Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Paurṇāmāsī

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13204
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
paurṇamāsī prathamā yajñiyāsīd ahnāṃ rātrīṇām atiśarvareṣu / (1.1) Par.?
ye tvāṃ yajñair yajñiye bodhayanty amī te nākaṃ sukṛtaḥ paretāḥ // (1.2) Par.?
pūrṇā paścād uta pūrṇā purastāt paurṇamāsī madhyata uj jigāya / (2.1) Par.?
tasyāṃ devaiḥ saṃvasanto mahitvā nākasya pṛṣṭhe sam iṣā madema // (2.2) Par.?
catasro diśaḥ pradiśo ha pañca ṣaḍ urvīr āhū rajaso vimānīḥ / (3.1) Par.?
dvādaśartava ārtavāś ca te mā pyāyayantu bhuvanasya gopāḥ // (3.2) Par.?
yathādityā aṃśum āpyāyayanti yam akṣitam akṣitayaḥ pibanti / (4.1) Par.?
evā mām indro varuṇo bṛhaspatir ā pyāyayantu bhuvanasya gopāḥ // (4.2) Par.?
Duration=0.02433705329895 secs.