Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): fracture, broken bone, healing rituals, against diseases

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11382
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃ majjā majjñā bhavatu sam u te paruṣā paruḥ / (1.1) Par.?
saṃ te māṃsasya visrastaṃ saṃ snāva sam u parva te // (1.2) Par.?
majjā majjñā saṃ dhīyatām asthnāsthy api rohatu / (2.1) Par.?
snāva te saṃ dadhmaḥ snāvnā carmaṇā carma rohatu // (2.2) Par.?
loma lomnā saṃ dhīyatāṃ tvacā saṃ kalpayāt tvacam / (3.1) Par.?
asṛk te asnā rohatu māṃsaṃ māṃsena rohatu // (3.2) Par.?
rohiṇī saṃrohiṇy asthnaḥ śīrṇasya rohiṇī / (4.1) Par.?
rohiṇyām ahni jātāsi rohiṇy asy oṣadhe // (4.2) Par.?
yadi śīrṇaṃ yadi dyuttam asthi peṣṭraṃ ta ātmanaḥ / (5.1) Par.?
dhātā tat sarvaṃ kalpayāt saṃ dadhat paruṣā paruḥ // (5.2) Par.?
yadi vajro visṛṣṭas tvāra kāṭaṃ patitvā yadi vā viriṣṭam / (6.1) Par.?
vṛkṣād vā yad avasad daśaśīrṣa ṛbhū rathasyeva saṃ dadhāmi te paruḥ // (6.2) Par.?
ut tiṣṭha prehi sam adhāyi te paruḥ saṃ te dhātā dadhātu tanvo viriṣṭam / (7.1) Par.?
rathaḥ sucakraḥ supavir yathaiti sukhaḥ sunābhiḥ prati tiṣṭha evam // (7.2) Par.?
Duration=0.13183212280273 secs.