Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): purohita, house priest

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12316
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad apy etad ṛṣiṇoktam // (1) Par.?
sa id rājā pratijanyāni viśvā śuṣmeṇa tasthāv abhi vīryeṇeti // (2) Par.?
sapatnā vai dviṣanto bhrātṛvyā janyāni tān eva tac chuṣmeṇa vīryeṇādhitiṣṭhati // (3) Par.?
bṛhaspatiṃ yaḥ subhṛtam bibhartīti bṛhaspatir ha vai devānām purohitas tam anv anye manuṣyarājñām purohitā bṛhaspatiṃ yaḥ subhṛtam bibhartīti yad āha purohitaṃ yaḥ subhṛtaṃ bibhartīty eva tad āha // (4) Par.?
valgūyati vandate pūrvabhājam ity apacitim evāsmā etad āha // (5) Par.?
sa it kṣeti sudhita okasi sva iti gṛhā vā okaḥ sveṣv eva tad gṛheṣu suhito vasati // (6) Par.?
tasmā iᄆā pinvate viśvadānīm ity annaṃ vā iᄆānnam evāsmā etad ūrjasvac chaśvad bhavati // (7) Par.?
tasmai viśaḥ svayam evā namanta iti rāṣṭrāṇi vai viśo rāṣṭrāṇy evainaṃ tat svayam upanamanti // (8) Par.?
yasmin brahmā rājani pūrva etīti purohitam evaitad āha // (9) Par.?
apratīto jayati saṃ dhanānīti rāṣṭrāṇi vai dhanāni tāny apratīto jayati // (10) Par.?
pratijanyāny uta yā sajanyeti sapatnā vai dviṣanto bhrātṛvyā janyāni tān apratīto jayati // (11) Par.?
avasyave yo varivaḥ kṛṇotīti yad āhāvasīyase yo vasīyaḥ karotīty eva tad āha // (12) Par.?
brahmaṇe rājā tam avanti devā iti purohitam evaitad abhivadati // (13) Par.?
Duration=0.10715293884277 secs.