Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahāyāna, jātaka, avadāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11073
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
buddho bhagavāñśrāvastyāṃ viharati sma jetavane 'nāthapiṇḍadasyārāme // (1) Par.?
asmāt parāntake vāsavagrāme balaseno nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanapratispardhī // (2) Par.?
tena sadṛśāt kulāt kalatramānītam // (3) Par.?
sa tayā sārdhaṃ krīḍati ramate paricārayati // (4) Par.?
so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīnāyācate ārāmadevatāṃ vanadevatāṃ śṛṅgāṭakadevatāṃ balipratigrāhikāṃ devatām // (5) Par.?
sahajāṃ sahadharmikāṃ nityānubaddhāmapi devatāmāyācate // (6) Par.?
asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyante // (7) Par.?
duhitaraśceti // (8) Par.?
tacca naivam // (9) Par.?
yadyevamabhaviṣyat ekaikasya putrasahasramabhaviṣyat tadyathā rājñaścakravartinaḥ // (10) Par.?
api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraśca // (11) Par.?
katameṣāṃ trayāṇām mātāpitarau raktau bhavataḥ saṃnipatitau mātā kalyā bhavati ṛtumatī gandharvaḥ pratyupasthito bhavati // (12) Par.?
eṣāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraśca // (13) Par.?
sa caivamāyācanaparastiṣṭhati // (14) Par.?
anyatamaśca sattvaścaramabhavikaśca hitaiṣī gṛhītamokṣamārgāntonmukho na nirvāṇe bahirmukhaḥ saṃsārādanarthikaḥ sarvabhavagativyupapattiparāṅmukho 'ntimadehadhārī anyatamāt sattvanikāyāccyutvā tasya prajāpatyāḥ kukṣimavakrāntaḥ // (15) Par.?
pañcāveṇikā dharmā ekatye paṇḍitajātīye mātṛgrāme // (16) Par.?
katame pañca raktaṃ puruṣaṃ jānāti viraktaṃ jānāti // (17) Par.?
kālaṃ jānāti ṛtuṃ jānāti // (18) Par.?
garbhamavakrāntaṃ jānāti // (19) Par.?
yasya sakāśād garbhamavakrāmati taṃ jānāti // (20) Par.?
dārakaṃ jānāti dārikāṃ jānāti // (21) Par.?
saceddārako bhavati dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati // (22) Par.?
saceddārikā bhavati vāmaṃ kukṣiṃ niśritya tiṣṭhati // (23) Par.?
sā āttamanāttamanāḥ svāmina ārocayati diṣṭyā āryaputra vardhasva // (24) Par.?
āpannasattvāsmi saṃvṛttā // (25) Par.?
yathā ca me dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati niyataṃ dārako bhaviṣyati // (26) Par.?
so 'pi āttamanāttamanā udānam udānayati apyevāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyam // (27) Par.?
jāto me syānnāvajātaḥ // (28) Par.?
kṛtyāni me kurvīta // (29) Par.?
bhṛtaḥ pratibibhṛyāt // (30) Par.?
dāyādyaṃ pratipadyeta // (31) Par.?
kulavaṃśo me cirasthitiko bhaviṣyati // (32) Par.?
asmākaṃ cāpyatītakālagatānām alpaṃ vā prabhūtaṃ vā dānāni dattvā puṇyāni kṛtvā dakṣiṇāmādeśayiṣyati idaṃ tayoryatratatropapannayorgacchatoranugacchatviti // (33) Par.?
āpannasattvāṃ ca tāṃ viditvā upariprasādatalagatām ayantritāṃ dhārayati śīte śītopakaraṇairuṣṇa uṣṇopakaraṇairvaidyaprajñaptairāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukaṣāyavivarjitairāhāraiḥ hārārdhahāravibhūṣitagātrīm apsarasamiva nandanavanavicāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm uparimāṃ bhūmim // (34) Par.?
na cāsyā amanojñaśabdaśravaṇam yāvadeva garbhasya paripākāya // (35) Par.?
sā aṣṭānāṃ vā navānāṃ vā māsānāmatyayāt prasūtā // (36) Par.?
dārako jātaḥ // (37) Par.?
abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇaviśālalalāṭaḥ saṃgatabhrūruttuṅganāso ratnapratyuptikayā karṇikayā āmuktayālaṃkṛtaḥ // (38) Par.?
balasenena gṛhapatinā ratnaparīkṣakā āhūyoktāḥ // (39) Par.?
bhavantaḥ ratnānāṃ mūlyaṃ kuruta iti // (40) Par.?
na śakyate ratnānāṃ mūlyaṃ kartumiti // (41) Par.?
dharmatā yasya na śakyate mūlyaṃ kartuṃ tasya koṭimūlyaṃ kriyate // (42) Par.?
te kathayanti gṛhapate asya ratnasya koṭirmūlyamiti // (43) Par.?
tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakāni ekaviṃśatidivasāni vistareṇa jātasya jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpayanti kiṃ bhavatu dārakasya nāmeti // (44) Par.?
ayaṃ dārakaḥ koṭimūlyayā ratnapratyuptikayā āmuktayā jātaḥ śravaṇeṣu ca nakṣatreṣu // (45) Par.?
bhavatu dārakasya śroṇaḥ koṭikarṇa iti nāma // (46) Par.?
yasminneva divase śroṇaḥ koṭikarṇo jātaḥ tasminneva divase balasenasya gṛhapaterdvau preṣyadārakau jātau // (47) Par.?
tenaikasya dāraka iti nāmadheyaṃ vyavasthāpitam aparasya pālaka iti // (48) Par.?
śroṇaḥ koṭikarṇo 'ṣṭābhyo dhātrībhyo 'nupradatto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyām // (49) Par.?
so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiś cottaptottaptairupakaraṇaviśeṣaiḥ // (50) Par.?
āśu vardhate hradasthamiva paṅkajam // (51) Par.?
sa yadā mahān saṃvṛttastadā lipyām upanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe vastuparīkṣāyāṃ ratnaparīkṣāyām // (52) Par.?
so 'ṣṭāsu parīkṣāsūdghaṭako vācakaḥ piṇḍataḥ paṭupracāraḥ saṃvṛttaḥ // (53) Par.?
tasya pitrā trīṇi vāsagṛhāṇi māpitāni haimantikaṃ graiṣmikaṃ vārṣikam // (54) Par.?
trīṇi udyānāni māpitāni haimantikaṃ graiṣmikaṃ vārṣikam // (55) Par.?
trīṇi antaḥpurāṇi pratyupasthāpitāni jyeṣṭhakaṃ madhyamaṃ kanīyasam // (56) Par.?
sa upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati // (57) Par.?
balaseno gṛhapatir nityameva kṛṣikarmānte udyuktaḥ // (58) Par.?
sa koṭikarṇastaṃ pitaraṃ paśyati nityaṃ kṛṣikarmānte udyuktam // (59) Par.?
sa kathayati tāta kasyārthe tvaṃ nityameva kṛṣikarmānte udyuktaḥ sa kathayati putra yathā tvamupariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍasi ramasi paricārayasi yadyahamapi evameva krīḍeyaṃ rameyaṃ paricārayeyam nacirādevāsmākaṃ bhogāstanutvaṃ parikṣayaṃ paryādānaṃ gaccheyuḥ // (60) Par.?
sa saṃlakṣayati mamaivārthaṃ codanā kriyate // (61) Par.?
sa kathayati tāta yadyevam gacchāmi mahāsamudramavatarāmi // (62) Par.?
pitā kathayati putra tāvantaṃ me ratnajātamasti // (63) Par.?
yadi tvaṃ tilataṇḍulakolakulatthanyāyena ratnāni parimokṣyase tathāpi me ratnānāṃ parikṣayo na syāt // (64) Par.?
sa kathayati tāta anujānīhi mām paṇyamādāya mahāsamudramavatarāmīti // (65) Par.?
balasenena tasyāvaśyaṃ nirbandhaṃ jñātvānujñātaḥ // (66) Par.?
balasenena gṛhapatinā vāsavagrāmake ghaṇṭāvaghoṣaṇaṃ kṛtam yo yuṣmākamutsahate śroṇena koṭikarṇena sārthavāhena sārdham aśulkenātarapaṇyena mahāsamudramavatartum sa mahāsamudragamanīyaṃ paṇyaṃ samudānayatu // (67) Par.?
pañcabhirvaṇikśatairmahāsamudragamanīyaṃ paṇyaṃ samudānītam // (68) Par.?
balaseno nāma gṛhapatiḥ saṃlakṣayati kīdṛśena yānena śroṇaḥ koṭikarṇo yāsyati sa saṃlakṣayati saced hastibhiḥ hastinaḥ sukumārā durbharāśca aśvā api sukumārā durbharāśca gardabhāḥ smṛtimantaḥ sukumārāśca // (69) Par.?
gardabhayānena gacchatviti // (70) Par.?
sa pitrā āhūyoktaḥ putra na tvayā sārthasya purastād gantavyam nāpi pṛṣṭhataḥ // (71) Par.?
yadi balavāṃścauro bhavati sārthasya purastānnipatati // (72) Par.?
durbalo bhavati pṛṣṭhato nipatati // (73) Par.?
tvayā sārthasya madhye gantavyam // (74) Par.?
na ca te sārthavāhe hate sārtho vaktavyaḥ // (75) Par.?
dāsakapālakāvapi uktau putrau yuvābhyāṃ na kenacit prakāreṇa śroṇaḥ koṭikarṇo moktavya iti // (76) Par.?
athāpareṇa samayena śroṇaḥ koṭikarṇaḥ kṛtakautukamaṅgalasvastyayano mātuḥ sakāśamupasaṃkramya pādayor nipatya kathayati amba gacchāmi avalokitā bhava mahāsamudramavatarāmi // (77) Par.?
sā ruditumārabdhā // (78) Par.?
sa kathayati amba kasmād rodasi // (79) Par.?
mātā sāśrudurdinavadanā kathayati putra kadācidahaṃ putrakaṃ punarapi jīvantaṃ drakṣyāmīti // (80) Par.?
sa saṃlakṣayati ahaṃ maṅgalaiḥ samprasthitaḥ // (81) Par.?
iyamīdṛśamamaṅgalamabhidhatte // (82) Par.?
sa ruṣitaḥ kathayati amba ahaṃ kṛtakautūhalamaṅgalasvastyayano mahāsamudraṃ samprasthitaḥ // (83) Par.?
tvaṃ cedṛśānyamaṅgalāni karoṣi // (84) Par.?
apāyān kiṃ na paśyasīti // (85) Par.?
sā kathayati putra kharaṃ te vākkarma niścāritam // (86) Par.?
atyayamatyayato deśaya // (87) Par.?
apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet // (88) Par.?
sā tenātyayam atyayataḥ kṣamāpitā // (89) Par.?
atha śroṇaḥ koṭikarṇaḥ kṛtakautūhalamaṅgalasvastyayanaḥ śakaṭairbhārairmoṭaiḥ piṭakairuṣṭrairgobhirgardabhaiḥ prabhūtaṃ samudragamanīyaṃ paṇyamāropya mahāsamudraṃ samprasthitaḥ // (90) Par.?
so 'nupūrveṇa grāmanagaranigamapallipattaneṣu cañcūryamāṇo mahāsamudrataṭamanuprāptaḥ // (91) Par.?
nipuṇataḥ sāmudram yānapātraṃ pratipādya mahāsamudramavatīrṇo dhanahārakaḥ // (92) Par.?
so 'nuguṇena vāyunā ratnadvīpamanuprāptaḥ // (93) Par.?
tena tatropaparīkṣyopaparīkṣya ratnānāṃ tad vahanaṃ pūritaṃ tadyathā tilataṇḍulakolakulatthānām // (94) Par.?
so 'nuguṇena vāyunā śroṇaḥ saṃsiddhayānapātro jambudvīpamanuprāptaḥ // (95) Par.?
sa sārthastasminneva samudratīre āvāsitaḥ // (96) Par.?
asau śroṇaḥ koṭikarṇo 'pi sārthavāho dāsakapālakāvādāya sārthamadhyādekānte 'pakramya āyaṃ vyayaṃ ca tulayitumārabdhaḥ // (97) Par.?
paścāt tenāsau dāsako 'bhihitaḥ dāsaka paśya sārthaḥ kiṃ karotīti // (98) Par.?
sa gataḥ // (99) Par.?
yāvat paśyati sthorāṃ lardayantaṃ sārtham // (100) Par.?
so 'pi sthorāṃ lardayitumārabdhaḥ // (101) Par.?
dāsakaḥ saṃlakṣayati pālakaḥ sārthavāhaṃ śabdāpayiṣyati // (102) Par.?
pālako 'pi saṃlakṣayati dāsakaḥ sārthavāhaḥ śabdāpayiṣyatīti // (103) Par.?
sa sārthaḥ sarātrimeva sthorāṃ lardayitvā samprasthitaḥ // (104) Par.?
so 'pi gāḍhanidrāvaṣṭabdhaḥ śayitaḥ // (105) Par.?
sa sārthastāvad gato yāvatprabhātam // (106) Par.?
te kathayanti bhavantaḥ kva sārthavāhaḥ purastād gacchati // (107) Par.?
purastād gatvā pṛcchanti kva sārthavāhaḥ pṛṣṭhata āgacchati // (108) Par.?
pṛṣṭhato gatvā pṛcchanti kva sārthavāhaḥ madhye gacchati // (109) Par.?
madhye gatvā pṛcchanti // (110) Par.?
yāvat tatrāpi nāsti // (111) Par.?
dāsakaḥ kathayati mama buddhirutpannā pālakaḥ sārthavāhaṃ śabdāpayiṣyati // (112) Par.?
pālako 'pi kathayati mama buddhirutpannā dāsakaḥ sārthavāhaṃ śabdāpayiṣyati // (113) Par.?
bhavantaḥ na śobhanaṃ kṛtam yadasmābhiḥ sārthavāhaśchoritaḥ // (114) Par.?
āgacchata nivartāmaḥ // (115) Par.?
te kathayanti bhavantaḥ yadi vayaṃ nivartiṣyāmaḥ sarva evānayena vyasanamāpatsyāmaḥ // (116) Par.?
āgacchata kriyākāraṃ tāvat kurmaḥ tāvanna kenacicchroṇasya koṭikarṇasya mātāpitṛbhyām ārocayitavyam yāvad bhāṇḍaṃ pratiśāmitaṃ bhavati // (117) Par.?
te kriyākāraṃ kṛtvā gatāḥ // (118) Par.?
śroṇasya koṭikarṇasya mātāpitṛbhyāṃ śrutam śroṇaḥ koṭikarṇo 'bhyāgata iti // (119) Par.?
te kathayanti pṛṣṭhata āgacchati // (120) Par.?
pṛṣṭhato gatvā pṛcchataḥ kva sārthavāhaḥ purastād gacchatīti // (121) Par.?
taistāvadākulīkṛtau yāvad bhāṇḍaṃ pratiśāmitam // (122) Par.?
paścāt te kathayanti amba vismṛto 'smābhiḥ sārthavāha iti // (123) Par.?
tābhyāmeka āgatya kathayati ayaṃ śroṇaḥ koṭikarṇo 'bhyāgata iti // (124) Par.?
tasya tāvabhisāraṃ dattvā pratyudgatau na paśyataḥ // (125) Par.?
apara āgatya kathayati amba diṣṭyā vardhasva ayaṃ śroṇaḥ koṭikarṇo 'bhyāgata iti // (126) Par.?
tasya tāvabhisāraṃ dattvā pratyudgatau na paśyataḥ // (127) Par.?
tau na kasyacit punarapi śraddadhātumārabdhau // (128) Par.?
tābhyāmudyāneṣu svakasabhādevakuleṣu chatrāṇi vyajanāni kalaśāni upānahāni cākṣarāṇi abhilikhitāni dattāni sthāpitāni yadi tāvacchroṇaḥ koṭikarṇo jīvati laghu āgamaya kṣipramāgamaya // (129) Par.?
atha cyutaḥ kālagataḥ tasyaiva gatyupapattisthānāt sthānāntaraviśeṣatāyai // (130) Par.?
tau śokena rudantāvandhībhūtau // (131) Par.?
śroṇaḥ koṭikarṇaḥ sārthavāho 'pi sūryāṃśubhiḥ spṛṣṭa ātāpitaḥ prativibuddho yāvat sārthaṃ na paśyati nānyatra gardabhayānameva // (132) Par.?
sa taṃ gardabhayānamabhiruhya samprasthitaḥ // (133) Par.?
rātrau ca vātena pravāyatā vālukayā mārgo vyapoḍhaḥ pithitaḥ // (134) Par.?
te ca gardabhāḥ smṛtimanto gandhamāghrāyāghrāya śanairmandamandaṃ samprasthitāḥ // (135) Par.?
sārthavāhaḥ saṃlakṣayati kasmādete śanairmandamandaṃ gacchantīti kṛtvā pratodayaṣṭyā tāḍitāḥ // (136) Par.?
te saṃbhrāntā ākulībhūtāḥ smṛtibhraṣṭā unmārgeṇa samprasthitāḥ yāvad anyatamāśāṭavīṃ praviṣṭāḥ // (137) Par.?
te tṛṣārtā vihvalavadanā jihvāṃ nirnāmayya gacchanti // (138) Par.?
tān dṛṣṭvā tasya kāruṇyamutpannam // (139) Par.?
sa saṃlakṣayati yadi etān notsrakṣyāmi anayena vyasanamāpatsye // (140) Par.?
ko 'sau nirghṛṇahṛdayastyaktaparalokaśca ya eṣāṃ pratodayaṣṭiṃ kāye nipātayiṣyati tena ta utsṛṣṭāḥ adyāgreṇa acchinnāgrāṇi tṛṇāni bhakṣayata anavamarditāni pānīyāni pibata anāvilāni caturdiśaṃ ca śītalā vāyavo vāntviti // (141) Par.?
sa tānutsṛjya padbhyāṃ samprasthitaḥ // (142) Par.?
yāvat paśyati āyasaṃ nagaramuccaṃ ca pragṛhītaṃ ca // (143) Par.?
tatra dvāre puruṣastiṣṭhati kālo raudrāścaṇḍo lohitākṣa udviddhapiṇḍo lohalaguḍavyagrahastaḥ // (144) Par.?
sa tasya sakāśamupasaṃkrāntaḥ // (145) Par.?
upasaṃkramya taṃ puruṣaṃ pṛcchati asti atra bhoḥ puruṣa pānīyamiti // (146) Par.?
sa tūṣṇīṃ vyavasthitaḥ // (147) Par.?
bhūyastena pṛṣṭaḥ astyatra nagare pānīyamiti // (148) Par.?
bhūyo 'pi sa tūṣṇīṃ vyavasthitaḥ // (149) Par.?
tena sārthavāhena tatra praviśya pānīyaṃ pānīyam iti śabdo niścāritaḥ // (150) Par.?
yāvat pañcamātraiḥ pretasahasrairdagdhasthūṇāsadṛśairasthiyantravaducchritaiḥ svakeśaromapraticchannaiḥ parvatodarasaṃnibhaiḥ sūcīchidropamamukhairanuparivāritaḥ śroṇaḥ koṭikarṇaḥ // (151) Par.?
te kathayanti sārthavāha kāruṇikastvam // (152) Par.?
asmākaṃ tṛṣārtānāṃ pānīyamanuprayaccha // (153) Par.?
sa kathayati bhavantaḥ ahamapi pānīyameva mṛgayāmi // (154) Par.?
kuto 'ham yuṣmākaṃ pānīyamanuprayacchāmīti te kathayanti sārthavāha pretanagaramidam kuto 'tra pānīyam adyāsmābhirdvādaśabhirvarṣaistvatsakāśātpānīyaṃ pānīyamiti śabdaḥ śrutaḥ // (155) Par.?
sa kathayati ke yūyaṃ bhavantaḥ kena vā karmaṇā ihopapannāḥ śroṇa duṣkuhakā jāmbūdvīpakā manuṣyāḥ // (156) Par.?
nābhiśraddadhāsyasi // (157) Par.?
ahaṃ bhavantaḥ pratyakṣadarśī kasmānnābhiśraddadhāsye te gāthāṃ bhāṣante // (158) Par.?
ākrośakā roṣakā vayaṃ matsariṇaḥ kuṭukuñcakā vayam / (159.1) Par.?
dānaṃ ca na dattamaṇvapi yena vayaṃ pitṛlokamāgatāḥ // (159.2) Par.?
śroṇa gaccha puṇyamaheśākhyastvam // (160) Par.?
asti kaścit tvayā dṛṣṭaḥ pretanagaraṃ praviṣṭaḥ svastikṣemābhyāṃ nirgacchan sa samprasthito yāvat tenāsau puruṣo dṛṣṭaḥ // (161) Par.?
tenoktaḥ bhadramukha aho bata tvayā mamārocitaṃ syāt yathedaṃ pretanagaramiti nāhamatra praviṣṭaḥ syām // (162) Par.?
sa tenoktaḥ śroṇa gaccha puṇyamaheśākhyastvam yena tvaṃ pretanagaraṃ praviśya svastikṣemābhyāṃ nirgataḥ // (163) Par.?
sa samprasthitaḥ // (164) Par.?
yāvadaparaṃ paśyati āyasaṃ nagaramuccaṃ ca pragṛhītaṃ ca // (165) Par.?
tatrāpi dvāre puruṣastiṣṭhati kālaścaṇḍo lohitākṣa udviddhapiṇḍo lohalaguḍavyagrahastaḥ // (166) Par.?
sa tasya sakāśamupasaṃkrāntaḥ // (167) Par.?
upasaṃkramyaivamāha bhoḥ puruṣa asti atra nagare pānīyam sa tūṣṇīṃ vyavasthitaḥ // (168) Par.?
bhūyastena pṛṣṭaḥ bhoḥ puruṣa asti atra nagare pānīyam sa tūṣṇīṃ vyavasthitaḥ // (169) Par.?
tena tatra praviśya pānīyaṃ pānīyam iti śabdaḥ kṛtaḥ // (170) Par.?
anekaiḥ pretasahasrairdagdhasthūṇākṛtibhirasthiyantravaducchritaiḥ svakeśaromapraticchannaiḥ parvatodarasaṃnibhaiḥ sūcīchidropamamukhairanuparivāritaḥ // (171) Par.?
śroṇa kāruṇikastvam // (172) Par.?
asmākaṃ tṛṣārtānāṃ pānīyamanuprayaccha // (173) Par.?
sa kathayati ahamapi bhavantaḥ pānīyameva mṛgayāmi // (174) Par.?
kuto 'ham yuṣmākaṃ pānīyaṃ dadāmīti te kathayanti śroṇa pretanagaramidam // (175) Par.?
kuto 'tra pānīyam adyāsmābhirdvādaśabhirvarṣaistvatsakāśāt pānīyaṃ pānīyamiti śabdaḥ śrutaḥ // (176) Par.?
sa cāha ke yūyaṃ bhavantaḥ kena vā karmaṇā ihopapannāḥ ta ūcuḥ śroṇa duṣkuhakā jāmbudvīpakā manuṣyāḥ // (177) Par.?
nābhiśraddadhāsyasi // (178) Par.?
sa cāha ahaṃ bhavantaḥ pratyakṣadarśī // (179) Par.?
kasmānnābhiśraddadhāsye te gāthāṃ bhāṣante // (180) Par.?
ārogyamadena mattakā ye dhanabhogamadena mattakāḥ / (181.1) Par.?
dānaṃ ca na dattamaṇvapi yena vayaṃ pitṛlokamāgatāḥ // (181.2) Par.?
śroṇa gaccha puṇyakarmā tvam // (182) Par.?
asti kaścit tvayā dṛṣṭaḥ śrutaḥ sa pretanagaraṃ praviśya vastikṣemābhyāṃ jīvannirgacchan sa samprasthitaḥ // (183) Par.?
yāvat tenāsau puruṣo dṛṣṭaḥ // (184) Par.?
sa tenoktaḥ bhadramukha aho bata yadi tvayā mamārocitaṃ syād yathedaṃ pretanagaramiti naivāhamatra praviṣṭaḥ syām // (185) Par.?
sa kathayati śroṇa gaccha puṇyamaheśākhyastvam // (186) Par.?
asti kaścit tvayā dṛṣṭaḥ śruto vā pretanagaraṃ praviśya svastikṣemābhyāṃ jīvan nirgacchan sa samprasthitaḥ // (187) Par.?
yāvat paśyati sūryasyāstagamanakāle vimānaṃ catasro 'psarasaḥ abhirūpāḥ prāsādikā darśanīyāḥ // (188) Par.?
ekaḥ puruṣo 'bhirūpo darśanīyaḥ prāsādikaḥ aṅgadakuṇḍalavicitramālyābharaṇānulepanas tābhiḥ sārdhaṃ krīḍati ramate paricārayati // (189) Par.?
sa tairdūrata eva dṛṣṭaḥ // (190) Par.?
te taṃ pratyavabhāṣitumārabdhāḥ // (191) Par.?
svāgatam śroṇa māsi tṛṣito bubhukṣito vā sa saṃlakṣayati nūnaṃ devo 'yaṃ vā nāgo vā yakṣo vā bhaviṣyati // (192) Par.?
āha ca ārya tṛṣito 'smi bubhukṣito 'smi // (193) Par.?
sa taiḥ snāpito bhojitaḥ // (194) Par.?
sa tasmin vimāne tāvat sthito yāvat sūryasyābhyudgamanakālasamayaḥ // (195) Par.?
sa tenoktaḥ śroṇa avatarasva ādīnavo 'tra bhaviṣyati // (196) Par.?
so 'vatīrya ekānte vyavasthitaḥ // (197) Par.?
tataḥ paścāt sūryasyābhyudgamanakālasamaye tadvimānamantarhitam // (198) Par.?
tā api apsaraso 'ntarhitāśca // (199) Par.?
catvāraḥ śyāmaśabalāḥ kurkurāḥ prādurbhūtāḥ // (200) Par.?
taistaṃ puruṣam avamūrdhakaṃ pātayitvā tāvat pṛṣṭhavaṃśān utpāṭyotpāṭya bhakṣito yāvat sūryasyāstagamanakālasamayaḥ // (201) Par.?
tataḥ paścāt punarapi tadvimānaṃ prādurbhūtam tā apsarasaḥ prādurbhūtāḥ // (202) Par.?
sa ca puruṣastābhiḥ sārdhaṃ krīḍati ramate paricārayati // (203) Par.?
sa teṣāṃ sakāśamupasaṃkramya kathayati ke yūyam kena ca karmaṇā ihopapannāḥ te procuḥ śroṇa duṣkuhakā jāmbudvīpakā manuṣyāḥ // (204) Par.?
nābhiśraddadhāsyasi // (205) Par.?
sa cāha ahaṃ pratyakṣadarśī kathaṃ nābhiśraddadhāsye śroṇa ahaṃ vāsavagrāmake aurabhrika āsīt // (206) Par.?
urabhrān praghātya praghātya māṃsaṃ vikrīya jīvikāṃ kalpayāmi // (207) Par.?
āryaśca mahākātyāyano mamānukampayā āgatya kathayati bhadramukha aniṣṭo 'sya karmaṇaḥ phalavipākaḥ // (208) Par.?
virama tvamasmāt pāpakādasaddharmāt // (209) Par.?
nāhaṃ tasya vacanena viramāmi // (210) Par.?
bhūyo bhūyaḥ sa māṃ vicchandayati bhadramukha aniṣṭo 'sya karmaṇaḥ phalavipākaḥ // (211) Par.?
virama tvamasmāt pāpakādasaddharmāt // (212) Par.?
tathāpi ahaṃ na prativiramāmi // (213) Par.?
sa māṃ pṛcchati bhadramukha kiṃ tvametānurabhrān divā praghātayasi āhosvid rātrau mayoktaḥ ārya divā praghātayāmīti // (214) Par.?
sa kathayati bhadramukha rātrau śīlasamādānaṃ kiṃ na gṛhṇāsi // (215) Par.?
mayā tasyāntikād rātrau śīlasamādānaṃ gṛhītam // (216) Par.?
yattad rātrau śīlasamādānaṃ gṛhītam tasya karmaṇo vipākena rātrāvevaṃvidhaṃ divyaṃ sukhaṃ pratyanubhavāmi // (217) Par.?
yanmayā divā urabhrāḥ praghātitāḥ tasya karmaṇo vipākena divā evaṃvidhaṃ duḥkhaṃ pratyanubhavāmi // (218) Par.?
gāthāṃ ca bhāṣate // (219) Par.?
divasaṃ paraprāṇapīḍako rātrau śīlaguṇaiḥ samanvitaḥ / (220.1) Par.?
tasyaitatkarmaṇaḥ phalaṃ hyanubhavāmi kalyāṇapāpakam // (220.2) Par.?
śroṇa gamiṣyasi tvaṃ vāsavagrāmakam gamiṣyāmi // (221) Par.?
tatra mama putraḥ prativasati // (222) Par.?
sa urabhrān praghātya praghātya jīvikāṃ kalpayati // (223) Par.?
sa tvayā vaktavyaḥ dṛṣṭaste mayā pitā // (224) Par.?
kathayati aniṣṭo 'sya karmaṇaḥ phalavipākaḥ // (225) Par.?
viramāsmāt pāpakādasaddharmāt // (226) Par.?
bhoḥ puruṣa tvamevaṃ kathayasi duṣkuhakā jāmbudvīpakā manuṣyā iti // (227) Par.?
nābhiśraddadhāsyati // (228) Par.?
śroṇa yadi na śraddadhāsyati vaktavyas tava pitā kathayati asti sūnādhastāt suvarṇasya kalaśaḥ pūrayitvā sthāpitaḥ // (229) Par.?
tamuddhṛtyātmānaṃ samyaksukhena prīṇaya // (230) Par.?
āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya asmākaṃ ca nāmnā dakṣiṇāmādeśaya // (231) Par.?
apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet // (232) Par.?
sa samprasthitaḥ // (233) Par.?
yāvat sūryasyābhyudgamanakālasamaye paśyati aparaṃ vimānam // (234) Par.?
tatra ekā apsarā abhirūpā darśanīyā prāsādikā ekaśca puruṣo 'bhirūpo darśanīyaḥ prāsādikaḥ aṅgadakuṇḍalavicitramālyābharaṇānulepanas tayā sārdhaṃ krīḍati ramate paricārayati // (235) Par.?
sa taṃ dūrata eva dṛṣṭvā pratyavabhāṣitumārabdhaḥ // (236) Par.?
svāgataṃ śroṇa mā tṛṣito 'si mā bubhukṣito 'si vā sa saṃlakṣayati nūnamayaṃ devo vā nāgo vā yakṣo vā bhaviṣyati // (237) Par.?
sa kathayati tṛṣito 'smi bubhukṣitaśca // (238) Par.?
sa tena snāpito bhojitaḥ // (239) Par.?
sa tasmin vimāne tāvat sthito yāvat sūryasyāstaṃgamanakālasamayaḥ // (240) Par.?
sa tenoktaḥ avatarasva ādīnavo 'tra bhaviṣyati // (241) Par.?
sa dṛṣṭādīnavo 'vatīrya ekānte 'vasthitaḥ // (242) Par.?
tataḥ paścāt sūryasyāstagamanakālasamaye tadvimānamantarhitam // (243) Par.?
sāpi apsarā antarhitā // (244) Par.?
mahatī śatapadī prādurbhūtā // (245) Par.?
tayā tasya puruṣasya kāyena kāyaṃ saptakṛtvo veṣṭayitvā tāvaduparimastiṣkaṃ bhakṣayantī sthitā yāvat sa eva sūryasyābhyudgamanakālasamayaḥ // (246) Par.?
tataḥ paścāt punarapi tadvimānaṃ prādurbhūtam // (247) Par.?
sāpi apsarāḥ prādurbhūtā // (248) Par.?
sa ca puruṣo 'bhirūpo darśanīyaḥ prāsādikastayā sārdhaṃ krīḍati ramate paricārayati // (249) Par.?
sa tamupasaṃkramya pṛcchati ko bhavān kena karmaṇā ihopapannaḥ sa evamāha śroṇa duṣkuhakā jāmbūdvīpakā manuṣyāḥ nābhiśraddadhāsyasi // (250) Par.?
sa kathayati ahaṃ pratyakṣadarśī kasmānnābhiśraddadhāsye sa kathayati yadi evam ahaṃ vāsavagrāmake brāhmaṇa āsīt pāradārikaḥ // (251) Par.?
āryaśca mahākātyāyano mamānukampayā āgatya kathayati bhadramukha aniṣṭo 'sya karmaṇaḥ phalavipākaḥ // (252) Par.?
virama tvamasmāt pāpakādasaddharmāt // (253) Par.?
tasya vacanādahaṃ na prativiramāmi // (254) Par.?
bhūyo bhūyaḥ sa māṃ vicchandayati // (255) Par.?
tathaivāhaṃ tasmāt pāpakādasaddharmānna prativiramāmi // (256) Par.?
sa māṃ pṛcchati bhadramukha paradārān kiṃ tvaṃ divā gacchasi āhosvid rātrau sa mayābhihitaḥ ārya rātrau // (257) Par.?
sa kathayati bhadramukha divā kiṃ na śīlasamādānaṃ gṛhṇāsi mayā tasyāntike divā śīlasamādānaṃ gṛhītam // (258) Par.?
yattanmayā āryasya kātyāyanasyāntikād divā śīlasamādānaṃ gṛhītam tasya karmaṇo vipākena divā evaṃvidhaṃ divyasukhaṃ pratyanubhavāmi // (259) Par.?
yattadrātrau paradārābhigamanaṃ kṛtam tasya karmaṇo vipākena rātrāvevaṃvidhaṃ duḥkhaṃ pratyanubhavāmi // (260) Par.?
gāthāṃ ca bhāṣate // (261) Par.?
rātrau paradāramūrchito divasaṃ śīlaguṇaiḥ samanvitaḥ / (262.1) Par.?
tasyaitat karmaṇaḥ phalaṃ hyanubhavāmi kalyāṇapāpakam // (262.2) Par.?
śroṇa gamiṣyasi tvaṃ vāsavagrāmakam // (263) Par.?
tatra mama putro brāhmaṇaḥ pāradārikaḥ // (264) Par.?
sa vaktavyo dṛṣṭaste mayā pitā // (265) Par.?
sa kathayati aniṣṭo 'sya karmaṇaḥ phalavipākaḥ // (266) Par.?
viramāsmāt pāpakādasaddharmāt // (267) Par.?
bhoḥ puruṣa tvamevaṃ kathayasi duṣkuhakā jāmbudvīpakā manuṣyā iti // (268) Par.?
etanme kaḥ śraddadhāsyati śroṇa yanna śraddadhāsyati vaktavyas tava pitrā agniṣṭomasyādhastāt suvarṇakalaśaḥ pūrayitvā sthāpitaḥ // (269) Par.?
tamuddhṛtyātmānaṃ samyaksukhena prīṇaya // (270) Par.?
āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya // (271) Par.?
asmākaṃ ca nāmnā dakṣiṇāṃ deśaya // (272) Par.?
apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet // (273) Par.?
sa samprasthitaḥ // (274) Par.?
yāvat paśyati vimānam // (275) Par.?
tatraikā strī abhirūpā darśanīyā prāsādikā aṅgadakuṇḍalavicitramālyābharaṇānulepanā // (276) Par.?
tasyāścaturṣu paryaṅkapādakeṣu catvāraḥ pretā baddhāstiṣṭhanti // (277) Par.?
sā taṃ dūrata eva dṛṣṭvā pratyavabhāṣitumārabdhā śroṇa svāgatam // (278) Par.?
mā tṛṣito 'si mā bubhukṣito 'si vā sa saṃlakṣayati nūnaṃ devīyaṃ vā nāgī vā yakṣī vā bhaviṣyati // (279) Par.?
sa kathayati ārye tṛṣito 'smi bubhukṣito 'smi // (280) Par.?
tayāsāvudvartitaḥ snāpita āhāro dattaḥ // (281) Par.?
uktaṃ ca śroṇa yadi ete kiṃcinmṛgayanti mā dāsyasīti uktvā teṣāṃ sattvānāṃ karmasvakatāṃ pratyakṣīkartukāmā vimānaṃ praviśyāvasthitā // (282) Par.?
te mṛgayitum ārabdhāḥ śroṇa kāruṇikastvam // (283) Par.?
bubhukṣitā vayam // (284) Par.?
asmākamanuprayaccha // (285) Par.?
tenaikasya kṣiptam busaplāvī prādurbhūtā // (286) Par.?
aparasya kṣiptam ayoguḍaṃ bhakṣayitumārabdhaḥ // (287) Par.?
aparasya kṣiptam svamāṃsaṃ bhakṣayitumārabdhaḥ aparasya kṣiptam pūyaśoṇitaṃ prādurbhūtam // (288) Par.?
sā visragandhena nirgatā // (289) Par.?
śroṇa nivāritastvaṃ mayā // (290) Par.?
kasmāt tvayaiṣāṃ dattam kiṃ mama kāruṇikayā tvam eva kāruṇikataraḥ sa kathayati bhagini tavaite ke bhavanti sā kathayati ayaṃ me svāmī ayaṃ me putraḥ iyaṃ me snuṣā iyaṃ me dāsī // (291) Par.?
sa āha ke yūyam kena vā karmaṇā ihopapannāḥ tayoktam śroṇa duṣkuhakā jāmbudvīpakā manuṣyā iti nābhiśraddadhāsyasi // (292) Par.?
ahaṃ pratyakṣadarśī kasmānnābhiśraddadhāsye sā kathayati ahaṃ vāsavagrāmake brāhmaṇī āsīt // (293) Par.?
mayā nakṣatrarātryāṃ pratyupasthitāyāṃ praṇītamāhāraṃ sajjīkṛtam // (294) Par.?
āryamahākātyāyano mamānukampayā vāsavagrāmake piṇḍāya prāvikṣat // (295) Par.?
sa mayā dṛṣṭaḥ kāyaprāsādikaścittaprāsādikaḥ // (296) Par.?
cittamabhiprasannaṃ dṛṣṭvā sa mayā prasādajātayā piṇḍakena pratipāditaḥ // (297) Par.?
tasyā mama buddhirutpannā svāminamanumodayāmi prāmodyamutpādayiṣyatīti // (298) Par.?
sa snātvā āgataḥ // (299) Par.?
mayoktam āryaputra anumodasva mayāryo mahākātyāyanaḥ piṇḍakena pratipāditaḥ // (300) Par.?