Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): healing rituals, against diseases, takman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12148
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dyauś ca naḥ pitā pṛthivī ca mātāgniś ca nṛcakṣā jātavedāḥ / (1.1) Par.?
te takmānam adharāñcaṃ nyañcaṃ daśāhnam asyantv adhi dūram asmat // (1.2) Par.?
takman yaṃ te kṣetrabhāgam apābhajaṃ pṛthivyāḥ pūrve ardhe / (2.1) Par.?
atihāya tam atha no hinassi grāhiḥ kila tvā grahīṣyati kilāsaśīrṣaḥ // (2.2) Par.?
takman parvatā ime himavantaḥ somapṛṣṭhāḥ / (3.1) Par.?
vātaṃ dūtaṃ bhiṣajaṃ no akran naśyeto maraṭāṁ abhi // (3.2) Par.?
na tvā striyaḥ kāmayante na pumāṃsaḥ katame cana / (4.1) Par.?
neha takmakāmyālpo roditi no mahān // (4.2) Par.?
mā no hiṃsīr mahato mā hiṃsīr mahyas tvam / (5.1) Par.?
kumārān babhro mā hiṃsīr mā no hiṃsīḥ kumāryaḥ // (5.2) Par.?
yaḥ sākam utpātayasi balāsaṃ kāsam udrajam / (6.1) Par.?
bhīmās te takman hetayas tābhi ṣma pari vṛṅdhi naḥ // (6.2) Par.?
anyakṣetre na ramate sahasrākṣo 'martyaḥ / (7.1) Par.?
abhūd u prārthas takmā sa u no mṛḍayiṣyati // (7.2) Par.?
takman na ta ihāśvā na gāvo neha te gṛhāḥ / (8.1) Par.?
śakambharasya muṣṭihā punar gacha mahāvṛṣān // (8.2) Par.?
Duration=0.025261878967285 secs.