Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3411
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ puruṣavicayaṃ śārīraṃ vyākhyāsyāmaḥ // (1.1) Par.?
iti ha smāha bhagavānātreyaḥ // (2.1) Par.?
'puruṣo 'yaṃ lokasaṃmitaḥ ityuvāca bhagavān punarvasurātreyaḥ / (3.1) Par.?
yāvanto hi loke mūrtimanto bhāvaviśeṣāstāvantaḥ puruṣe yāvantaḥ puruṣe tāvanto loke ityevaṃvādinaṃ bhagavantamātreyamagniveśa uvāca naitāvatā vākyenoktaṃ vākyārthamavagāhāmahe bhagavatā buddhyā bhūyastaramato 'nuvyākhyāyamānaṃ śuśrūṣāmaha iti // (3.2) Par.?
tamuvāca bhagavānātreyaḥ aparisaṃkhyeyā lokāvayavaviśeṣāḥ puruṣāvayavaviśeṣā apyaparisaṃkhyeyāḥ teṣāṃ yathāsthūlaṃ katicidbhāvān sāmānyamabhipretyodāhariṣyāmaḥ tānekamanā nibodha samyagupavarṇyamānānagniveśa / (4.1) Par.?
ṣaḍdhātavaḥ samuditāḥ puruṣa iti śabdaṃ labhante tadyathā pṛthivyāpastejo vāyurākāśaṃ brahma cāvyaktamiti eta eva ca ṣaḍdhātavaḥ samuditāḥ puruṣa iti śabdaṃ labhante // (4.2) Par.?
tasya puruṣasya pṛthivī mūrtiḥ āpaḥ kledaḥ tejo 'bhisaṃtāpaḥ vāyuḥ prāṇaḥ viyat suṣirāṇi brahma antarātmā / (5.1) Par.?
yathā khalu brāhmī vibhūtirloke tathā puruṣe 'pyāntarātmikī vibhūtiḥ brahmaṇo vibhūtirloke prajāpatirantarātmano vibhūtiḥ puruṣe sattvaṃ yastvindro loke sa puruṣe 'haṅkāraḥ ādityastvādānaṃ rudro roṣaḥ somaḥ prasādaḥ vasavaḥ sukham aśvinau kāntiḥ marudutsāhaḥ viśvedevāḥ sarvendriyāṇi sarvendriyārthāśca tamo mohaḥ jyotirjñānaṃ yathā lokasya sargādistathā puruṣasya garbhādhānaṃ yathā kṛtayugamevaṃ bālyaṃ yathā tretā tathā yauvanaṃ yathā dvāparastathā sthāviryaṃ yathā kalirevamāturyaṃ yathā yugāntastathā maraṇamiti / (5.2) Par.?
evametenānumānenānuktānāmapi lokapuruṣayoravayavaviśeṣāṇāmagniveśa sāmānyaṃ vidyāditi // (5.3) Par.?
evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca evam etat sarvamanapavādaṃ yathoktaṃ bhagavatā lokapuruṣayoḥ sāmānyam / (6.1) Par.?
kiṃ nvasya sāmānyopadeśasya prayojanamiti // (6.2) Par.?
bhagavān uvāca śṛṇvagniveśa sarvalokamātmanyātmānaṃ ca sarvaloke samamanupaśyataḥ satyā buddhiḥ samutpadyate / (7.1) Par.?
sarvalokaṃ hyātmani paśyato bhavatyātmaiva sukhaduḥkhayoḥ kartā nānya iti / (7.2) Par.?
karmātmakatvācca hetvādibhiryuktaḥ sarvaloko 'hamiti viditvā jñānaṃ pūrvamutthāpyate 'pavargāyeti / (7.3) Par.?
tatra saṃyogāpekṣī lokaśabdaḥ / (7.4) Par.?
ṣaḍdhātusamudāyo hi sāmānyataḥ sarvalokaḥ // (7.5) Par.?
tasya hetuḥ utpattiḥ vṛddhiḥ upaplavaḥ viyogaśca / (8.1) Par.?
tatra heturutpattikāraṇaṃ utpattirjanma vṛddhirāpyāyanam upaplavo duḥkhāgamaḥ ṣaḍdhātuvibhāgo viyogaḥ sajīvāpagamaḥ sa prāṇanirodhaḥ sa bhaṅgaḥ sa lokasvabhāvaḥ / (8.2) Par.?
pravṛttirduḥkhaṃ nivṛttiḥ sukhamiti yaj jñānamutpadyate tat satyam / (8.3) Par.?
tasya hetuḥ sarvalokasāmānyajñānam / (8.4) Par.?
etatprayojanaṃ sāmānyopadeśasyeti // (8.5) Par.?
athāgniveśa uvāca kiṃmūlā bhagavan pravṛttiḥ nivṛttau ca ka upāya iti // (9.1) Par.?
bhagavān uvāca mohecchādveṣakarmamūlā pravṛttiḥ / (10.1) Par.?
tajjā hyahaṅkārasaṅgasaṃśayābhisaṃplavābhyavapātavipratyayāviśeṣānupāyās taruṇamiva drumamativipulaśākhāstaravo 'bhibhūya puruṣamavatatyaivottiṣṭhante yairabhibhūto na sattāmativartate / (10.2) Par.?
tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ / (10.3) Par.?
evam ayam adhīdhṛtismṛtirahaṅkārābhiniviṣṭaḥ saktaḥ sasaṃśayo 'bhisaṃplutabuddhir abhyavapatito 'nyathādṛṣṭiraviśeṣagrāhī vimārgagatirnivāsavṛkṣaḥ sattvaśarīradoṣamūlānāṃ sarvaduḥkhānāṃ bhavati / (10.4) Par.?
evamahaṅkārādibhirdoṣairbhrāmyamāṇo nātivartate pravṛttiṃ sā ca mūlamaghasya // (10.5) Par.?
nivṛttirapavargaḥ tat paraṃ praśāntaṃ tattadakṣaraṃ tadbrahma sa mokṣaḥ // (11.1) Par.?
tatra mumukṣūṇāmudayanāni vyākhyāsyāmaḥ / (12.1) Par.?
tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni // (12.2) Par.?
bhavanti cātra / (13.1) Par.?
etair avimalaṃ sattvaṃ śuddhyupāyairviśudhyati / (13.2) Par.?
mṛjyamāna ivādarśastailacelakacādibhiḥ // (13.3) Par.?
grahāmbudarajodhūmanīhārair asamāvṛtam / (14.1) Par.?
yathārkamaṇḍalaṃ bhāti bhāti sattvaṃ tathāmalam // (14.2) Par.?
jvalatyātmani saṃruddhaṃ tat sattvaṃ saṃvṛtāyane / (15.1) Par.?
śuddhaḥ sthiraḥ prasannārcirdīpo dīpāśaye yathā // (15.2) Par.?
yayā bhinattyatibalaṃ mahāmohamayaṃ tamaḥ // (16.1) Par.?
sarvabhāvasvabhāvajño yayā bhavati niḥspṛhaḥ / (17.1) Par.?
yogaṃ yayā sādhayate sāṃkhyaḥ sampadyate yayā // (17.2) Par.?
yayā nopaityahaṅkāraṃ nopāste kāraṇaṃ yayā / (18.1) Par.?
yayā nālambate kiṃcit sarvaṃ saṃnyasyate yayā // (18.2) Par.?
yāti brahma yayā nityamajaraṃ śāntam avyayam / (19.1) Par.?
vidyā siddhirmatirmedhā prajñā jñānaṃ ca sā matā // (19.2) Par.?
loke vitatamātmānaṃ lokaṃ cātmani paśyataḥ / (20.1) Par.?
parāvaradṛśaḥ śāntir jñānamūlā na naśyati // (20.2) Par.?
paśyataḥ sarvabhāvān hi sarvāvasthāsu sarvadā / (21.1) Par.?
brahmabhūtasya saṃyogo na śuddhasyopapadyate // (21.2) Par.?
nātmanaḥ karaṇābhāvālliṅgamapyupalabhyate / (22.1) Par.?
sa sarvakaraṇāyogānmukta ityabhidhīyate // (22.2) Par.?
vipāpaṃ virajaḥ śāntaṃ paramakṣaramavyayam / (23.1) Par.?
amṛtaṃ brahma nirvāṇaṃ paryāyaiḥ śāntirucyate // (23.2) Par.?
etattat saumya vijñānaṃ yajjñātvā muktasaṃśayāḥ / (24.1) Par.?
munayaḥ praśamaṃ jagmurvītamoharajaḥspṛhāḥ // (24.2) Par.?
tatra ślokau / (25.1) Par.?
saprayojanamuddiṣṭaṃ lokasya puruṣasya ca / (25.2) Par.?
sāmānyaṃ mūlamutpattau nivṛttau mārga eva ca // (25.3) Par.?
śuddhasattvasamādhānaṃ satyā buddhiśca naiṣṭhikī / (26.1) Par.?
vicaye puruṣasyoktā niṣṭhā ca paramarṣiṇā // (26.2) Par.?
Duration=0.1371021270752 secs.