Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Cosmogony (gen.)

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11176
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
idaṃ janāso vidathaṃ mahad brahma vadiṣyati / (1.1) Par.?
na tat pṛthivyāṃ no divi yataḥ prāṇanti vīrudhaḥ // (1.2) Par.?
antarikṣe samahāsāṃ sthānaṃ śrāntasadām iva / (2.1) Par.?
āsthānam asya bhūtasya viduṣ ṭad vedhaso janāḥ // (2.2) Par.?
yad rodasī rejamāne bhūmiś ca niratakṣatām / (3.1) Par.?
ārdraṃ tad adya sarvadā bhidurasyeva vartasī // (3.2) Par.?
viśvam anyābhi vavāra viśvam anyasyām adhi śritam / (4.1) Par.?
dive ca viśvavedase pṛthivyai cākaraṃ namaḥ // (4.2) Par.?
Duration=0.020155906677246 secs.