Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): healing rituals, against diseases, leprosy, kilāsa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11183
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
suparṇo jātaḥ prathamas tasya tvaṃ pittam āsitha / (1.1) Par.?
tad āsurī yudhā jitā rūpaṃ cakre vanaspatīn // (1.2) Par.?
āsurī cakre prathamedaṃ kilāsabheṣajam idaṃ kilāsanāśanam / (2.1) Par.?
anīnaśat kilāsaṃ sarūpām akarat tvacam // (2.2) Par.?
sarūpā nāma te mātā sarūpo nāma te pitā / (3.1) Par.?
sarūpakṛt tvam oṣadhe sā sarūpam idaṃ kṛdhi // (3.2) Par.?
yat tanūjaṃ yad agnijaṃ citraṃ kilāsa jajñiṣe / (4.1) Par.?
tad astu sutvak tanvo yatas tvāpanayāmasi // (4.2) Par.?
śyāmā sarūpaṃkaraṇī pṛthivyā adhy udbhṛtā / (5.1) Par.?
idam ū ṣu pra sādhaya punā rūpāṇi kalpaya // (5.2) Par.?
Duration=0.022377014160156 secs.