UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12026
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ihopa yāta śavaso napāta iti tṛtīyasavana unnīyamānebhyo 'nvāha vṛṣaṇvatīḥ pītavatīḥ sutavatīr madvatī rūpasamṛddhās tā aindrārbhavyo bhavanti // (1)
Par.?
tad āhur yan nārbhavīṣu stuvate 'tha kasmād ārbhavaḥ pavamāna ity ācakṣata iti // (2)
Par.?
prajāpatir vai pitarbhūn martyān sato 'martyān kṛtvā tṛtīyasavana ābhajat tasmān nārbhavīṣu stuvate 'thārbhavaḥ pavamāna ity ācakṣate // (3)
Par.?
athāha yad yathāchandasam pūrvayoḥ savanayor anvāha gāyatrīḥ prātaḥsavane triṣṭubho mādhyaṃdine 'tha kasmāj jāgate sati tṛtīyasavane triṣṭubho 'nvāheti // (4)
Par.?
dhītarasaṃ vai tṛtīyasavanam athaitad adhītarasaṃ śukriyaṃ chando yat triṣṭup savanasya sarasatāyā iti brūyād atho indraṃ evaitat savane 'nvābhajatīti // (5)
Par.?
athāha yad aindrārbhavaṃ vai tṛtīyasavanam atha kasmād eṣa eva tṛtīyasavane prasthitānām pratyakṣād aindrārbhavyā yajatīndra ṛbhubhir vājavadbhiḥ samukṣitam iti hotaiva nānādevatyābhir itare kathaṃ teṣām aindrārbhavyo bhavantīti // (6)
Par.?
indrāvaruṇā sutapāv imaṃ sutam iti maitrāvaruṇo yajati yuvo ratho adhvaraṃ devavītaya iti bahūni vāha tad ṛbhūṇām rūpam // (7) Par.?
indraś ca somam pibatam bṛhaspata iti brāhmaṇācchaṃsī yajaty ā vāṃ viśantv indavaḥ svābhuva iti bahūni vāha tad ṛbhūṇāṃ rūpam // (8)
Par.?
ā vo vahantu saptayo raghuṣyada iti potā yajati raghupatvānaḥ pra jigāta bāhubhir iti bahūni vāha tad ṛbhūṇāṃ rūpam // (9)
Par.?
ameva naḥ suhavā ā hi gantaneti neṣṭā yajati gantaneti bahūni vāha tad ṛbhūṇāṃ rūpam // (10)
Par.?
indrāviṣṇū pibatam madhvo asyety achāvāko yajaty ā vām andhāṃsi madirāṇy agmann iti bahūni vāha tad ṛbhūṇāṃ rūpam // (11)
Par.?
imaṃ stomam arhate jātavedasa ity āgnīdhro yajati ratham iva saṃ mahemā manīṣayeti bahūni vāha tad ṛbhūṇāṃ rūpam // (12)
Par.?
evam u haitā aindrārbhavyo bhavanti // (13)
Par.?
yan nānādevatyās tenānyā devatāḥ prīṇāti // (14)
Par.?
yad u jagatprāsāhā jāgataṃ vai tṛtīyasavanaṃ tṛtīyasavanasyaiva samṛddhyai // (15)
Par.?
Duration=0.03610897064209 secs.