Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dikpālas, guardians of the quarters, for material success, riches, wealth, prosperity, for protection, safety, and luck

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11175
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āśānām āśāpālebhyaś caturbhyo amṛtebhyaḥ / (1.1) Par.?
idaṃ bhūtasyādhyakṣebhyo vidhema haviṣā vayam // (1.2) Par.?
ya āśānām āśāpālāś catvāra sthana devāḥ / (2.1) Par.?
te no nirṛtyāḥ pāśebhyo muñcatāṁhaso 'ṁhasaḥ // (2.2) Par.?
aśloṇas te haviṣā vidheyam asrāmas te ghṛtenā juhomi / (3.1) Par.?
ya āśānām āśāpālas turīyo devaḥ sa naḥ subhūtam eha vakṣat // (3.2) Par.?
svasti mātra uta pitre no astu svasti gobhya uta pūruṣebhyaḥ / (4.1) Par.?
viśvaṃ subhūtaṃ suvidatram astu no jyog eva dṛśema sūryam // (4.2) Par.?
Duration=0.016116857528687 secs.