Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against rivals, for a king

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11122
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
abhīvartena maṇinā yenendro abhivāvṛte / (1.1) Par.?
tenemaṃ brahmaṇaspate abhi rāṣṭrāya vartaya // (1.2) Par.?
abhivṛtya sapatnān abhi yā no arātayaḥ / (2.1) Par.?
abhi pṛtanyantaṃ tiṣṭhābhi yo no durasyati // (2.2) Par.?
abhi tvā devaḥ savitābhi somo avīvṛtat / (3.1) Par.?
abhi tvā viśvā bhūtāny abhīvarto yathāsasi // (3.2) Par.?
ud asau sūryo agād uditaṃ māmakaṃ vacaḥ / (4.1) Par.?
yathāhaṃ śatruhāsāny asapatnaḥ sapatnahā // (4.2) Par.?
sapatnakṣayaṇo vṛṣābhirāṣṭro viṣāsahiḥ / (5.1) Par.?
yathāham eṣāṃ vīrāṇāṃ virājāni janasya ca // (5.2) Par.?
Duration=0.02609920501709 secs.