Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against anger, wrath, fury, against evil, amulets

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11410
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vātāj jāto antarikṣād vidyuto jyotiṣas pari / (1.1) Par.?
sa no hiraṇyajāḥ śaṅkhaḥ kṛśanaḥ pātv aṃhasaḥ // (1.2) Par.?
hiraṇyānām eko asi somād adhi jajñiṣe / (2.1) Par.?
rathe asi darśata iṣudhau rocanas tvam // (2.2) Par.?
yo agrato rocanāvān samudrād adhi jajñiṣe / (3.1) Par.?
śaṅkhena hatvā rakṣāṃsy atriṇo vi ṣahāmahe // (3.2) Par.?
ye atriṇo yātudhānā rakṣaso ye kimīdinaḥ / (4.1) Par.?
sarvāñ chaṅkha tvayā vayaṃ viṣūco vi ṣahāmahe // (4.2) Par.?
śaṅkhenāmīvām amatiṃ śaṅkhenota sadānvāḥ / (5.1) Par.?
śaṅkho no viśvabheṣajaḥ kṛśanaḥ pātv aṃhasaḥ // (5.2) Par.?
divi jātaḥ samudrataḥ sindhutas pary ābhṛtaḥ / (6.1) Par.?
sa no hiraṇyajāḥ śaṅkha āyuṣprataraṇo maṇiḥ // (6.2) Par.?
devānām asthi kṛśanaṃ babhūva tad ātmanvac caraty apsv antaḥ / (7.1) Par.?
taṃ te badhnāmy āyuṣe varcasa ojase ca balāya ca kārśanas tvābhi rakṣatu // (7.2) Par.?
Duration=0.046329975128174 secs.