Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against kṛtyās

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16478
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
samā bhūmiḥ sūryeṇāhnā rātrī samāvatī / (1.1) Par.?
kṛṇomi satyam ūtaye arasāḥ santu kṛtvarīḥ // (1.2) Par.?
yo devāḥ kṛtyāṃ kṛtvā harād aviduṣo gṛham / (2.1) Par.?
vatso dhārur iva mātaraṃ taṃ pratyag upa padyatām // (2.2) Par.?
amā kṛtvā pāpmānaṃ yas tayānyaṃ jighāṃsati / (3.1) Par.?
aśmānas tasyāṃ dagdhāyāṃ bahulāḥ phaṭ karikratu // (3.2) Par.?
sahasradhāman viśikhān vigrīvāñ chāyayā tvam / (4.1) Par.?
prati sma cakruṣe kṛtyāṃ priyāṃ priyāvate hara // (4.2) Par.?
yā cakāra na śaśāka śaśre pādam aṅgulim / (5.1) Par.?
cakāra bhadram asmabhyam abhagā bhagavadbhyaḥ // (5.2) Par.?
anayāham oṣadhyā sarvāḥ kṛtyā adūṣayam / (6.1) Par.?
yāṃ kṣetre cakrur yāṃ gobhyo yāṃ vā te puruṣebhyaḥ // (6.2) Par.?
apāmārgo 'pa mārṣṭu kṣetriyaṃ śapathāṃś ca mat / (7.1) Par.?
apāha yātudhānyo 'pa sarvā arāyyaḥ // (7.2) Par.?
apamṛjya yātudhānān apa sarvā arāyyaḥ / (8.1) Par.?
apāmārga prajayā tvaṃ rayyā sacasva naḥ // (8.2) Par.?
Duration=0.061965942382812 secs.