Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra, for protection, safety, and luck

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13220
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indra kṣatram abhi vāmam ojo 'jāyathā vṛṣabha carṣaṇīnām / (1.1) Par.?
apānudo janam amitrayantam uruṃ devebhyo akṛṇor ulokam // (1.2) Par.?
mṛgo na bhīmaḥ kucaro giriṣṭhāḥ parāvata ā jagāmā parasyāḥ / (2.1) Par.?
sṛkaṃ saṃśāya pavim indra tigmaṃ vi śatrūn tāḍhi vi mṛdho nudasva // (2.2) Par.?
aṃhomuce pra bhare manīṣām ā sutrāmṇe sumatim āvṛṇānaḥ / (3.1) Par.?
idam indra prati havyaṃ gṛbhāya satyāḥ santu yajamānasya kāmāḥ // (3.2) Par.?
aṃhomucaṃ vṛṣabhaṃ yajñiyānāṃ virājantaṃ prathamam adhvarāṇām / (4.1) Par.?
apāṃ napātam aśvinau huve dhiya indriyeṇa na indriyaṃ dhattam ojaḥ // (4.2) Par.?
Duration=0.019178152084351 secs.