Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): atisāra, flux, diarrhea, āsrāva

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11112
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
amuṣmād adhi parvatād avatkam asi bheṣajam / (1.1) Par.?
bheṣajaṃ subheṣajaṃ yat te kṛṇomi bheṣajam // (1.2) Par.?
ād aṅgā kuvid aṅgā śataṃ yad bheṣajāni te sahasraṃ vā gha yāni te / (2.1) Par.?
teṣām asi tvam uttamam anāsrāvam arogaṇam // (2.2) Par.?
arusyānam idaṃ mahat pṛthivyā adhy udbhṛtam / (3.1) Par.?
tad āsrāvasya bheṣajaṃ tad u rogam anīnaśat // (3.2) Par.?
upajīkā ud bharanti samudrād adhi bheṣajam / (4.1) Par.?
arusyānam asy ātharvaṇaṃ rogasthānam asy ātharvaṇam // (4.2) Par.?
Duration=0.029741048812866 secs.