UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11811
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
kuha śruta indraḥ kasminn adyeti sūktaṃ vaimadaṃ viriphitaṃ viriphitasya ṛṣeś caturthe 'hani caturthasyāhno rūpam // (1)
Par.?
yudhmasya te vṛṣabhasya svarāja iti sūktam ugraṃ gabhīraṃ januṣābhy ugram iti jātavac caturthe 'hani caturthasyāhno rūpam // (2) Par.?
tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate // (3)
Par.?
tyam u vaḥ satrāsāham iti paryāso viśvāsu gīrṣv āyatam ity abhyāyāmyam ivaitad ahas tena caturthasyāhno rūpam // (4)
Par.?
tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinam vahanti tad vai tac chando vahati yasmin nividdhīyate tasmād gāyatrīṣu nividaṃ dadhāti // (5)
Par.?
viśvo devasya netus tat savitur vareṇyam ā viśvadevaṃ satpatim iti vaiśvadevasya pratipadanucarau bārhate 'hani caturthe 'hani caturthasyāhno rūpam // (6)
Par.?
ā devo yātu savitā suratna iti sāvitram eti caturthe 'hani caturthasyāhno rūpam // (7)
Par.?
pra dyāvā yajñaiḥ pṛthivī namobhir iti dyāvāpṛthivīyam preti caturthe 'hani caturthasyāhno rūpam // (8)
Par.?
pra ṛbhubhyo dūtam iva vācam iṣya ity ārbhavam preti ca vācam iṣya iti ca caturthe 'hani caturthasyāhno rūpam // (9)
Par.?
pra śukraitu devī manīṣeti vaiśvadevam preti ca śukravac ca caturthe 'hani caturthasyāhno rūpam // (10)
Par.?
tā u vichandasaḥ santi dvipadāḥ santi catuṣpadās tena caturthasyāhno rūpam // (11)
Par.?
vaiśvānarasya sumatau syāmety āgnimārutasya pratipad ito jāta iti jātavac caturthe 'hani caturthasyāhno rūpam // (12)
Par.?
ka īṃ vyaktā naraḥ sanīᄆā iti mārutaṃ nakir hy eṣāṃ janūṃṣi vedeti jātavac caturthe 'hani caturthasyāhno rūpam // (13)
Par.?
tā u vichandasaḥ santi dvipadāḥ santi catuṣpadās tena caturthasyāhno rūpam // (14)
Par.?
jātavedase sunavāma somam iti jātavedasyācyutā // (15)
Par.?
agniṃ naro dīdhitibhir araṇyor iti jātavedasyaṃ hastacyutī janayanteti jātavac caturthe 'hani caturthasyāhno rūpam // (16)
Par.?
tā u vichandasaḥ santi virājaḥ santi triṣṭubhas tena caturthasyāhno rūpam ahno rūpam // (17)
Par.?
Duration=0.044693946838379 secs.