Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): for the birth of sons

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15440
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
anu te manyatām agnir varuṇas te 'nu manyatām / (1.1) Par.?
tatas te putro jāyatāṃ sa varmī goṣu yudhyatām // (1.2) Par.?
idaṃ vāyo 'nu jānīhīdam indra bṛhaspate / (2.1) Par.?
āñjanaṃ putravedanaṃ kṛṇmaḥ puṃsavanaṃ vayam // (2.2) Par.?
yenaitat pariṣṭabhitaṃ yasmāt putraṃ na vindase / (3.1) Par.?
indrāgnī tasmāt tvainasaḥ pari pātām ahardivi // (3.2) Par.?
atharvāṇo aṅgiraso viśve devā ṛtāvṛdhaḥ / (4.1) Par.?
śṛṇvantv adya me havam asyai putrāya vettave // (4.2) Par.?
indrāṇī varuṇānī sinīvāly utāditiḥ / (5.1) Par.?
varutry ugrā patnīnāṃ putram adya dideṣṭu te // (5.2) Par.?
putraṃ te mitrāvaruṇā putraṃ devī sarasvatī / (6.1) Par.?
putraṃ te aśvinobhā dhattāṃ puṣkarasrajā // (6.2) Par.?
yeṣāṃ ca nāma jagrabha yeṣāṃ ca nopasasmara / (7.1) Par.?
devās te sarve saṃgatya putraṃ jaivātṛkaṃ dadan // (7.2) Par.?
ātmana enaṃ nir mimīṣva sa tvat pari jāyatām / (8.1) Par.?
tvaṃ bījam urvareva tvaṃ bibhṛhi yonyām // (8.2) Par.?
pṛthivī saha yajñair nakṣatraiḥ saha sūryaḥ / (9.1) Par.?
vātaḥ patatribhiḥ saha putram adya dideṣṭu te // (9.2) Par.?
Duration=0.057024002075195 secs.