UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13850
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
araṇyam iva vā ete yanti ye bahiṣpavamānaṃ sarpanti // (1)
Par.?
tān īśvaro rakṣo vā hantor anyā vā naṃṣṭrā // (2)
Par.?
atha dvitīyāṃ juhoti sūryo mā devo divyebhyo rakṣobhyaḥ pātu vāta āntarikṣebhyo 'gniḥ pārthivebhyaḥ svāheti // (3)
Par.?
ya evaiṣāṃ lokānām adhipatayas tebhya evaitad ātmānaṃ paridāya sarpati nārtim ārcchati // (4) Par.?
prajāpatir yad yajñam asṛjata taṃ havirdhāna evāsṛjata // (5)
Par.?
sa sṛṣṭa udaṅ prādravat // (6)
Par.?
tam etad atrāptvāstuvan // (7)
Par.?
yatraitad udañca itvā bahiṣpavamānena stuvanti yajñam evaitad āptvā stuvanti // (8)
Par.?
yo vai daivyaṃ vājinaṃ veda vājī bhavati // (9)
Par.?
yajño vāva daivyo vājī // (10)
Par.?
ya in nu mānuṣaṃ vājinam aśāntam asaṃmṛṣṭam ārohati tam in nu sa hinasti vā pra vā kṣiṇoti // (11)
Par.?
atha kiṃ yo daivyaṃ vājinam aśāntam asaṃmṛṣṭam ārohāt // (12)
Par.?
Duration=0.067996025085449 secs.