UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12829
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tad u hovāca vājasaneyo 'śraddadhānebhyo haibhyo gaur apakrāmati // (1)
Par.?
avṛttyā hi taṃ vidhyanti // (2)
Par.?
ittham eva kuryāt // (3)
Par.?
daṇḍam eva labdhvā tenaināṃ vipiṣyotthāpayet // (4)
Par.?
tad yathā vā ado dhāvayato 'śvataro gadāyate yukto vā balīvarda upaviśati tena daṇḍaprajitena tottraprajitena yam adhvānaṃ kāmayate taṃ samaśnuta evam evaitayā daṇḍaprajitayā tottraprajitayā yaṃ svargaṃ lokaṃ kāmayate taṃ samaśnute // (5) Par.?
tām ātmann eva kurvīta // (6)
Par.?
ātmann eva tacchriyaṃ dhatta iti // (7)
Par.?
Duration=0.019644021987915 secs.