Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14629
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iyaṃ pitre rāṣṭry ety agre prathamāya januṣe bhūmaniṣṭhāḥ / (1.1) Par.?
tasmā etaṃ surucaṃ hvāram ahyaṃ gharmaṃ śrīṇanti prathamasya dhāsyoḥ // (1.2) Par.?
brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ / (2.1) Par.?
sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vi vaḥ // (2.2) Par.?
pra yo jajñe vidvāṁ asya bandhuṃ viśvāni devo janimā vivakti / (3.1) Par.?
brahma brahmaṇa uj jabhāra madhyān nīcād uccā svadhā abhi pra tasthau // (3.2) Par.?
mahān mahī askabhāyad vi jāto dyāṃ dvitaḥ pārthivaṃ ca rajaḥ / (4.1) Par.?
sa budhnād āṣṭa januṣābhy agraṃ bṛhaspatir devatā tasya samrāṭ // (4.2) Par.?
nūnaṃ tad asya gavyaṃ hinoti maho devasya pūrvasya mahi / (5.1) Par.?
eṣa jajñe bahubhiḥ sākam itthā pūrvād ardhād avithuraś ca san nu // (5.2) Par.?
sa hi divaḥ sa pṛthivyā ṛteṣṭhā mahi kṣāman rajasī vi ṣkabhāyati / (6.1) Par.?
ahar yac chukraṃ jyotiṣo janiṣṭādhā dyumanto vi vasantv ariprāḥ // (6.2) Par.?
evātharvā pitaraṃ viśvadevaṃ bṛhaspatir namasāvocad acha / (7.1) Par.?
tvaṃ viśvasya janitā dhāsy agre kavir devān na dabhāya svadhāvaḥ // (7.2) Par.?
mūrdhnā yo agram abhyarty ojasā bṛhaspatim ā vivāsanti devāḥ / (8.1) Par.?
bhinad valaṃ vi mṛdho dardarīti kanikradad gāḥ svar apo jigāya // (8.2) Par.?
Duration=0.028361797332764 secs.