Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): urinary diseases

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10821
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vidma te śara pitaraṃ parjanyaṃ bhūriretasam / (1.1) Par.?
tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti // (1.2) Par.?
indreṇa varuṇena candreṇa sūryeṇa ca // (2) Par.?
yad āntreṣu gavīnyor yad vastāv adhi saṃsrutam // (3) Par.?
pra te bhinadmi mehanaṃ vartraṃ veśantyā iva / (4.1) Par.?
tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti // (4.2) Par.?
yatheṣukā parāpatad avasṛṣṭādhi dhanvanaḥ / (5.1) Par.?
evā te mūtraṃ mucyatāṃ bahir bāl iti sarvakam // (5.2) Par.?
Duration=0.014073848724365 secs.