UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 12336
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athaiteṣāṃ mahatāṃ brāhmaṇānāṃ samuditam āruṇer jīvalasya kārīrāder aṣāḍhasya sāvayasasyendradyumnasya bhāllabeyasyeti // (1)
Par.?
jīvalaś ca ha kārīrādir indradyumnaś ca bhāllabeyas tau hāruṇer ācāryasya sabhāgāv ājagmatuḥ // (2)
Par.?
te hāṣāḍhasya gṛheṣu śiśyire // (3)
Par.?
sa hovācāṣāḍha ām āruṇe yat sahaiva brahmacaryam acarāva sahānvabravīvahy atha kenedaṃ tvam asmān atyanūciṣe // (4)
Par.?
yad idaṃ tvam iyatpriyaḥ kīrter iyatpriyaś cakṣuṣa iyatpriyaḥ saner asi kena tvam idaṃ prāpitheti // (5)
Par.?
sa hovāca dhūrṣv evāhaṃ tad upāsa iti // (6)
Par.?
kiṃ tvaṃ tad dhūrṣūpāssa iti // (7)
Par.?
ya āsāṃ priyam upāste kiṃ sa bhavatīti // (9)
Par.?
priya eva sa kīrteḥ priyaś cakṣuṣaḥ priyaḥ saner bhavatīti // (10)
Par.?
evam eva tvam asīti hocuḥ // (11)
Par.?
atha hocur jīvalaṃ kārīrādiṃ yad idaṃ tvam eva tasyārdhasya śreṣṭho 'si yasminn asy api tvā rājāno 'dhastād upāsate kena tvam idaṃ prāpitheti // (12)
Par.?
sa hovāca dhūrṣv evāhaṃ tad upāsa iti // (13)
Par.?
kiṃ tvaṃ tad dhūrṣūpāssa iti // (14)
Par.?
ya āsāṃ śriyam upāste kiṃ sa bhavatīti // (16)
Par.?
yasminn evārdhe bhavati tasya śreṣṭho bhavaty apy enaṃ rājāno 'dhastād upāsata iti // (17)
Par.?
evam eva tvam asīti hocuḥ // (18)
Par.?
atha hocur aṣāḍhaṃ sāvayasaṃ yad idaṃ tvaṃ śārkarākṣāṇāṃ vāva grāmaṇy evāsi kena tvam idaṃ prāpitheti // (19)
Par.?
sa hovāca dhūrṣv evāhaṃ tad upāsa iti // (20)
Par.?
kiṃ tvaṃ tad dhūrṣūpāssa iti // (21)
Par.?
ya āsāṃ jātam upāste kiṃ sa bhavatīti // (23)
Par.?
yatraiva sajāto bhavati tad grāmaṇīr bhavatīti // (24)
Par.?
evam eva tvam asīti hocuḥ // (25)
Par.?
atha hocur indradyumnaṃ bhāllabeyaṃ yad idaṃ tavoparyupary anyān kīrtiś carati vivacanam evāsi kena tvam idaṃ prāpitheti // (26)
Par.?
sa hovāca dhūrṣv evāhaṃ tad upāsa iti // (27)
Par.?
kiṃ tvaṃ tad dhūrṣūpāssa iti // (28)
Par.?
ya āsāṃ yaśa upāste kiṃ sa bhavatīti // (30)
Par.?
uparyupary evāsyānyān kīrtiś carati vivacanam eva bhavatīti // (31)
Par.?
evam eva tvam asīti hocuḥ // (32)
Par.?
te hocur itthaṃ ced idam abhūt // (33)
Par.?
eta idaṃ saṃprabravāmahā iti // (34)
Par.?
Duration=0.11849093437195 secs.