Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): for cattle, cows

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16451
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pīyūṣasya kṣīrasya sarpiṣo 'nnasyāgraṃ saṃ bharāma etat / (1.1) Par.?
etaṃ bhāgam ahutādbhyaḥ pra hiṇmas tan no haviḥ prati gṛhṇantu devā daivāḥ // (1.2) Par.?
hutādo 'nye 'hutādo 'nye vaiśvadevaṃ havir ubhaye saṃ caranti / (2.1) Par.?
te samyañca iha mādayantām iṣam ūrjaṃ yajamānāya matsva // (2.2) Par.?
memā bhavo mā śarvo vadhīd gā mā vatsān klomaśvayo vidan naḥ / (3.1) Par.?
ye jātā ye ca garbheṣu antar ariṣṭā agne stanam ā rabhantām // (3.2) Par.?
imā gāvo vijāvatīḥ prajāvatī strīṣu saṃmanaso bhavantu / (4.1) Par.?
āsu bhūmāny api pṛñcantu devā āsāṃ vatsān āyuṣā medasā saṃ sṛjāmi // (4.2) Par.?
pra vīyantāṃ striyo gāvo viṣṇur yonim anu kalpayāti / (5.1) Par.?
pratigṛhṇatīr ṛṣabhasya reta ukṣānaḍvāṃś carati vāsitām anu // (5.2) Par.?
prayatam agraṃ na hinasti kiṃ cana yathākāmaṃ kṛṇuta somyaṃ madhu / (6.1) Par.?
sādhu yajñam ahutādo nayantu rāyaspoṣā yajamānaṃ sacantām // (6.2) Par.?
ni te padāṃ pṛthivī yantu sindhava ud oṣadhayo jihatāṃ preratām irāḥ / (7.1) Par.?
parjanyasya maruta udadhiṃ sānv ā hata bhadraṃ sasyaṃ pacyatāṃ modatāṃ jagat // (7.2) Par.?
sapta ṛṣayaḥ sapta sadāṃsy eṣāṃ daśa kṣipo aśvinoḥ pañca vājāḥ / (8.1) Par.?
prāṇo vyāno mana ākūtir vāg devī devebhyo havyaṃ vahatu prajānatī // (8.2) Par.?
ye ca dṛṣṭā ye cādṛṣṭāḥ krimayaḥ kikṛśāś ca ye / (9.1) Par.?
teṣāṃ śirāṃsy asinā chinadmy athāsāṃ vatsān āyuṣā medasā saṃ sṛjāmi // (9.2) Par.?
Duration=0.049710988998413 secs.