Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Varuṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11119
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ayaṃ devānām asuro vi rājati vaśā hi satyā varuṇasya rājñaḥ / (1.1) Par.?
tatas pari brahmaṇā śāśadāna ugrasya manyor ud imaṃ nayāmi // (1.2) Par.?
namas te rājan varuṇāstu manyave viśvaṃ hi deva nicikeṣi drugdham / (2.1) Par.?
śataṃ sahasraṃ pra suvāmy anyān ayaṃ no jīvañ śarado vy āpet // (2.2) Par.?
yad uvakthānṛtaṃ jihvayā vṛjinaṃ bahu / (3.1) Par.?
rājñas tvā satyadharmaṇo muñcāmi varuṇād aham // (3.2) Par.?
amuñcaṃ tvā vaiśvānarād arṇavān mahatas pari / (4.1) Par.?
sajātān ugra ā vada brahma cāpa cikīhi naḥ // (4.2) Par.?
Duration=0.022089958190918 secs.