UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12775
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
upasṛjāgnihotrīm ity āha // (1)
Par.?
upasṛṣṭe dyāvāpṛthivī rudrā upagṛhṇanti vasūnāṃ dugdhaṃ bhūtakṛtaḥ stha nirūḍhaṃ janyaṃ bhayam ity aṅgārān nirūhati // (2)
Par.?
athādhiśrayati vaiśvānarasyādhiśritam asy agnis te tejo mā pratidhākṣīt satyāya tveti // (3)
Par.?
athāvadyotayati saṃ jyotiṣā jyotir iti // (4)
Par.?
athāpaḥ pratyānayati yas te apsu rasaḥ praviṣṭas tena saṃpṛcyasveti // (5)
Par.?
sa yad evāsya tatra diśo grasante tad evāsya tat samanvānayaty antaritaṃ rakṣo 'ntaritā arātaya iti // (6)
Par.?
triḥ paryagni karoti // (7)
Par.?
athodvāsayati divaṃ dṛṃhāntarikṣaṃ dṛṃha pṛthivīṃ dṛṃha prajāṃ paśūñ juhvato me dṛṃheti // (8)
Par.?
bhūtakṛtaḥ stha pratyūḍhaṃ janyaṃ bhayam ity aṅgārān pratyūhati // (9)
Par.?
atha sruvaṃ ca srucaṃ cādāya niṣṭapati pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya iti // (10)
Par.?
atha srucaṃ saṃmārṣṭi sajūr devebhyaḥ sāyaṃyāvabhya iti sāyam // (11)
Par.?
sajūr devebhyaḥ prātaryāvabhya iti prātaḥ // (12)
Par.?
suvarṇāṃ tvā suvarṇamayīṃ hiraṇyayaṣṭir asy amṛtapalāśā sroto yajñānām iti // (13)
Par.?
sroto haiva sa yajñānāṃ bhavati // (14)
Par.?
athāhonneṣyāmīti // (15)
Par.?
oṃ mām ahaṃ svargaṃ lokam abhīti brūyāt // (16) Par.?
Duration=0.088566064834595 secs.