Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3412
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ śarīravicayaṃ śārīraṃ vyākhyāsyāmaḥ // (1) Par.?
iti ha smāha bhagavānātreyaḥ // (2) Par.?
śarīravicayaḥ śarīropakārārthamiṣyate / (3.1) Par.?
jñātvā hi śarīratattvaṃ śarīropakārakareṣu bhāveṣu jñānamutpadyate / (3.2) Par.?
tasmāccharīravicayaṃ praśaṃsanti kuśalāḥ // (3.3) Par.?
tatra śarīraṃ nāma cetanādhiṣṭhānabhūtaṃ pañcamahābhūtavikārasamudāyātmakaṃ samayogavāhi / (4.1) Par.?
yadā hyasmiñśarīre dhātavo vaiṣamyamāpadyante tadā kleśaṃ vināśaṃ vā prāpnoti / (4.2) Par.?
vaiṣamyagamanaṃ hi punardhātūnāṃ vṛddhihrāsagamanam akārtsnyena prakṛtyā ca // (4.3) Par.?
yaugapadyena tu virodhināṃ dhātūnāṃ vṛddhihrāsau bhavataḥ / (5.1) Par.?
yaddhi yasya dhātorvṛddhikaraṃ tattato viparītaguṇasya dhātoḥ pratyavāyakaraṃ sampadyate // (5.2) Par.?
tadeva tasmādbheṣajaṃ samyagavacāryamāṇaṃ yugapan nyūnātiriktānāṃ dhātūnāṃ sāmyakaraṃ bhavati adhikam apakarṣati nyūnamāpyāyayati // (6) Par.?
etāvadeva hi bhaiṣajyaprayoge phalamiṣṭaṃ svasthavṛttānuṣṭhāne ca yāvaddhātūnāṃ sāmyaṃ syāt / (7.1) Par.?
svasthā hyapi dhātūnāṃ sāmyānugrahārthameva kuśalā rasaguṇānāhāravikārāṃśca paryāyeṇecchantyupayoktuṃ sātmyasamājñātān ekaprakārabhūyiṣṭhāṃś copayuñjānās tadviparītakarasamājñātayā ceṣṭayā samamicchanti kartum // (7.2) Par.?
deśakālātmaguṇaviparītānāṃ hi karmaṇām āhāravikārāṇāṃ ca kriyopayogaḥ samyak sarvātiyogasaṃdhāraṇam asaṃdhāraṇam udīrṇānāṃ ca gatimatāṃ sāhasānāṃ ca varjanaṃ svasthavṛttametāvaddhātūnāṃ sāmyānugrahārthamupadiśyate // (8) Par.?
dhātavaḥ punaḥ śārīrāḥ samānaguṇaiḥ samānaguṇabhūyiṣṭhair vāpyāhāravikārair abhyasyamānair vṛddhiṃ prāpnuvanti hrāsaṃ tu viparītaguṇair viparītaguṇabhūyiṣṭhair vāpyāhārairabhyasyamānaiḥ // (9) Par.?
tatreme śarīradhātuguṇāḥ saṃkhyāsāmarthyakarās tadyathā gurulaghuśītoṣṇasnigdharūkṣamandatīkṣṇasthirasaramṛdukaṭhinaviśadapicchilaślakṣṇakharasūkṣmasthūlasāndradravāḥ / (10.1) Par.?
teṣu ye guravaste gurubhirāhāravikāraguṇair abhyasyamānair āpyāyyante laghavaśca hrasanti laghavastu laghubhir āpyāyyante guravaśca hrasanti / (10.2) Par.?
evameva sarvadhātuguṇānāṃ sāmānyayogādvṛddhiḥ viparyayāddhrāsaḥ / (10.3) Par.?
tasmānmāṃsamāpyāyyate māṃsena bhūyastaram anyebhyaḥ śarīradhātubhyaḥ tathā lohitaṃ lohitena medo medasā vasā vasayā asthi taruṇāsthnā majjā majjñā śukraṃ śukreṇa garbhastvāmagarbheṇa // (10.4) Par.?
yatra tvevaṃlakṣaṇena sāmānyena sāmānyavatām āhāravikārāṇām asānnidhyaṃ syāt saṃnihitānāṃ vāpy ayuktatvān nopayogo ghṛṇitvād anyasmādvā kāraṇāt sa ca dhāturabhivardhayitavyaḥ syāt tasya ye samānaguṇāḥ syurāhāravikārā asevyāśca tatra samānaguṇabhūyiṣṭhānām anyaprakṛtīnām apyāhāravikārāṇām upayogaḥ syāt / (11.1) Par.?
tadyathā śukrakṣaye kṣīrasarpiṣorupayogo madhurasnigdhaśītasamākhyātānāṃ cāpareṣāṃ dravyāṇāṃ mūtrakṣaye punar ikṣurasavāruṇīmaṇḍadravamadhurāmlalavaṇopakledināṃ purīṣakṣaye kulmāṣamāṣakuṣkuṇḍājamadhyayavaśākadhānyāmlānāṃ vātakṣaye kaṭukatiktakaṣāyarūkṣalaghuśītānāṃ pittakṣaye'mlalavaṇakaṭukakṣāroṣṇatīkṣṇānāṃ śleṣmakṣaye snigdhagurumadhurasāndrapicchilānāṃ dravyāṇām / (11.2) Par.?
karmāpi yadyasya dhātorvṛddhikaraṃ tattadāsevyam / (11.3) Par.?
evamanyeṣām api śarīradhātūnāṃ sāmānyaviparyayābhyāṃ vṛddhihrāsau yathākālaṃ kāryau / (11.4) Par.?
iti sarvadhātūnāmekaikaśo 'tideśataśca vṛddhihrāsakarāṇi vyākhyātāni bhavanti // (11.5) Par.?
kārtsnyena śarīravṛddhikarāstvime bhāvā bhavanti tadyathā kālayogaḥ svabhāvasaṃsiddhiḥ āhārasauṣṭhavam avighātaśceti // (12) Par.?
balavṛddhikarāstvime bhāvā bhavanti / (13.1) Par.?
tadyathā balavatpuruṣe deśe janma balavatpuruṣe kāle ca sukhaśca kālayogaḥ bījakṣetraguṇasaṃpac ca āhārasaṃpac ca śarīrasaṃpac ca sātmyasaṃpac ca sattvasaṃpac ca svabhāvasaṃsiddhiśca yauvanaṃ ca karma ca saṃharṣaśceti // (13.2) Par.?
āhārapariṇāmakarāstvime bhāvā bhavanti / (14.1) Par.?
tadyathoṣmā vāyuḥ kledaḥ snehaḥ kālaḥ samayogaśceti // (14.2) Par.?
tatra tu khalveṣāmūtrādīnām āhārapariṇāmakarāṇāṃ bhāvānāmime karmaviśeṣā bhavanti / (15.1) Par.?
tadyathā ūṣmā pacati vāyurapakarṣati kledaḥ śaithilyamāpādayati sneho mārdavaṃ janayati kālaḥ paryāptim abhinirvartayati samayogastveṣāṃ pariṇāmadhātusāmyakaraḥ sampadyate // (15.2) Par.?
pariṇamatastvāhārasya guṇāḥ śarīraguṇabhāvam āpadyante yathāsvamaviruddhāḥ viruddhāśca vihanyurvihatāśca virodhibhiḥ śarīram // (16) Par.?
śarīraguṇāḥ punardvividhāḥ saṃgraheṇa malabhūtāḥ prasādabhūtāśca / (17.1) Par.?
tatra malabhūtāste ye śarīrasyābādhakarāḥ syuḥ / (17.2) Par.?
tadyathā śarīracchidreṣūpadehāḥ pṛthagjanmāno bahirmukhāḥ paripakvāśca dhātavaḥ prakupitāśca vātapittaśleṣmāṇaḥ ye cānye'pi keciccharīre tiṣṭhanto bhāvāḥ śarīrasyopaghātāyopapadyante sarvāṃstān male saṃcakṣmahe itarāṃstu prasāde gurvādīṃśca dravāntān guṇabhedena rasādīṃśca śukrāntān dravyabhedena // (17.3) Par.?
teṣāṃ sarveṣāmeva vātapittaśleṣmāṇo duṣṭā dūṣayitāro bhavanti doṣasvabhāvāt / (18.1) Par.?
vātādīnāṃ punardhātvantare kālāntare praduṣṭānāṃ vividhāśitapītīye'dhyāye vijñānānyuktāni / (18.2) Par.?
etāvatyeva duṣṭadoṣagatiryāvat saṃsparśanāccharīradhātūnām / (18.3) Par.?
prakṛtibhūtānāṃ tu khalu vātādīnāṃ phalamārogyam / (18.4) Par.?
tasmādeṣāṃ prakṛtibhāve prayatitavyaṃ buddhimadbhiriti // (18.5) Par.?
śarīraṃ sarvathā sarvaṃ sarvadā veda yo bhiṣak / (19.1) Par.?
āyurvedaṃ sa kārtsnyena veda lokasukhapradam // (19.2) Par.?
evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca śrutametadyaduktaṃ bhagavatā śarīrādhikāre vacaḥ / (20.1) Par.?
kiṃnu khalu garbhasyāṅgaṃ pūrvamabhinirvartate kukṣau kathaṃ cāntargatastiṣṭhati kimāhāraśca vartayati kathaṃbhūtaśca niṣkrāmati kaiścāyamāhāropacārair jātaḥ sadyo hanyate kair avyādhirabhivardhate kiṃ cāsya devādiprakopanimittā vikārāḥ sambhavanti āhosvinna kiṃ cāsya kālākālamṛtyvor bhāvābhāvayor bhagavān adhyavasyati kiṃ cāsya paramāyuḥ kāni cāsya paramāyuṣo nimittānīti // (20.2) Par.?
tamevamuktavantamagniveśaṃ bhagavān punarvasurātreya uvāca pūrvam uktam etadgarbhāvakrāntau yathāyamabhinivartate kukṣau yāsya yadā saṃtiṣṭhate'ṅgajātam / (21.1) Par.?
viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṃ santi sarveṣāṃ tānapi nibodhocyamānān śiraḥpūrvam abhinirvartate kukṣāviti kumāraśirā bharadvājaḥ paśyati sarvendriyāṇāṃ tadadhiṣṭhānamiti kṛtvā hṛdayamiti kāṅkāyano bāhlīkabhiṣak cetanādhiṣṭhānatvāt nābhiriti bhadrakāpyaḥ āhārāgama itikṛtvā pakvāśayagudam iti bhadraśaunakaḥ mārutādhiṣṭhānatvāt hastapādamiti baḍiśaḥ tatkaraṇatvātpuruṣasya indriyāṇīti janako vaidehaḥ tānyasya buddhyadhiṣṭhānānīti kṛtvā parokṣatvād acintyamiti mārīciḥ kaśyapaḥ sarvāṅgābhinirvṛttiryugapad iti dhanvantariḥ tadupapannaṃ sarvāṅgānāṃ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām / (21.2) Par.?
sarvāṅgānāṃ hyasya hṛdayaṃ mūlam adhiṣṭhānaṃ ca keṣāṃcid bhāvānām na ca tasmāt pūrvābhinirvṛttireṣāṃ tasmāddhṛdayaprabhṛtīnāṃ sarvāṅgānāṃ tulyakālābhinirvṛttiḥ sarve bhāvā hyanyonyapratibaddhāḥ tasmād yathābhūtadarśanaṃ sādhu // (21.3) Par.?
garbhastu khalu mātuḥ pṛṣṭhābhimukha ūrdhvaśirāḥ saṃkucyāṅgānyāste 'ntaḥkukṣau // (22) Par.?
Ern¦hrung des Embryos
vyapagatapipāsābubhukṣastu khalu garbhaḥ paratantravṛttir mātaramāśritya vartayatyupasnehopasvedābhyāṃ garbhāśaye sadasadbhūtāṅgāvayavaḥ tadanantaraṃ hyasya kaścil lomakūpāyanair upasnehaḥ kaścin nābhināḍyayanaiḥ / (23.1) Par.?
nābhyāṃ hyasya nāḍī prasaktā nāḍyāṃ cāparā aparā cāsya mātuḥ prasaktā hṛdaye mātṛhṛdayaṃ hyasya tām aparām abhisaṃplavate sirābhiḥ syandamānābhiḥ sa tasya raso balavarṇakaraḥ sampadyate sa ca sarvarasavān āhāraḥ / (23.2) Par.?
striyā hyāpannagarbhāyāstridhā rasaḥ pratipadyate svaśarīrapuṣṭaye stanyāya garbhavṛddhaye ca / (23.3) Par.?
sa tenāhāreṇopaṣṭabdhaḥ paratantravṛttirmātaramāśritya vartayatyantargataḥ // (23.4) Par.?
sa copasthitakāle janmani prasūtimārutayogāt parivṛttyāvākśirā niṣkrāmatyapatyapathena eṣā prakṛtiḥ vikṛtiḥ punarato'nyathā / (24.1) Par.?
paraṃ tvataḥ svatantravṛttirbhavati // (24.2) Par.?
tasyāhāropacārau jātisūtrīyopadiṣṭāv avikārakarau cābhivṛddhikarau bhavataḥ // (25) Par.?
tābhyāmeva ca viṣamasevitābhyāṃ jātaḥ sadya upahanyate tarurivāciravyaparopito vātātapābhyām apratiṣṭhitamūlaḥ // (26) Par.?
āptopadeśād adbhutarūpadarśanāt samutthānaliṅgacikitsitaviśeṣāc cādoṣaprakopānurūpā devādiprakopanimittā vikārāḥ samupalabhyante // (27) Par.?
kālākālamṛtyvostu khalu bhāvābhāvayor idam adhyavasitaṃ naḥ yaḥ kaścin mriyate sa kāla eva mriyate na hi kālacchidramastītyeke bhāṣante / (28.1) Par.?
taccāsamyak / (28.2) Par.?
na hyachidratā sachidratā vā kālasyopapadyate kālasvalakṣaṇasvabhāvāt / (28.3) Par.?
tatrāhurapare yo yadā mriyate sa tasya niyato mṛtyukālaḥ sa sarvabhūtānāṃ satyaḥ samakriyatvāditi / (28.4) Par.?
etadapi cānyathārthagrahaṇam / (28.5) Par.?
na hi kaścin na mriyata iti samakriyaḥ / (28.6) Par.?
kālo hyāyuṣaḥ pramāṇam adhikṛtyocyate / (28.7) Par.?
yasya ceṣṭaṃ yo yadā mriyate sa tasya mṛtyukāla iti tasya sarve bhāvā yathāsvaṃ niyatakālā bhaviṣyanti tacca nopapadyate pratyakṣaṃ hyakālāhāravacanakarmaṇāṃ phalamaniṣṭaṃ viparyaye ceṣṭaṃ pratyakṣataścopalabhyate khalu kālākālavyaktistāsu tāsvavasthāsu taṃ tamartham abhisamīkṣya tadyathā kālo'yamasya vyādherāhārasyauṣadhasya pratikarmaṇo visargasya akālo veti / (28.8) Par.?
loke 'pyetadbhavati kāle devo varṣatyakāle devo varṣati kāle śītamakāle śītaṃ kāle tapatyakāle tapati kāle puṣpaphalamakāle ca puṣpaphalamiti / (28.9) Par.?
tasmādubhayamasti kāle mṛtyurakāle ca naikāntikamatra / (28.10) Par.?
yadi hyakāle mṛtyurna syānniyatakālapramāṇam āyuḥ sarvaṃ syāt evaṃgate hitāhitajñānamakāraṇaṃ syāt pratyakṣānumānopadeśāścāpramāṇāni syurye pramāṇabhūtāḥ sarvatantreṣu yairāyuṣyāṇyanāyuṣyāṇi copalabhyante / (28.11) Par.?
vāgvastumātram etadvādam ṛṣayo manyante nākāle mṛtyurastīti // (28.12) Par.?
varṣaśataṃ khalvāyuṣaḥ pramāṇamasmin kāle // (29) Par.?
tasya nimittaṃ prakṛtiguṇātmasaṃpat sātmyopasevanaṃ ceti // (30) Par.?
tatra ślokāḥ / (31.1) Par.?
śarīraṃ yadyathā tacca vartate kliṣṭamāmayaiḥ / (31.2) Par.?
yathā kleśaṃ vināśaṃ ca yāti ye cāsya dhātavaḥ // (31.3) Par.?
vṛddhihrāsau yathā teṣāṃ kṣīṇānām auṣadhaṃ ca yat / (32.1) Par.?
dehavṛddhikarā bhāvā balavṛddhikarāśca ye // (32.2) Par.?
pariṇāmakarā bhāvā yā ca teṣāṃ pṛthak kriyā / (33.1) Par.?
malākhyāḥ samprasādākhyā dhātavaḥ praśna eva ca // (33.2) Par.?
navako nirṇayaścāsya vidhivatsaṃprakāśitaḥ / (34.1) Par.?
tathyaḥ śarīravicaye śārīre paramarṣiṇā // (34.2) Par.?
Duration=0.16181397438049 secs.