Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Vedic hymns, śastras, dūrohaṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12069
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad āhuḥ saṃśaṃset ṣaṣṭhe 'hān na samśaṃsait iti // (1) Par.?
saṃśaṃsed ity āhuḥ // (2) Par.?
katham anyeṣv ahaḥsu saṃśaṃsati katham atra na saṃśaṃsed iti // (3) Par.?
atho khalv āhur naiva saṃśaṃset // (4) Par.?
svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ // (5) Par.?
ātmā vai stotriyaḥ prāṇā vālakhilyāḥ sa yat saṃśaṃsed etābhyāṃ devatābhyāṃ yajamānasya prāṇān vīyād ya enaṃ tatra brūyād etābhyāṃ devatābhyāṃ yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmān na saṃśaṃset // (6) Par.?
sa yad īkṣetāśaṃsiṣaṃ vālakhilyā hanta purastād dūrohaṇasya saṃśaṃsānīti no eva tasyāśām iyāt // (7) Par.?
taṃ yadi darpa eva vinded upariṣṭād dūrohaṇasyāpi bahūni śatāni śaṃsed yasyo tat kāmāya tathā kuryād atraiva tad upāptam // (8) Par.?
aindryo vālakhilyās tāsāṃ dvādaśākṣarāṇi padāni tatra sa kāma upāpto ya aindre jāgate 'thedam aindrāvaruṇaṃ sūktam aindrāvaruṇī paridhānīyā tasmān na saṃśaṃset // (9) Par.?
tad āhur yathā vāva stotram evaṃ śastraṃ vihṛtā vālakhilyāḥ śasyante vihṛtāṃ stotrām avihṛtām iti // (10) Par.?
vihṛtam iti brūyād aṣṭākṣareṇa dvādaśākṣaram iti // (11) Par.?
tad āhur yathā vāva śastram evaṃ yājyā tisro devatāḥ śasyante 'gnirindro varuṇa ity athaindrāvaruṇyā yajati katham agnir anantarita iti // (12) Par.?
yo vā agniḥ sa varuṇas tad apy etad ṛṣiṇoktaṃ tvam agne varuṇo jāyase yad iti tad yad evaindrāvaruṇyā yajati tenāgnir anantarito 'nantaritaḥ // (13) Par.?
Duration=0.034998893737793 secs.