣṭhitāste śāriputra tathāgatena / (20.17) Par.?
dṛṣṭāste śāriputra tathāgatena / (20.18) Par.?
vyavalokitāste śāriputra tathāgatena buddhacakṣuṣā // (20.19) Par.?
śāriputra āha iyamapi bhagavan prajñāpāramitā evaṃ gambhīrā paścime kāle paścime samaye vaistārikī bhaviṣyatyuttarasyāṃ diśi uttare digbhāge bhagavānāha ye tatra śāriputra uttarasyāṃ diśyuttare digbhāge imāṃ gambhīrāṃ prajñāpāramitāṃ śrutvā atra prajñāpāramitāyāṃ yogamāpatsyante te vaistārikīṃ kariṣyati / (21.1) Par.?
cirayānasamprasthitāste śāriputra bodhisattvā mahāsattvā veditavyāḥ ya imāṃ prajñāpāramitāṃ śroṣyanti likhiṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante // (21.2) Par.?
śāriputra āha kiyantaste bhagavan bodhisattvā mahāsattvā bhaviṣyanti uttarasyāṃ diśi uttare digbhāge bahava utāho alpakāḥ ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti likhiṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante bhagavānāha bahavaste śāriputra subahavaḥ uttarāpathe uttarasyāṃ diśyuttare digbhāge bodhisattvā mahāsattvā bhaviṣyanti / (22.1) Par.?
kiṃcāpi śāriputra bahavaste tebhyo'pi bahubhyo'lpakāste bodhisattvā mahāsattvā bhaviṣyanti ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti likhiṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante prajñāpāramitāyāṃ ca bhāṣyamāṇāyāṃ nāvaleṣyante na saṃleṣyante na viṣatsyanti na viṣādamāpatsyante na vipṛṣṭhīkariṣyanti mānasam na bhagnapṛṣṭhīkariṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante cirayānasamprasthitāste bodhisattvā mahāsattvā veditavyāḥ / (22.2) Par.?
anubaddhāstaiḥ paurvakāstathāgatā arhantaḥ samyaksaṃbuddhāḥ paripṛṣṭāḥ paripṛcchitāḥ paripraśnīkṛtāḥ / (22.3) Par.?
pūjitāśca taiḥ paurvakāstathāgatā arhantaḥ samyaksaṃbuddhāḥ kulaputraiḥ kuladuhitṛbhiśca bodhisattvayānikaiḥ pudgalaiḥ / (22.4) Par.?
śīleṣu ca te paripūrṇakāriṇo bhaviṣyanti bahujanasya ca te'rthaṃ kariṣyanti yaduta imāmevānuttarāṃ samyaksaṃbodhimārabhya / (22.5) Par.?
tatkasya hetoḥ tathā hi teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca mayaiva sarvajñatāpratisaṃyuktaiva kathā kṛtā / (22.6) Par.?
teṣāṃ jātivyativṛttānāmapi eta eva sarvajñatāpratisaṃyuktāḥ prajñāpāramitāpratisaṃyuktāḥ samudācārā bhaviṣyanti / (22.7) Par.?
enāmeva ca te kathāṃ kariṣyanti enāmeva ca kathāmabhinandiṣyanti yaduta anuttarāṃ samyaksaṃbodhimārabhya / (22.8) Par.?
teṣu ca susthitāḥ samāhitāśca bhaviṣyanti asyāṃ prajñāpāramitāyām / (22.9) Par.?
māreṇāpi te na śakyā bhedayitum kutaḥ punaranyaiḥ sattvaiḥ yaduta chandato vā mantrato vā / (22.10) Par.?
tatkasya hetoḥ yathāpi nāma taddṛḍhasthāmatvādanuttarāyāṃ samyaksaṃbodhau / (22.11) Par.?
te ca kulaputrāḥ kuladuhitaraśca śrutvā enāṃ prajñāpāramitāmudāraṃ prītiprāmodyaprasādaṃ pratilapsyante / (22.12) Par.?
bahujanasya ca te kuśalamūlānyavaropayiṣyanti yadutānuttarāyāṃ samyaksaṃbodhau / (22.13) Par.?
tatkasya hetoḥ evaṃ hi taiḥ kulaputraiḥ kuladuhitṛbhiśca mamāntike saṃmukhaṃ vāgbhāṣitā bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīśatāni bahūni prāṇikoṭīsahasrāṇi bahūni prāṇikoṭīśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi bodhisattvacaryāṃ caranto vayamanuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyāmaḥ saṃdarśayiṣyāmaḥ samādāpayiṣyāmaḥ samuttejayiṣyāmaḥ saṃpraharṣayiṣyāmaḥ saṃprabhāvayiṣyāmaḥ saṃbodhaye pratiṣṭhāpayiṣyāma iti avinivartanīyān kariṣyāma iti / (22.14) Par.?
tatkasya hetoḥ anumoditaṃ hi śāriputra mayā teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca cittena cittaṃ vyavalokya yairiyaṃ vāgbhāṣitā bodhāya caranto vayaṃ bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīśatāni bahūni prāṇikoṭīsahasrāṇi bahūni prāṇikoṭīśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi anuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyāmaḥ saṃdarśayiṣyāmaḥ samādāpayiṣyāmaḥ samuttejayiṣyāmaḥ saṃpraharṣayiṣyāmaḥ saṃprabhāvayiṣyāmaḥ saṃbodhaye pratiṣṭhāpayiṣyāma iti avinivartanīyān kariṣyāma iti / (22.15) Par.?
evaṃ ca te kulaputrāḥ kuladuhitaraśca udārādhimuktikā bhaviṣyanti yadanyānyapi te buddhakṣetrāṇyadhyālambitavyāni maṃsyante / (22.16) Par.?
yatra saṃmukhībhūtāstathāgatā arhantaḥ samyaksaṃbuddhā dharmaṃ deśayiṣyanti tatra saṃmukhībhūtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānām antikātpunarevaināṃ gambhīrāṃ prajñāpāramitāṃ vistareṇa śroṣyanti / (22.17) Par.?
teṣvapi te buddhakṣetreṣu bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīśatāni bahūni prāṇikoṭīsahasrāṇi bahūni prāṇikoṭīśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi anuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyanti saṃdarśayiṣyanti samādāpayiṣyanti samuttejayiṣyanti saṃpraharṣayiṣyanti saṃprabhāvayiṣyanti saṃbodhaye pratiṣṭhāpayiṣyanti avinivartanīyān kariṣyanti // (22.18) Par.?
evamukte āyuṣmān śāriputro bhagavantametadavocat āścaryaṃ bhagavan yāvadidaṃ tathāgatenārhatā samyaksaṃbuddhena atītānāgatapratyutpanneṣu dharmeṣu nāsti kiṃcidadṛṣṭaṃ vā aśrutaṃ vā aviditaṃ vā avijñātaṃ vā / (23.1) Par.?
na sa kaściddharmo yo na jñāto na sā kāciccaryā sattvānāṃ yā na vijñātā yatra hi nāma anāgatānāmapi bodhisattvānāṃ mahāsattvānāṃ caryā jñātā bodhicchandikānām adhyāśayasampannānām ārabdhavīryāṇām / (23.2) Par.?
ye tasmin kāle imāṃ gambhīrāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca ye ca tasmin kāle āsāṃ ṣaṇṇāṃ pāramitānāṃ kṛtaśaḥ sarvasattvānāmarthāya udyogamāpadya anveṣiṣyante paryeṣiṣyante gaveṣiṣyante teṣāṃ ca kulaputrānāṃ kuladuhitṝṇāṃ ca anveṣamāṇānāṃ paryeṣamāṇānāṃ kecidgaveṣamāṇā bodhisattvā lapsyante kecinna lapsyante kecid agaveṣayanto 'pi lapsyante enāṃ gambhīrāṃ prajñāpāramitām / (23.3) Par.?
kimatra bhagavan kāraṇam evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat / (23.4) Par.?
nāsti kiṃcittathāgatasya atītānāgatapratyutpanneṣu dharmeṣvadṛṣṭaṃ vā aśrutaṃ vā aviditaṃ vā avijñātaṃ vā / (23.5) Par.?
tasmin khalu punaḥ śāriputra kāle tasmin samaye kecidbodhisattvā mārgayamāṇāḥ paryeṣamāṇā gaveṣamāṇā api lapsyante imāṃ prajñāpāramitām / (23.6) Par.?
kecidbodhisattvā amārgayamāṇā aparyeṣamāṇā agaveṣayanto 'pi lapsyante / (23.7) Par.?
tatkasya hetoḥ tathā hi tairbodhisattvairmahāsattvairiyaṃ prajñāpāramitā pūrvāntato'pi anikṣiptadhurair mārgitā ca paryanviṣṭā ca / (23.8) Par.?
te tenaiva pūrvakeṇa kuśalamūlacchandena enāṃ prajñāpāramitām amārgayanto'pi aparyeṣamāṇā api agaveṣayanto'pi lapsyante / (23.9) Par.?
yānyapi ca tato'nyānyapi sūtrāṇi enāmeva prajñāpāramitāmabhivadanti tāni caiṣāṃ svayamevopagamiṣyanti upapatsyante upanaṃsyante ca / (23.10) Par.?
tatkasya hetoḥ evametacchāriputra bhavati ya enāṃ prajñāpāramitāṃ bodhisattvo mahāsattvo'nikṣiptadhuro mārgayati ca paryeṣate ca sa jātivyativṛtto'pi janmāntaravyativṛtto'pi enāṃ prajñāpāramitāṃ lapsyate / (23.11) Par.?
tato'nyāni ca sūtrāṇi prajñāpāramitāpratisaṃyuktāni tasya svayamevopagamiṣyanti upapatsyante upanaṃsyante ceti // (23.12) Par.?
evamukte āyuṣmān śāriputro bhagavantametadavocat ime eva kevalaṃ bhagavaṃsteṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca ṣaṭpāramitāpratisaṃyuktāḥ sūtrāntā upapatsyante upanaṃsyante nānye bhagavānāha ye cānye'pi śāriputra gambhīrā gambhīrāḥ sūtrāntā bhaviṣyanti te'pi teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca svayamevopapatsyante svayamevopanaṃsyante ca / (24.1) Par.?
tatkasya hetoḥ evaṃ hyetacchāriputra bhavati ye bodhisattvā mahāsattvā anuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyanti saṃdarśayiṣyanti samādāpayiṣyanti samuttejayiṣyanti saṃpraharṣayiṣyanti prabhāvayiṣyanti saṃbodhaye pratiṣṭhāpayiṣyanti avinivartanīyān kariṣyanti svayaṃ ca tatra śikṣiṣyante teṣāṃ śāriputra jātivyativṛttānāmapi ime gambhīrā gambhīrā anupalambhapratisaṃyuktāḥ śūnyatāpratisaṃyuktāḥ ṣaṭpāramitāpratisaṃyuktāśca sūtrāntāḥ svayamevopagamiṣyanti svayamevopapatsyante svayamevopanaṃsyante ceti // (24.2) Par.?
Duration=0.39228296279907 secs.