Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): for protection, safety, and luck

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14630
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mamāgne varco vihaveṣv astu vayaṃ tvendhānās tanvaṃ puṣema / (1.1) Par.?
mahyaṃ namantāṃ pradiśaś catasras tvayādhyakṣeṇa pṛtanā jayema // (1.2) Par.?
agne manyuṃ pratinudan pareṣāṃ tvaṃ no gopāḥ pari pāhi viśvataḥ / (2.1) Par.?
apāñco yantu prabudhā durasyavo 'maiṣāṃ cittaṃ bahudhā vi naśyatu // (2.2) Par.?
mama devā vihave santu sarva indravanto maruto viṣṇur agniḥ / (3.1) Par.?
mamāntarikṣam urulokam astu mahyaṃ vātaḥ pavatāṃ kāme asmin // (3.2) Par.?
mahyaṃ yajantāṃ mama yānīṣṭākūtiḥ satyā manaso me astu / (4.1) Par.?
eno mā ni gāṃ katamac canāhaṃ viśve devā abhi rakṣantu mām iha // (4.2) Par.?
mahyaṃ devā draviṇam ā yajantāṃ mamāśīr astu mama devahūtiḥ / (5.1) Par.?
daivā hotāraḥ saniṣan na etad ariṣṭāḥ syāma tanvā suvīrāḥ // (5.2) Par.?
devīḥ ṣaḍ urvīr uru ṇas karātha viśve devāsa iha mādayadhvam / (6.1) Par.?
mā hāsmahi prajayā mā dhanena mā radhāma dviṣate soma rājan // (6.2) Par.?
uruvyacā no mahiṣaḥ śarma yacchād asmin vāje puruhūtaḥ purukṣuḥ / (7.1) Par.?
sa naḥ prajāyai haryaśva mṛḍendra mā no rīriṣo mā parā dāḥ // (7.2) Par.?
dhātā vidhartā bhuvanasya yas patiḥ savitā devo abhimātiṣāhaḥ / (8.1) Par.?
bṛhaspatir indrāgnī aśvinobhā devāḥ pāntu yajamānaṃ nirṛthāt // (8.2) Par.?
ihārvāñcam ati hvaya indraṃ jaitrāya jetave / (9.1) Par.?
asmākam astu kevala itaḥ kṛṇotu vīryam // (9.2) Par.?
arvāñcam indram amuto havāmahe yo gojid dhanajid aśvajid yaḥ / (10.1) Par.?
imaṃ no yajñaṃ vihave juṣasvāsmākaṃ kṛṇmo harivo medinaṃ tvā // (10.2) Par.?
trātāram indram avitāram indraṃ have have suhavaṃ śūram indram / (11.1) Par.?
huvema śakraṃ puruhūtam indraṃ svasti no maghavān pātv indraḥ // (11.2) Par.?
tisro devīr mahi me śarma yacchan prajāyai me tanve yac ca puṣṭam / (12.1) Par.?
māṃ viśaḥ saṃmanaso juṣantāṃ pitryaṃ kṣetraṃ prati jānātv asmān // (12.2) Par.?
yo naḥ śakrābhimanyunendrāmitro jighāṃsati / (13.1) Par.?
tvaṃ taṃ vṛtrahañ jahi vasv asmabhyam ā bhara // (13.2) Par.?
ye naḥ śapanty apa te bhavantv indrāgnibhyām apa bādhāmahe tān / (14.1) Par.?
ādityā rudrā uparispṛśo mām ugraṃ cettāram adhirājam akran // (14.2) Par.?
Duration=0.057870864868164 secs.