Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dyāvāpṛthivī, heaven and earth

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11431
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
manve vāṃ dyāvāpṛthivī subhojasau ye aprathethām amitā yojanāni / (1.1) Par.?
pratiṣṭhe hy abhavataṃ vasūnāṃ te no muñcatam aṃhasaḥ // (1.2) Par.?
pratiṣṭhe hi babhūvathur vasūnāṃ pravṛddhe devī subhage urūcī / (2.1) Par.?
dyāvāpṛthivī bhavataṃ me syone te no muñcatam aṃhasaḥ // (2.2) Par.?
ye srotyā bibhṛtho ye manuṣyān ye amṛtaṃ bibhṛtho ye havīṃṣi / (3.1) Par.?
dyāvāpṛthivī bhavataṃ me syone te no muñcatam aṃhasaḥ // (3.2) Par.?
ye usriyā bibhṛtho ye vanaspatīn yayor vāṃ viśvā bhuvanāny antaḥ / (4.1) Par.?
dyāvāpṛthivī bhavataṃ me syone te no muñcatam aṃhasaḥ // (4.2) Par.?
ye kīlālais tarpayatho ye ghṛtena yābhyāṃ narte kiṃcana śaknuvanti / (5.1) Par.?
dyāvāpṛthivī bhavataṃ me syone te no muñcatam aṃhasaḥ // (5.2) Par.?
asantāpe sutapasā huve vām urvī gabhīre kavibhir namasye / (6.1) Par.?
dyāvāpṛthivī bhavataṃ me syone te no muñcatam aṃhasaḥ // (6.2) Par.?
yan medam abhiśocati yena vā yena vā kṛtaṃ pauruṣeyaṃ na daivyam / (7.1) Par.?
staumi dyāvāpṛthivī nāthito johavīmi te no muñcatam aṃhasaḥ // (7.2) Par.?
Duration=0.025843858718872 secs.