Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against demons, rakṣas, evil spirits

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11312
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śaṃ no devī pṛśniparṇy aśaṃ nirṛtaye karat / (1.1) Par.?
ugrā hi kaṇvajambhanī tāṃ tvāhārṣaṃ sahasvatīm // (1.2) Par.?
sadānvāghnī prathamā pṛśniparṇy ajāyata / (2.1) Par.?
tayā kaṇvasyāhaṃ śiraś chinadmi śakuner iva // (2.2) Par.?
ūrjabhṛtaṃ prāṇabhṛtaṃ prajānām uta tarpaṇīm / (3.1) Par.?
sarvās tāḥ pṛśniparṇītaḥ kaṇvā mā nīnaśat // (3.2) Par.?
samākṛtyainān nir aja tīkṣṇaśṛṅga ivarṣabhaḥ / (4.1) Par.?
arāyaṃ kaṇvaṃ pāpmānaṃ pṛśniparṇi sahasvati // (4.2) Par.?
tvam ugre pṛśniparṇy agnir iva pradahann ihi kaṇvā jīvitayopanīḥ / (5.1) Par.?
girim enā ā veśaya tamāṃsi yatra gachāṃs tat pāpīr api pādaya // (5.2) Par.?
arāyam asṛkpāvānaṃ yaś ca sphātiṃ jihīrṣati / (6.1) Par.?
garbhādaṃ kaṇvaṃ nāśaya pṛśniparṇi sahasvati // (6.2) Par.?
yā no gā yā no gṛhān yā na sphātim upāharān / (7.1) Par.?
tā ugre pṛśniparṇi tvaṃ kaṇvā mā nīnaśa itaḥ // (7.2) Par.?
Duration=0.024358034133911 secs.