Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): for potency

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11285
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yāṃ tvā gandharvo akhanad varuṇāya mṛtabhraje / (1.1) Par.?
tāṃ tvā vayaṃ khanāmasy oṣadhiṃ śepaharṣaṇīm // (1.2) Par.?
vṛṣaṇas te khanitāro vṛṣā tvam asy oṣadhe / (2.1) Par.?
vṛṣāsi vṛṣṇyāvatī vṛṣaṇe tvā khanāmasi // (2.2) Par.?
ud uṣā ud u sūrya uc chuṣmā oṣadhīnām / (3.1) Par.?
ud ejati prajāpatir vṛṣā śuṣmeṇa vājinā // (3.2) Par.?
ūrdhvaśrāṇam idaṃ kṛdhi yathā sma te virohato abhitaptam ivānati / (4.1) Par.?
tatas te śuṣmavattaram iyaṃ kṛṇotv oṣadhiḥ // (4.2) Par.?
apāṃ rasa oṣadhīnām atho vanaspatīnām / (5.1) Par.?
atho somasya bhrātāsy ārśyam asi vṛṣṇyam // (5.2) Par.?
aśvasya ṛśyasya bastasya puruṣasya ca / (6.1) Par.?
ya ṛṣabhasya vājas tam asmin dhehy oṣadhe // (6.2) Par.?
saṃ vājā ṛṣabhāṇāṃ saṃ śuṣmā oṣadhīnām / (7.1) Par.?
saṃ puṃsām indra vṛṣṇyam asmai dhehi tanūbalam // (7.2) Par.?
adyāgne adya savitar adya devi sarasvati / (8.1) Par.?
adyā me brahmaṇaspate dhanur ivā tānayā pasaḥ // (8.2) Par.?
ūrdhvās tiṣṭhanti giraya ūrdhvā vātā ud īrate / (9.1) Par.?
ūrdhvo ayaṃ māmako mayūkha ivādhi bhūmyām // (9.2) Par.?
ut tiṣṭhogra vi dhūnuṣva vi te śvayantu nāḍyaḥ / (10.1) Par.?
atandro aśvapā iva nāva glāyo 'dhi muṣkayoḥ // (10.2) Par.?
Duration=0.061011075973511 secs.