Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): brahman, kṣatra and brahman, rājasūya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12141
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatir yajñam asṛjata yajñaṃ sṛṣṭam anu brahmakṣatre asṛjyetām brahmakṣatre anu dvayyaḥ prajā asṛjyanta hutādaś cāhutādaś ca brahmaivānu hutādaḥ kṣatram anv ahutāda etā vai prajā hutādo yad brāhmaṇā athaitā ahutādo yad rājanyo vaiśyaḥ śūdraḥ // (1) Par.?
yajña
ac.s.m.
sṛj.
3. sg., Impf.
root
yajña
ac.s.m.
sṛj
PPP, ac.s.m.
anu
indecl.
brahman
comp.
∞ kṣatra
n.d.n.
sṛj.
3. du., Impf. pass.
root
brahman
comp.
∞ kṣatra
ac.d.n.
anu
indecl.
dvayī
n.p.f.
prajā
n.p.f.
sṛj
3. pl., Impf. pass.
root
hutād
n.p.f.
ca
indecl.
∞ a
indecl.
∞ hu
PPP, comp.
∞ ad
n.p.f.
ca,
indecl.
brahman
ac.s.n.
∞ eva
indecl.
∞ anu
indecl.
hutād,
n.p.f.
kṣatra
ac.s.n.
anu
indecl.
a
indecl.
∞ hu
PPP, comp.
∞ ad.
n.p.f.
etad
n.p.f.
root
vai
indecl.
prajā
n.p.f.
hutād,
n.p.f.
yad
n.s.n.
brāhmaṇa.
n.p.m.
atha
indecl.
∞ etad
n.p.f.
root
a
indecl.
∞ hu
PPP, comp.
∞ ad,
n.p.f.
yad
n.s.n.
rājanya
n.s.m.
vaiśya
n.s.m.
śūdra.
n.s.m.
tābhyo yajña udakrāmat tam brahmakṣatre anvaitāṃ yāny eva brahmaṇa āyudhāni tair brahmānvaid yāni kṣatrasya taiḥ kṣatram etāni vai brahmaṇa āyudhāni yad yajñāyudhāny athaitāni kṣatrasyāyudhāni yadaśvarathaḥ kavaca iṣudhanva // (2) Par.?
tad
ab.p.f.
yajña
n.s.m.
utkram.
3. sg., Impf.
root
tad
ac.s.m.
brahman
comp.
∞ kṣatra
n.d.n.
anvi.
3. du., Impf.
root
yad
n.p.n.
eva
indecl.
brahman
g.s.n.
āyudha,
n.p.n.
tad
i.p.n.
brahman
n.s.n.
∞ anvi,
3. sg., Impf.
root
yad
n.p.n.
kṣatra,
g.s.n.
tad
i.p.n.
kṣatra.
n.s.n.
etad
n.p.n.
root
vai
indecl.
brahman
g.s.n.
āyudha,
n.p.n.
yad
n.s.n.
yajñāyudha.
n.p.n.
atha
indecl.
∞ etad
n.p.n.
root
kṣatra
g.s.n.
∞ āyudha,
n.p.n.
yad
n.s.n.
∞ aśva
comp.
∞ ratha
n.s.m.
kavaca
n.s.m.
iṣu
comp.
∞ dhanvan.
n.s.n.
taṃ kṣatram ananvāpya nyavartatāyudhebhyo ha smāsya vijamānaḥ parāṅ evaity athainam brahmānvait tam āpnot tam āptvā parastān nirudhyātiṣṭhat sa āptaḥ parastān niruddhas tiṣṭhañ jñātvā svāny āyudhāni brahmopāvartata tasmāddhāpy etarhi yajño brahmaṇy eva brāhmaṇeṣu pratiṣṭhitaḥ // (3) Par.?
tad
ac.s.m.
kṣatra
n.s.n.
an
indecl.
∞ anvāp
Abs., indecl.
nivṛt
3. sg., Impf.
root
∞ āyudha
ab.p.n.
ha
indecl.
sma
indecl.
∞ idam
g.s.n.
vij
Pre. ind., n.s.m.
parāñc
n.s.m.
eva
indecl.
∞ i.
3. sg., Pre. ind.
root
atha
indecl.
∞ enad
ac.s.m.
brahman
n.s.n.
∞ anvi.
3. sg., Impf.
root
tad
ac.s.m.
āp.
3. sg., Impf.
root
tad
ac.s.m.
āp
Abs., indecl.
parastāt
indecl.
nirudh
Abs., indecl.
root
∞ sthā.
3. sg., Impf.
tad
n.s.m.
āp
PPP, n.s.m.
parastāt
indecl.
nirudh
PPP, n.s.m.
sthā
Pre. ind., n.s.m.
jñā
Abs., indecl.
sva
ac.p.n.
āyudha,
ac.p.n.
brahman
ac.s.n.
∞ upavṛt.
3. sg., Impf.
root
tasmāt
indecl.
∞ ha
indecl.
∞ api
indecl.
etarhi
indecl.
yajña
n.s.m.
brahman
l.s.n.
eva
indecl.
pratiṣṭhā.
PPP, n.s.m.
root
athainat kṣatram anvāgacchat tad abravīd upa māsmin yajñe hvayasveti tat tathety abravīt tad vai nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartasveti tatheti tat kṣatraṃ nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāddhāpyetarhi kṣatriyo yajamāno nidhāyaiva svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartate // (4) Par.?
atha
indecl.
∞ enad
ac.s.n.
kṣatra
n.s.n.
anvāgam
3. sg., Impf.
root
tad
n.s.n.
brū.
3. sg., Impf.
root
upa
indecl.
mad
ac.s.a.
∞ idam
l.s.m.
yajña
l.s.m.
hvā
2. sg., Pre. imp.
∞ iti.
indecl.
tad
n.s.n.
tathā
indecl.
∞ iti
indecl.
brū.
3. sg., Impf.
root
tad
n.s.n.
vai
indecl.
nidhā
Abs., indecl.
sva
ac.p.n.
āyudha
ac.p.n.
brahman
g.s.n.
eva
indecl.
∞ āyudha
i.p.n.
brahman
g.s.n.
rūpa
i.s.n.
brahman
n.s.n.
bhū,
Abs., indecl.
yajña
ac.s.m.
upāvṛt
2. sg., Pre. imp.
root
∞ iti.
indecl.
tathā
indecl.
root
∞ iti.
indecl.
tad
n.s.n.
kṣatra
n.s.n.
nidhā
Abs., indecl.
sva
ac.p.n.
āyudha
ac.p.n.
brahman
g.s.n.
eva
indecl.
∞ āyudha
i.p.n.
brahman
g.s.n.
rūpa
i.s.n.
brahman
n.s.n.
bhū,
Abs., indecl.
yajña
ac.s.m.
upāvṛt.
3. sg., Impf.
root
tasmāt
indecl.
∞ ha
indecl.
∞ api
indecl.
∞ etarhi
indecl.
kṣatriya
n.s.m.
yaj
Pre. ind., n.s.m.
nidhā
Abs., indecl.
∞ eva
indecl.
sva
ac.p.n.
āyudha,
ac.p.n.
brahman
g.s.n.
eva
indecl.
∞ āyudha
i.p.n.
brahman
g.s.n.
rūpa
i.s.n.
brahman
n.s.n.
bhū,
Abs., indecl.
yajña
ac.s.m.
upāvṛt.
3. sg., Pre. ind.
root
Duration=0.022936105728149 secs.