UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12187
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sa hovāca cyavano vai sa bhārgavo 'bhūt // (1)
Par.?
sa vāstupasya brāhmaṇaṃ veda // (2)
Par.?
taṃ nūnaṃ putrā vāstau hitvā prāyāsiṣur iti // (3)
Par.?
tam ādrutyābravīd ṛṣe namas te 'stu // (4)
Par.?
śāryātyebhyo bhago mṛḍeti // (5)
Par.?
atha ha sukanyā śāryātyā kalyāṇy āsa // (6)
Par.?
sa hovāca sa vai me sukanyāṃ dehīti // (7)
Par.?
anyad dhanaṃ brūṣveti // (9)
Par.?
neti hovāca // (10)
Par.?
vāstupasya vai brāhmaṇaṃ veda // (11)
Par.?
tāṃ ma ihopanidhāyāsāyam evādya grāmeṇa yātād iti // (12)
Par.?
te vai tvā mantrayitvā pratibravāmeti // (13)
Par.?
te hocur mantrayitvā ekaṃ vai dve trīṇi paramam anayā dhanāni labhemahy athainayeha sarvam eva lapsyāmahe // (14) Par.?
hantāsmā imāṃ dadāmeti // (15)
Par.?
tāṃ hāsmai daduḥ // (16)
Par.?
tāṃ hocuḥ kumāri sthaviro vā ayaṃ niṣṭhāvo nālam anusaraṇāya // (17)
Par.?
yadaiva vayaṃ yunajāmahā athānvādhāvatād iti // (18)
Par.?
sā heyaṃ yuktaṃ grāmam anusariṣyanty anūttasthau // (19)
Par.?
sa hovācāhe paridhāva sakhāyaṃ jīvahāyinam iti // (20)
Par.?
sā yadītīyāya yadīti // (21)
Par.?
Duration=0.093190908432007 secs.