Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): healing rituals, against diseases

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16463
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uta devā avahitaṃ devā ud dharatā punaḥ / (1.1) Par.?
uto mariṣyantaṃ devā daivāḥ kṛṇutha jīvase // (1.2) Par.?
ā tvāgamaṃ śaṃtātibhir atho ariṣṭatātibhiḥ / (2.1) Par.?
dakṣaṃ te bhadram āhārṣaṃ parā suvāmy āmayat // (2.2) Par.?
dvāv imau vātau vāta ā sindhor ā parāvataḥ / (3.1) Par.?
dakṣaṃ te anya ā vātu parānyo vātu yad rapaḥ // (3.2) Par.?
ā vāta vāhi bheṣajaṃ vi vāta vāhi yad rapaḥ / (4.1) Par.?
tvaṃ hi viśvabheṣajo devānāṃ dūta īyase // (4.2) Par.?
trāyantām imaṃ devās trāyantāṃ maruto gaṇaiḥ / (5.1) Par.?
trāyantāṃ viśvā bhūtāni yathāyam agado 'sati // (5.2) Par.?
ghṛtena dyāvāpṛthivī ghṛtenāpaḥ sam ukṣata / (6.1) Par.?
ghṛtena mucyasvainaso yad ātmakṛtam āritha // (6.2) Par.?
ayaṃ me hasto bhagavān ayaṃ me bhagavattaraḥ / (7.1) Par.?
ayaṃ me viśvabheṣajo 'yaṃ śivābhimarśanaḥ // (7.2) Par.?
hastābhyāṃ daśaśākhābhyāṃ jihvā vācaḥ purogavī / (8.1) Par.?
anāmayitnubhyāṃ śaṃbhubhyāṃ tābhyāṃ tvābhi mṛśāmasi // (8.2) Par.?
āpa id vā u bheṣajīr āpo amīvacātanīḥ / (9.1) Par.?
āpo viśvasya bheṣajīs tās te kṛṇvantu bheṣajam // (9.2) Par.?
Duration=0.024580001831055 secs.