Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Vedic hymns, śastras

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12009
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāta ārambhaṇīyā eva // (1) Par.?
ṛjunītī no varuṇa iti maitrāvaruṇasya mitro nayatu vidvān iti praṇetā vā eṣa hotrakāṇāṃ yan maitrāvaruṇas tasmād eṣā praṇetṛmatī bhavati // (2) Par.?
indraṃ vo viśvatas parīti brāhmaṇācchaṃsino havāmahe janebhya itīndram evaitayāhar ahar nihvayante // (3) Par.?
na haiṣāṃ vihave 'nya indraṃ vṛṅkte yatraivaṃ vidvān brāhmaṇācchaṃsy etām ahar ahaḥ śaṃsati // (4) Par.?
yat soma ā sute nara ity achāvākasyendrāgnī ajohavur itīndrāgnī evaitayāhar ahar nihvayante na haiṣāṃ vihave 'nya indrāgnī vṛṅkte yatraivaṃ vidvān achāvāka etām ahar ahaḥ śaṃsati // (5) Par.?
tā vā etāḥ svargasya lokasya nāvaḥ sampāriṇyaḥ svargam evaitābhir lokam abhisaṃtaranti // (6) Par.?
Duration=0.013586044311523 secs.