Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10944
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha khalu bhagavān punarapyāyuṣmantaṃ subhūtimāmantrayate sma tadyathāpi nāma subhūte striyā bahavaḥ putrā bhaveyuḥ pañca vā daśa vā viṃśatirvā triṃśadvā catvāriṃśadvā pañcāśadvā śataṃ vā sahasraṃ vā / (1.1) Par.?
sarve te māturglānāyā udyogamāpadyeran kathamasmākaṃ māturjīvitāntarāyo na bhavediti kathamasmākaṃ mātā ciraṃ jīvet kathamasmākaṃ mātuḥ kāyo na vinaśyet kathamasmākaṃ mātā cirasthitikā bhavet kathamasmākaṃ māturnāma avinaṣṭaṃ bhavet kathamasmākaṃ māturna duḥkhā vedanotpadyeta na cāsyā asparśavihāraḥ amanaāpaḥ kāye utpadyeta / (1.2) Par.?
tatkasya hetoḥ etayā hi vayaṃ janitāḥ / (1.3) Par.?
duṣkarakārikaiṣā asmākaṃ jīvitasya dātrī lokasya ca saṃdarśayitrī / (1.4) Par.?
iti te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ sudhṛtāṃ dhārayeyuḥ sugopāyitāṃ gopāyeyuḥ sukelāyitāṃ kelāyeyuḥ mā khalvasyāḥ kācidduḥkhā vedanā duḥkho vā sparśa utpadyeta cakṣuṣo vā śrotrato vā ghrāṇato vā jihvāto vā kāyato vā manasto vā vātato vā pittato vā śleṣmato vā saṃnipātato vā daṃśato vā maśakato vā sarīsṛpato vā manuṣyato vā amanuṣyato vā āpātato vā utpātato vā aniṣṭanipātaḥ śarīre nipatet / (1.5) Par.?
evaṃ te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ samanvāhṛtya kelāyeyur mamāyeyurgopāyeyuḥ eṣāsmākaṃ mātā janayitrī duṣkarakārikaiṣā asmākaṃ jīvitasya dātrī lokasya ca saṃdarśayitrīti / (1.6) Par.?
evameva subhūte tathāgatā arhantaḥ samyaksaṃbuddhā imāṃ prajñāpāramitāṃ samanvāharanti / (1.7) Par.?
ye 'pi te likhanti udgṛhṇanti dhārayanti vācayanti paryavāpnuvanti pravartayanti deśayantyupadiśantyuddiśanti svādhyāyanti sarve te tathāgatasyārhataḥ samyaksaṃbuddhasyānubhāvena adhiṣṭhānena samanvāhāreṇa / (1.8) Par.?
ye 'pi te 'nyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā etarhi tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvānāṃ cānukampakā anukampāmupādāya te 'pi sarve imāṃ prajñāpāramitāṃ samanvāharanti autsukyamāpadyante kimitīyaṃ prajñāpāramitā cirasthitikā bhavet kimityasyāḥ prajñāpāramitāyā nāma avinaṣṭaṃ bhavet kimityasyāḥ prajñāpāramitāyā bhāṣyamāṇāyā likhyamānāyāḥ śikṣyamāṇāyā māraḥ pāpīyān mārakāyikā vā devatā antarāyaṃ na kuryuriti / (1.9) Par.?
evaṃ hi subhūte tathāgatā arhantaḥ samyaksaṃbuddhā enāṃ prajñāpāramitāṃ kelāyanti mamāyanti gopāyanti / (1.10) Par.?
tatkasya hetoḥ eṣā hi mātā janayitrī tathāgatānāmarhatāṃ samyaksaṃbuddhānām / (1.11) Par.?
asyāḥ sarvajñatāyā darśayitrī lokasya ca saṃdarśayitrī / (1.12) Par.?
atonirjātā hi subhūte tathāgatā arhantaḥ samyaksaṃbuddhāḥ / (1.13) Par.?
prajñāpāramitā hi subhūte tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya sarvajñajñānasya janayitrī darśayitrī evamasya lokasya saṃdarśayitrī / (1.14) Par.?
atonirjātā hi subhūte tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñatā / (1.15) Par.?
ye 'pi kecitsubhūte atīte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ te 'pi sarve enāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ / (1.16) Par.?
ye 'pi te subhūte bhaviṣyantyanāgate 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhā anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante te 'pi sarve enāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante / (1.17) Par.?
ye 'pi te subhūte etarhi aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā daśadiśi loke tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca anukampakā anukampāmupādāya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ te 'pi sarve enāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ / (1.18) Par.?
aham api subhūte etarhi tathāgato 'rhan samyaksaṃbuddha enāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ / (1.19) Par.?
evamiyaṃ subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ janayitrī evamasya lokasya saṃdarśayitrī // (1.20) Par.?
atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrīti kathaṃ bhagavan prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī katamaś ca bhagavan lokastathāgatairarhadbhiḥ samyaksaṃbuddhairākhyātaḥ evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat pañca subhūte skandhāḥ tathāgatena loka ityākhyātāḥ / (2.1) Par.?
katame pañca yaduta rūpaṃ vedanā saṃjñā saṃskārā vijñānam / (2.2) Par.?
ime subhūte pañca skandhāstathāgatena loka ityākhyātāḥ // (2.3) Par.?
subhūtirāha kathaṃ bhagavaṃstathāgatānāṃ prajñāpāramitayā pañca skandhā darśitāḥ kiṃ vā bhagavan prajñāpāramitayā darśitam evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat na lujyante na pralujyante iti subhūte pañca skandhā loka iti tathāgatānāṃ prajñāpāramitayā darśitāḥ / (3.1) Par.?
tatkasya hetoḥ na lujyante na pralujyante iti darśitāḥ śūnyatāsvabhāvā hi subhūte pañca skandhāḥ asvabhāvatvāt / (3.2) Par.?
na ca subhūte śūnyatā lujyate vā pralujyate vā / (3.3) Par.?
evamiyaṃ subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī / (3.4) Par.?
na ca subhūte ānimittaṃ vā apraṇihitaṃ vā anabhisaṃskāro vā anutpādo vā abhāvo vā dharmadhāturvā lujyate vā pralujyate vā / (3.5) Par.?
evamiyaṃ subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī // (3.6) Par.?
punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāḥ sattvāḥ asaṃkhyeyāḥ sattvā iti yathābhūtaṃ prajānāti / (4.1) Par.?
kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāḥ sattvāḥ asaṃkhyeyāḥ sattvā iti yathābhūtaṃ prajānāti sattvāsvabhāvatayā subhūte aprameyāḥ sattvā asaṃkhyeyāḥ sattvā iti yathābhūtaṃ prajānāti / (4.2) Par.?
evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāḥ sattvā asaṃkhyeyāḥ sattvā iti yathābhūtaṃ prajānāti / (4.3) Par.?
yāny api tāni subhūte aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ cittacaritāni tāny api subhūte tathāgataḥ sattvāsadbhāvatayaiva prajānāti / (4.4) Par.?
evaṃ khalu subhūte prajñāpāramitāmāgamya tathāgato 'prameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyāṇyasaṃkhyeyāni cittacaritāni ca yathābhūtaṃ prajānāti / (4.5) Par.?
evaṃ hi subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī // (4.6) Par.?
punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ saṃkṣiptāni cittāni saṃkṣiptāni cittānīti yathābhūtaṃ prajānāti / (5.1) Par.?
kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ saṃkṣiptāni cittāni saṃkṣiptāni cittānīti yathābhūtaṃ prajānāti sa saṃkṣepaṃ kṣayataḥ kṣayaṃ ca akṣayato yathābhūtaṃ prajānāti / (5.2) Par.?
evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ saṃkṣiptāni cittāni saṃkṣiptāni cittānīti yathābhūtaṃ prajānāti // (5.3) Par.?
punaraparaṃ subhūte tathāgatā imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ vikṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṃ prajānāti / (6.1) Par.?
kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ vikṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṃ prajānāti dharmatātaḥ subhūte tāni cittāni vikṣiptāni / (6.2) Par.?
alakṣaṇāni hi tāni cittāni akṣīṇānyavikṣīṇānyavikṣiptāni tāni cittānīti yathābhūtaṃ prajānāti / (6.3) Par.?
evaṃ hi subhūte tathāgatā imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ vikṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṃ prajānāti // (6.4) Par.?
punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittānyaprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti / (7.1) Par.?
kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittāni aprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti tasya subhūte tathāgatasyādhiṣṭhitaṃ bhavati taccittam anirodham anutpādam asthitam anāśrayam asamam aprameyam asaṃkhyeyam yenaiva yathābhūtaṃ prajānāti ākāśāprameyākṣayatayā cittāprameyākṣayateti / (7.2) Par.?
evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittānyaprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti // (7.3) Par.?
punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ saṃkliṣṭāni cittāni saṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti / (8.1) Par.?
kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ saṃkliṣṭāni cittāni saṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti asaṃkleśasaṃkliṣṭāni subhūte tāni cittāni asaṃketāni / (8.2) Par.?
evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ saṃkliṣṭāni cittāni saṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti // (8.3) Par.?
punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmasaṃkliṣṭāni cittānyasaṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti / (9.1) Par.?
kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmasaṃkliṣṭāni cittānyasaṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti prakṛtiprabhāsvarāṇi subhūte tāni cittāni / (9.2) Par.?
evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmasaṃkliṣṭāni cittānyasaṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti // (9.3) Par.?
punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ līnāni cittāni līnāni cittānīti yathābhūtaṃ prajānāti / (10.1) Par.?
kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ līnāni cittāni līnāni cittānīti yathābhūtaṃ prajānāti anālayalīnāni subhūte tāni cittāni / (10.2) Par.?
evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ līnāni cittāni līnāni cittānīti yathābhūtaṃ prajānāti // (10.3) Par.?
punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ pragṛhītāni cittāni pragṛhītāni cittānīti yathābhūtaṃ prajānāti / (11.1) Par.?
kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ pragṛhītāni cittāni pragṛhītāni cittānīti yathābhūtaṃ prajānāti agrāhyāṇi subhūte tāni cittāni pragrahītavyāni / (11.2) Par.?
evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ pragṛhītāni cittāni pragṛhītāni cittānīti yathābhūtaṃ prajānāti // (11.3) Par.?
punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sāsravāṇi cittāni sāsravāṇi cittānīti yathābhūtaṃ prajānāti / (12.1) Par.?
kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sāsravāṇi cittāni sāsravāṇi cittānīti yathābhūtaṃ prajānāti asvabhāvāni subhūte tāni cittāni asatsaṃkalpāni / (12.2) Par.?
evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sāsravāṇi cittāni sāsravāṇi cittānīti yathābhūtaṃ prajānāti // (12.3) Par.?
punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmanāsravāṇi cittānyanāsravāṇi cittānīti yathābhūtaṃ prajānāti / (13.1) Par.?
kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmanāsravāṇi cittānyanāsravāṇi cittānīti yathābhūtaṃ prajānāti abhāvagatikāni subhūte tāni cittāni anābhogāni / (13.2) Par.?
evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmanāsravāṇi cittānyanāsravāṇi cittānīti yathābhūtaṃ prajānāti // (13.3) Par.?
punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sarāgāṇi cittāni sarāgāṇi cittānīti yathābhūtaṃ prajānāti / (14.1) Par.?
kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sarāgāṇi cittāni sarāgāṇi cittānīti yathābhūtaṃ prajānāti yā subhūte cittasya sarāgatā na sā cittasya yathābhūtatā / (14.2) Par.?
yā cittasya yathābhūtatā na sā cittasya sarāgatā / (14.3) Par.?
evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sarāgāṇi cittāni sarāgāṇi cittānīti yathābhūtaṃ prajānāti // (14.4) Par.?
punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ vītarāgāṇi cittāni vītarāgāṇi cittānīti yathābhūtaṃ prajānāti / (15.1) Par.?
kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ vītarāgāṇi cittāni vītarāgāṇi cittānīti yathābhūtaṃ prajānāti yaḥ subhūte cittasya vigamaḥ na sā cittasya sarāgatā / (15.2) Par.?
yā vītarāgasya cittasya yathābhūtatā na sā cittasyā sarāgatā / (15.3) Par.?
evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ vītarāgāṇi cittāni vītarāgāṇi cittānīti yathābhūtaṃ prajānāti // (15.4) Par.?
punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sadoṣāṇi cittāni sadoṣāṇi cittānīti yathābhūtaṃ prajānāti / (16.1) Par.?
kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sadoṣāṇi cittāni sadoṣāṇi cittānīti yathābhūtaṃ prajānāti yā subhūte cittasya sadoṣatā na sā cittasya yathābhūtatā / (16.2) Par.?
yā cittasya yathābhūtatā na sā cittasya sadoṣatā / (16.3) Par.?
evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sadoṣāṇi cittāni sadoṣāṇi cittānīti yathābhūtaṃ prajānāti // (16.4) Par.?
punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ vītadoṣāṇi cittāni vītadoṣāṇi cittānīti yathābhūtaṃ prajānāti / (17.1) Par.?
kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ vītadoṣāṇi cittāni vītadoṣāṇi cittānīti yathābhūtaṃ prajānāti yaḥ subhūte cittasya vigamaḥ na sā cittasya sadoṣatā / (17.2) Par.?
yā vītadoṣasya cittasya yathābhūtatā na sā cittasya sadoṣatā / (17.3) Par.?
evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ vītadoṣāṇi cittāni vitadoṣāṇi cittānīti yathābhūtaṃ prajānāti // (17.4) Par.?
punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ samohāni cittāni samohāni cittānīti yathābhūtaṃ prajānāti / (18.1) Par.?
kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ samohāni cittāni samohāni cittānīti yathābhūtaṃ prajānāti yā subhūte cittasya samohatā na sā cittasya yathābhūtatā / (18.2) Par.?
yā cittasya yathābhūtatā na sā cittasya samohatā / (18.3) Par.?
evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ samohāni cittāni samohāni cittānīti yathābhūtaṃ prajānāti // (18.4) Par.?
punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ vītamohāni cittāni vītamohāni cittānīti yathābhūtaṃ prajānāti / (19.1) Par.?
kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ vītamohāni cittāni vītamohāni cittānīti yathābhūtaṃ prajānāti yaḥ subhūte cittasya vigamaḥ na sā cittasya samohatā / (19.2) Par.?
yā vītamohasya cittasya yathābhūtatā na sā cittasya samohatā / (19.3) Par.?
evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ vītamohāni cittāni vītamohāni cittānīti yathābhūtaṃ prajānāti // (19.4) Par.?
punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmavipulāni cittānyavipulāni cittānīti yathābhūtaṃ prajānāti / (20.1) Par.?
kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmavipulāni cittāni avipulāni cittānīti yathābhūtaṃ prajānāti asamutthānayogāni subhūte tāni cittāni asamutthānaparyāpannāni / (20.2) Par.?
evaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmavipulāni cittānyavipulāni cittānīti yathābhūtaṃ prajānāti // (20.3) Par.?
punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ vipulāni cittāni vipulāni cittānīti yathābhūtaṃ prajānāti / (21.1) Par.?
kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ vipulāni cittāni vipulāni cittānīti yathābhūtaṃ prajānāti na hīyante subhūte tāni cittāni na vivardhante tāni cittāni na vigacchanti tāni cittāni avigamatvādeva cittānām / (21.2) Par.?
evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ vipulāni cittāni vipulāni cittānīti yathābhūtaṃ prajānāti // (21.3) Par.?
punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmahadgatāni cittānyamahadgatāni cittānīti yathābhūtaṃ prajānāti / (22.1) Par.?
kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmamahadgatāni cittānyamahadgatāni cittānīti yathābhūtaṃ prajānāti anāgatikāni subhūte tāni cittāni agatikāni aparyāpannāni / (22.2) Par.?
evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmamahadgatāni cittānyamahadgatāni cittānīti yathābhūtaṃ prajānāti // (22.3) Par.?
punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ mahadgatāni cittāni mahadgatāni cittānīti yathābhūtaṃ prajānāti / (23.1) Par.?
kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ mahadgatāni cittāni mahadgatāni cittānīti yathābhūtaṃ prajānāti samatāsamāni subhūte tāni cittāni svabhāvasamāni / (23.2) Par.?
evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ mahadgatāni cittāni mahadgatāni cittānīti yathābhūtaṃ prajānāti // (23.3) Par.?
punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmapramāṇāni cittānyapramāṇāni cittānīti yathābhūtaṃ prajānāti / (24.1) Par.?
kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmapramāṇāni cittānyapramāṇāni cittānīti yathābhūtaṃ prajānāti aniśrayatvātsubhūte tāni cittānyapramāṇāni / (24.2) Par.?
evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmapramāṇāni cittāni apramāṇāni cittānīti yathābhūtaṃ prajānāti // (24.3) Par.?
punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sanidarśanāni cittāni sanidarśanāni cittānīti yathābhūtaṃ prajānāti / (25.1) Par.?
kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sanidarśanāni cittāni sanidarśanāni cittānīti yathābhūtaṃ prajānāti samadarśanāni subhūte tāni cittāni cittasvabhāvāni / (25.2) Par.?
evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sanidarśanāni cittāni sanidarśanāni cittānīti yathābhūtaṃ prajānāti // (25.3) Par.?
punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmanidarśanāni cittānyanidarśanāni cittānīti yathābhūtaṃ prajānāti / (26.1) Par.?
kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmanidarśanāni cittānyanidarśanāni cittānīti yathābhūtaṃ prajānāti alakṣaṇatvādarthaviviktatvātsubhūte adṛśyaṃ taccittaṃ trayāṇāṃ cakṣuṣāṃ sarveṣāṃ vā anavabhāsagatam / (26.2) Par.?
evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmanidarśanāni cittānyanidarśanāni cittānīti yathābhūtaṃ prajānāti // (26.3) Par.?
punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sapratighāni cittāni sapratighāni cittānīti yathābhūtaṃ prajānāti / (27.1) Par.?
kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sapratighāni cittāni sapratighāni cittānīti yathābhūtaṃ prajānāti asatsaṃkalpitāni subhūte tāni cittāni śūnyānyārambaṇavaśikāni / (27.2) Par.?
evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sapratighāni cittāni sapratighāni cittānīti yathābhūtaṃ prajānāti // (27.3) Par.?
punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmapratighāni cittānyapratighāni cittānīti yathābhūtaṃ prajānāti / (28.1) Par.?
kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmapratighāni cittānyapratighāni cittānīti yathābhūtaṃ prajānāti advayabhūtāni subhūte tāni cittāni abhūtasaṃbhūtāni / (28.2) Par.?
evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmapratighāni cittānyapratighāni cittānīti yathābhūtaṃ prajānāti // (28.3) Par.?
punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sottarāṇi cittāni sottarāṇi cittānīti yathābhūtaṃ prajānāti / (29.1) Par.?
kathaṃ ca subhūte imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sottarāni cittāni sottarāṇi cittānīti yathābhūtaṃ prajānāti yā subhūte sottarasya cittasya yathābhūtatā na tatrāsti manyamānatā / (29.2) Par.?
evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sottarāṇi cittāni sottarāṇi cittānīti yathābhūtaṃ prajānāti // (29.3) Par.?
punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmanuttarāṇi cittānyanuttarāṇi cittānīti yathābhūtaṃ prajānāti / (30.1) Par.?
kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmanuttarāṇi cittānyanuttarāṇi cittānīti yathābhūtaṃ prajānāti aṇv api hi subhūte cittamanupalabdham / (30.2) Par.?
tato niṣprapañcāni tāni cittāni / (30.3) Par.?
evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmanuttarāṇi cittānyanuttarāṇi cittānīti yathābhūtaṃ prajānāti // (30.4) Par.?
punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmasamāhitāni cittānyasamāhitāni cittānīti yathābhūtaṃ prajānāti / (31.1) Par.?
kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmasamāhitāni cittānyasamāhitāni cittānīti yathābhūtaṃ prajānāti asamasamāni hi subhūte tāni cittāni asamavahitāni evamasamāhitāni tāni cittāni / (31.2) Par.?
evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmasamāhitāni cittānyasamāhitāni cittānīti yathābhūtaṃ prajānāti // (31.3) Par.?
punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ samāhitāni cittāni samāhitāni cittānīti yathābhūtaṃ prajānāti / (32.1) Par.?
kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ samāhitāni cittāni samāhitāni cittānīti yathābhūtaṃ prajānāti samasamāni hi subhūte tāni cittāni samavahitāni / (32.2) Par.?
evaṃ samāhitāni cittānyākāśasamāni / (32.3) Par.?
evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ samāhitāni cittāni samāhitāni cittānīti yathābhūtaṃ prajānāti // (32.4) Par.?
punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmavimuktāni cittānyavimuktāni cittānīti yathābhūtaṃ prajānāti / (33.1) Par.?
kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmavimuktāni cittānyavimuktāni cittānīti yathābhūtaṃ prajānāti svabhāvavimuktāni subhūte tāni cittāni abhāvasvabhāvāni / (33.2) Par.?
evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmavimuktāni cittānyavimuktāni cittānīti yathābhūtaṃ prajānāti // (33.3) Par.?
punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ vimuktāni cittāni vimuktāni cittānīti yathābhūtaṃ prajānāti / (34.1) Par.?
kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ vimuktāni cittāni vimuktāni cittānīti yathābhūtaṃ prajānāti cittaḥ hi subhūte tathāgatena na atītamupalabdhaṃ na anāgatam na pratyutpannamupalabdham asattvāccittasya / (34.2) Par.?
evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ vimuktāni cittāni vimuktāni cittānīti yathābhūtaṃ prajānāti // (34.3) Par.?
punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmadṛśyāni cittānyadṛśyāni cittānīti yathābhūtaṃ prajānāti / (35.1) Par.?
kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmadṛśyāni cittānyadṛśyāni cittānīti yathābhūtaṃ prajānāti asattvātsubhūte adṛśyaṃ taccittam / (35.2) Par.?
abhūtatvādavijñeyam apariniṣpattito 'grāhyaṃ prajñācakṣuṣā divyena cakṣuṣā / (35.3) Par.?
kutaḥ punarmāṃsacakṣuṣā sarveṣāmanavabhāsagatatvāt / (35.4) Par.?
evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmadṛśyāni cittānyadṛśyāni cittānīti yathābhūtaṃ prajānāti / (35.5) Par.?
evaṃ hi subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī // (35.6) Par.?
punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāsaṃkhyeyānāṃ parasattvānāṃ parapudgalānāmunmiñjitanimiñjitāni yathābhūtaṃ prajānāti / (36.1) Par.?
kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyāṇāṃ parasattvānāṃ parapudgalānāmunmiñjitanimiñjitāni yathābhūtaṃ prajānāti sarvāṇi tāni subhūte rūpaniśritāni utpadyamānānyutpadyante iti yathābhūtaṃ prajānāti / (36.2) Par.?
evaṃ vedanā saṃjñā saṃskārāḥ / (36.3) Par.?
sarvāṇi tāni vijñānaniśritāni utpadyamānānyutpadyante iti yathābhūtaṃ prajānāti / (36.4) Par.?
tatra subhūte kathaṃ tathāgatena tānyunmiñjitanimiñjitāni rūpaniśritāni vijñātāni bhavanti evaṃ vedanā saṃjñā saṃskārāḥ kathaṃ tathāgatena tānyunmiñjitanimiñjitāni vijñānaniśritāni vijñātāni bhavanti bhavati tathāgataḥ paraṃ maraṇāditi rūpagatam etat / (36.5) Par.?
na bhavati tathāgataḥ paraṃ maraṇāditi rūpagatam etat / (36.6) Par.?
bhavati ca na bhavati ca tathāgataḥ paraṃ maraṇāditi rūpagatam etat / (36.7) Par.?
naiva bhavati na na bhavati tathāgataḥ paraṃ maraṇāditi rūpagatam etat / (36.8) Par.?
evaṃ vedanā saṃjñā saṃskārāḥ / (36.9) Par.?
bhavati tathāgataḥ paraṃ maraṇāditi vijñānagatam etat / (36.10) Par.?
na bhavati tathāgataḥ paraṃ maraṇāditi vijñānagatam etat / (36.11) Par.?
bhavati ca na bhavati ca tathāgataḥ paraṃ maraṇāditi vijñānagatam etat / (36.12) Par.?
naiva bhavati na na bhavati tathāgataḥ paraṃ maraṇāditi vijñānagatam etat / (36.13) Par.?
śāśvata ātmā avalokaś ca idameva satyaṃ mohamanyaditi rūpagatam etat / (36.14) Par.?
aśāśvata ātmā avalokaś ca idameva satyaṃ mohamanyaditi rūpagatam etat / (36.15) Par.?
śāśvataś ca aśāśvata ātmāvalokaś ca idameva satyaṃ mohamanyaditi rūpagatam etat / (36.16) Par.?
naiva śāśvato nāśāśvata ātmā avalokaś ca idameva satyaṃ mohamanyaditi rūpagatam etat / (36.17) Par.?
evaṃ vedanā saṃjñā saṃskārāḥ / (36.18) Par.?
śāśvata ātmāvalokaś ca idameva satyaṃ mohamanyaditi vijñānagatam etat / (36.19) Par.?
aśāśvata ātmā avalokaś ca idameva satyaṃ mohamanyaditi vijñānagatam etat / (36.20) Par.?
śāśvataścāśāśvata ātmā avalokaś ca idameva satyaṃ mohamanyaditi vijñānagatam etat / (36.21) Par.?
naiva śāśvato nāśāśvata ātmā avalokaś ca idameva satyaṃ mohamanyaditi vijñānagatam etat / (36.22) Par.?
antavānātmā avalokaś ca idameva satyaṃ mohamanyaditi rūpagatam etat / (36.23) Par.?
anantavānātmā avalokaś ca idameva satyaṃ mohamanyaditi rūpagatam etat / (36.24) Par.?
antavāṃś ca anantavāṃścātmā avalokaś ca idameva satyaṃ mohamanyaditi rūpagatam etat / (36.25) Par.?
naivāntavān nānantavānātmā avalokaś ca idameva satyaṃ mohamanyaditi rūpagatam etat / (36.26) Par.?
evaṃ vedanā saṃjñā saṃskārāḥ / (36.27) Par.?
antavānātmā avalokaś ca idameva satyaṃ mohamanyaditi vijñānagatam etat / (36.28) Par.?
anantavānātmā avalokaś ca idameva satyaṃ mohamanyaditi vijñānagatam etat / (36.29) Par.?
antavāṃś ca anantavāṃścātmā avalokaś ca idameva satyaṃ mohamanyaditi vijñānagatam etat / (36.30) Par.?
naivāntavān nānantavānātmā avalokaś ca idameva satyaṃ mohamanyaditi vijñānagatam etat / (36.31) Par.?
sa jīvastaccharīramidameva satyaṃ mohamanyaditi rūpagatam etat / (36.32) Par.?
anyo jīvo 'nyaccharīramidameva satyaṃ mohamanyaditi rūpagatam etat / (36.33) Par.?
evaṃ vedanā saṃjñā saṃskārāḥ / (36.34) Par.?
sa jīvastaccharīramidameva satyaṃ mohamanyaditi vijñānagatam etat / (36.35) Par.?
anyo jīvo 'nyaccharīramidameva satyaṃ mohamanyaditi vijñānagatam etat / (36.36) Par.?
evaṃ hi subhūte tathāgatenārhatā samyaksaṃbuddhena imāṃ prajñāpāramitāmāgamya aprameyāṇāsaṃkhyeyānāṃ parasattvānāṃ parapudgalānāṃ tānyunmiñjitanimiñjitāni rūpaniśritāni vijñātāni bhavanti / (36.37) Par.?
evaṃ vedanā saṃjñā saṃskārāḥ / (36.38) Par.?
tānyunmiñjitanimiñjitāni vijñānaniśritāni vijñātāni bhavanti // (36.39) Par.?
punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmamasaṃkhyeyānāṃ parasattvānāṃ parapudgalānāṃ tānyunmiñjitanimiñjitāni yathābhūtaṃ prajānāti / (37.1) Par.?
iha subhūte tathāgato rūpaṃ jānāti / (37.2) Par.?
kathaṃ ca subhūte tathāgato rūpaṃ jānāti tathā subhūte tathāgato rūpaṃ jānāti yathā tathatā / (37.3) Par.?
evaṃ hi subhūte tathāgato rūpaṃ jānāti / (37.4) Par.?
evaṃ vedanā saṃjñā saṃskārāḥ / (37.5) Par.?
iha subhūte tathāgato vijñānaṃ jānāti / (37.6) Par.?
kathaṃ ca subhūte tathāgato vijñānaṃ jānāti tathā subhūte tathāgato vijñānaṃ jānāti yathā tathatā / (37.7) Par.?
evaṃ hi subhūte tathāgato vijñānaṃ jānāti / (37.8) Par.?
evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ parasattvānāṃ parapudgalānāṃ tānyunmiñjitanimiñjitāni yathābhūtaṃ prajānāti / (37.9) Par.?
evaṃ hi subhūte tathāgatastathāgatatathatayā ca skandhatathatayā ca unmiñjitanimiñjitatathatayā ca tathatāṃ prajñapayati / (37.10) Par.?
yaiva ca subhūte skandhatathatā saiva lokasyāpi tathatā / (37.11) Par.?
tatkasya hetoḥ uktaṃ hyetatsubhūte tathāgatena pañca skandhā loka iti saṃjñātāḥ iti / (37.12) Par.?
tasmāttarhi subhūte yā skandhatathatā sā lokatathatā / (37.13) Par.?
yā lokatathatā sā sarvadharmatathatā / (37.14) Par.?
yā sarvadharmatathatā sā srotaāpattiphalatathatā / (37.15) Par.?
yā srotaāpattiphalatathatā sā sakṛdāgāmiphalatathatā / (37.16) Par.?
yā sakṛdāgāmiphalatathatā sā anāgāmiphalatathatā / (37.17) Par.?
yā anāgamiphalatathatā sā arhattvaphalatathatā / (37.18) Par.?
yā arhattvaphalatathatā sā pratyekabuddhatvatathatā / (37.19) Par.?
yā pratyekabuddhatvatathatā sā tathāgatatathatā / (37.20) Par.?
iti hi tathāgatatathatā ca skandhatathatā ca sarvadharmatathatā ca sarvāryaśrāvakapratyekabuddhatathatā ca ekaivaiṣā tathatā anekabhāvābhāvāpagatā anekatvādanānātvādakṣayatvādavikāratvādadvayatvādadvaidhīkāratvāt / (37.21) Par.?
evameṣā subhūte tathatā tathāgatena prajñāpāramitāmāgamya abhisaṃbuddhā / (37.22) Par.?
evaṃ hi subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī / (37.23) Par.?
evaṃ hi subhūte tathāgato 'sya lokasya lokaṃ saṃdarśayati / (37.24) Par.?
evaṃ cāsya lokasya darśanaṃ bhavati evaṃ hi subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ mātā jananī janayitrī / (37.25) Par.?
evaṃ hi subhūte tathāgatastathatāmabhisaṃbudhya lokasya tathatāṃ jānāti avitathatāṃ jānāti ananyatathatāṃ jānāti / (37.26) Par.?
evaṃ ca subhūte tathāgatastathatāmabhisaṃbuddhaḥ saṃstathāgata ityucyate // (37.27) Par.?
sthaviraḥ subhūtirāha gambhīrā bhagavaṃstathatā / (38.1) Par.?
ato bhagavaṃstathatāto buddhānāṃ bhagavatāṃ bodhiḥ prabhāvyate prakāśyate / (38.2) Par.?
ko 'tra bhagavan anyo 'dhimokṣyate 'vinivartanīyo bodhisattvo mahāsattvo 'rhan vā paripūrṇasaṃkalpo dṛṣṭisaṃpanno vā pudgalaḥ tathā hi bhagavan imāni sthānāni paramagambhīrāṇi tathāgatenābhisaṃbudhya ākhyātāni / (38.3) Par.?
evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat / (38.4) Par.?
paramagambhīrāṇīmāni sthānāni tathāgatenābhisaṃbudhya ākhyātāni / (38.5) Par.?
tathā hi subhūte akṣayaiṣā tathatā yā tathāgatenābhisaṃbuddhā abhisaṃbudhya akṣayākṣayaivākhyātā // (38.6) Par.?
atha khalu śakradevendrapramukhāḥ kāmāvacarā rūpāvarāś ca devaputrā brahmakāyikānāṃ ca viṃśatidevaputrasahasrāṇi yena bhagavāṃstenopasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte tasthuḥ / (39.1) Par.?
ekāntasthitāś ca te kāmāvacarā rūpāvacarāś ca devaputrā bhagavantametadavocan gambhīrā bhagavan dharmāḥ prakāśyante / (39.2) Par.?
kathaṃ bhagavan atra lakṣaṇāni sthāpyante bhagavānāha śūnyamiti devaputrā atra lakṣaṇāni sthāpyante / (39.3) Par.?
ānimittamiti apraṇihitamiti devaputrā atra lakṣaṇāni sthāpyante / (39.4) Par.?
anabhisaṃskāra iti anutpāda iti anirodha iti asaṃkleśa iti avyavadānamiti abhāva iti nirvāṇamiti dharmadhāturiti tathateti devaputrā atra lakṣaṇāni sthāpyante / (39.5) Par.?
tatkasya hetoḥ aniśritāni hi devaputrā etāni lakṣaṇāni / (39.6) Par.?
ākāśasadṛśāni hi devaputrā etāni lakṣaṇāni / (39.7) Par.?
naitāni lakṣaṇāni tathāgatenārhatā samyaksaṃbuddhena sthāpitāni / (39.8) Par.?
naitāni lakṣaṇāni rūpasaṃkhyātāni / (39.9) Par.?
evaṃ na vedanāsaṃjñāsaṃskāravijñānasaṃkhyātāni / (39.10) Par.?
naitāni lakṣaṇāni rūpaniśritāni na vedanāsaṃjñāsaṃskāravijñānaniśritāni / (39.11) Par.?
naitāni lakṣaṇāni devairvā nāgairvā manuṣyairvā amanuṣyairvā sthāpitāni / (39.12) Par.?
naitāni lakṣaṇāni sadevamānuṣāsureṇa lokena śakyāni cālayitum / (39.13) Par.?
tatkasya hetoḥ sadevamānuṣāsuro 'pi hi loka etallakṣaṇa eva / (39.14) Par.?
nāpyetāni lakṣaṇāni kenāpi hastena sthāpitāni / (39.15) Par.?
yo devaputrā evaṃ vadet idamākāśaṃ kenāpi sthāpitamiti api nu sa devaputrāḥ samyagvadan vadet evamukte kāmāvacarā rūpāvarāś ca devaputrā bhagavantametadavocan na bhagavan ākāśaṃ kenacitsthāpitam / (39.16) Par.?
tatkasya hetoḥ asaṃskṛtatvādbhagavan ākāśasya nākāśaṃ kenacitsthāpitam // (39.17) Par.?
atha khalu bhagavāṃstān kāmāvacarān rūpāvarāṃś ca devaputrānāmantrayate sma evametaddevaputrāḥ / (40.1) Par.?
utpādādvā tathāgatānāmanutpādādvā tathaivaitāni lakṣaṇāni sthitāni / (40.2) Par.?
tatkasya hetoḥ yathaitāni hi sthitāni tathābhūtāni tathāgatenābhisaṃbudhya ākhyātāni / (40.3) Par.?
tasmāddevaputrāstathāgatastathāgata ityucyate // (40.4) Par.?
atha khalvāyuṣmān subhūtirbhagavantametadavocat gambhīrāṇi bhagavan imāni lakṣaṇāni tathāgatenābhisaṃbuddhāni / (41.1) Par.?
tathāgatānāṃ cāsaṅgajñānaṃ yaduta prajñāpāramitā / (41.2) Par.?
asaṅgajñānāya prajñāpāramitā tathāgatānāṃ gocaraḥ / (41.3) Par.?
evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat / (41.4) Par.?
evaṃ hi subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī / (41.5) Par.?
yathā subhūte tathāgatā arhantaḥ samyaksaṃbuddhā imāṃ dharmaṃ prajñāpāramitāmupaniśritya viharanti tathaivaite dharmāḥ sadā sthitāḥ asthānatastathāgatairabhisaṃbuddhāḥ / (41.6) Par.?
ataste dharmamevopaniśritya viharanti dharmaṃ satkurvanti gurukurvanti mānayanti pūjayantyarcayantyapacāyanti / (41.7) Par.?
prajñāpāramitaivaiṣā subhūte dharmāṇāṃ dharmateti tathāgatā arhantaḥ samyaksaṃbuddhāḥ prajñāpāramitāṃ satkurvanti gurukurvanti mānayanti pūjayantyarcayantyapacāyanti / (41.8) Par.?
tatkasya hetoḥ ato hi subhūte prajñāpāramitātastathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñatāyāḥ prabhāvanā bhavati / (41.9) Par.?
kṛtajñāḥ kṛtavedinaś ca tathāgatā arhantaḥ samyaksaṃbuddhāḥ / (41.10) Par.?
yatkhalu subhūte samyagvadanto vadeyuḥ kṛtajñaḥ kṛtavedīti tattathāgataṃ hi te samyagvadanto vadanti kṛtajñaḥ kṛtavedīti / (41.11) Par.?
yatkhalu subhūte tathāgato 'rhan samyaksaṃbuddho yena yena yānenāgataḥ yayā yayā pratipadā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ tathāgatastadeva yānaṃ tāmeva pratipadamanugṛhṇīte anuparipālayati tayaiva kṛtajñatayā kṛtaveditayā / (41.12) Par.?
iyaṃ subhūte tathāgatasya kṛtajñatā kṛtaveditā draṣṭavyā / (41.13) Par.?
punaraparaṃ subhūte tathāgatena sarvadharmā akṛtā akṛtā ityabhisaṃbuddhāḥ avikṛtā avikṛtā ityabhisaṃbuddhāḥ anabhisaṃskṛtā anabhisaṃskṛtā ityabhisaṃbuddhāḥ / (41.14) Par.?
iyam api subhūte tathāgatasya kṛtajñatā kṛtaveditā draṣṭavyā / (41.15) Par.?
prajñāpāramitāṃ hyāgamya subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya evaṃ sarvadharmeṣu jñānaṃ pravṛttam / (41.16) Par.?
anenāpi subhūte paryāyeṇa prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī // (41.17) Par.?
evamukte āyuṣmān subhūtirbhagavantametadavocat yadā bhagavan sarvadharmā ajānakā apaśyakāḥ tadā kathaṃ bhagavan prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat sādhu sādhu subhūte yastvaṃ tathāgatamarhantaṃ samyaksaṃbuddhametamarthaṃ paripraśnīkartavyaṃ manyase / (42.1) Par.?
subhūtirevamāha sarvadharmā ajānakā apaśyakā iti / (42.2) Par.?
evametatsubhūte evam etat / (42.3) Par.?
sarvadharmā ajānakā apaśyakāḥ / (42.4) Par.?
kathaṃ subhūte sarvadharmā ajānakā apaśyakāḥ sarvadharmā hi subhūte śūnyāḥ / (42.5) Par.?
sarvadharmā hi subhūte aniśritāḥ / (42.6) Par.?
evaṃ hi subhūte sarvadharmā ajānakā apaśyakāḥ / (42.7) Par.?
evamete subhūte sarvadharmāḥ prajñāpāramitāmāgamya tathāgatairabhisaṃbuddhāḥ / (42.8) Par.?
evam api subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī rūpasyādṛṣṭatvāt / (42.9) Par.?
evaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasyādṛṣṭatvātsaṃdarśayitrī / (42.10) Par.?
evaṃ hi subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī bhavati // (42.11) Par.?
subhūtirāha kathaṃ bhagavan rūpasyādṛṣṭatā bhavati kathaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇām kathaṃ bhagavan vijñānasyādṛṣṭatā bhavati bhagavānāha yadi subhūte na rūpārambaṇaṃ vijñānamutpadyate evaṃ rūpasyādṛṣṭatā bhavati / (43.1) Par.?
evaṃ vedanā saṃjñā saṃskārāḥ / (43.2) Par.?
yadi subhūte na vijñānārambaṇaṃ vijñānamutpadyate evaṃ vijñānasyādṛṣṭatā bhavati / (43.3) Par.?
yā ca subhūte rūpasyādṛṣṭatā yā ca vedanāyāḥ saṃjñāyāḥ saṃskārāṇām yā ca subhūte vijñānasyādṛṣṭatā saiva lokasya dṛṣṭatā bhavati / (43.4) Par.?
evaṃ hi subhūte lokastathāgatena dṛṣṭo bhavati / (43.5) Par.?
evaṃ hi subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī / (43.6) Par.?
kathaṃ ca subhūte prajñāpāramitā lokaṃ saṃdarśayati iti lokaḥ śūnya iti lokaṃ sūcayati evaṃ prajñāpayati evaṃ lokaṃ saṃdarśayati / (43.7) Par.?
iti loko 'cintya iti lokaḥ śānta iti loko vivikta iti lokaviśuddhyā lokaṃ sūcayati / (43.8) Par.?
evaṃ lokaṃ prajñāpayati evaṃ saṃdarśayatīti // (43.9) Par.?
Duration=0.77956700325012 secs.