Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): alcohol

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15402
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iyaṃ yā musalāhatā dṛṣatpiṣṭā viṣāsutā / (1.1) Par.?
tapur agnis tapur dyaus tapus tvaṃ sure bhava // (1.2) Par.?
viṣaṃ te tokma rohayanto 'bruvan viṣaṃ kumbhe 'va srava / (2.1) Par.?
viṣaṃ ta āmanaṃ sure viṣaṃ tvaṃ hasta āhitā viṣaṃ pratihitā bhava // (2.2) Par.?
siṃhas te astu taṇḍulo vyāghraḥ paryodanam / (3.1) Par.?
pṛdākūr astu nagnahur vṛkasya hṛdi saṃ srava // (3.2) Par.?
iyaṃ yā pātra āsutā śaṣpasrakvā vighasvarī / (4.1) Par.?
varāhamanyur ajany uttānapādam ardaya // (4.2) Par.?
udardanī pracyavanī pāṃsupiṅgā vighasvarī / (5.1) Par.?
utkhātamanyur ajani yat paścāt tat puras kṛdhi // (5.2) Par.?
viṣaṃ te pavane sure rudhiraṃ sthāle astu te / (6.1) Par.?
mathnantv anyo anyasmā iṣudhīṃs tvad dhanus tvat // (6.2) Par.?
viṣapāvāno rudhirāś caranti pātāro martās tavase sura ime / (7.1) Par.?
hatāso anye yodhayanty anyāṃs tam ic chaṃsa mahimānaṃ surāyāḥ // (7.2) Par.?
tān vīrudho vi sravo balenot pātaya mādaya yodhanāyai / (8.1) Par.?
bhinnāratnir bhinnaśīrṣṇā sam ṛcchatām ārtacelo visravan te surāpaḥ // (8.2) Par.?
viṣāsutāṃ pibata jarhṛṣāṇā asnā saṃsṛṣṭāṃ rudhireṇa miśrām / (9.1) Par.?
chinnahastaś carati grāme antar vairahatyāni bahudhā paṇāyan // (9.2) Par.?
asimatīm iṣumatīm un nayāmi satād adhi / (10.1) Par.?
mādayābhi mādayāhir ivainān pra ropayānyo 'nyasya moc chiṣan // (10.2) Par.?
Duration=0.051275968551636 secs.