Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): for success, authority

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11185
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
abhayaṃ somaḥ savitā kṛṇotv abhayaṃ dyāvāpṛthivī ubhe / (1.1) Par.?
abhayaṃ svar antarikṣaṃ no astu saptarṣīṇāṃ haviṣābhayaṃ no astu // (1.2) Par.?
abhayaṃ dyāvāpṛthivī ihāstu no agnināmitrān praty oṣata pratīcaḥ / (2.1) Par.?
mā jñātāraṃ mā pratiṣṭhāṃ vidanta mitho vighnānā upa yantu mṛtyum // (2.2) Par.?
pañca devā abhayasyeśata indras tvaṣṭā varuṇo mitro agniḥ / (3.1) Par.?
māyaṃ grāmo duritam ena ārad anyatra rājñām abhi yātu manyuḥ // (3.2) Par.?
asmai grāmāya pradiśaś catasra ūrjaṃ subhūtaṃ savitā dadhātu / (4.1) Par.?
aśatrum indro abhayaṃ kṛṇotu madhye ca viśāṃ sukṛte syāma // (4.2) Par.?
Duration=0.037773132324219 secs.