Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 16508
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atyāsarat prathamā dhokṣyamāṇā sarvān yajñān bibhratī vaiśvadevī / (1.1) Par.?
upa vatsaṃ sṛjata vāśyate gaur vy asṛṣṭa sumanā hiṃ kṛṇoti // (1.2) Par.?
badhāna vatsam abhi dhehi bhuñjatīṃ ni dya godhug upa sīda dugdhi / (2.1) Par.?
iḍām asmā odanaṃ pinvamānā kīlālaṃ ghṛtaṃ madam annabhāgam // (2.2) Par.?
sā dhāvatu yamarājñaḥ savatsā sukṛtāṃ pathā prathameha dattā / (3.1) Par.?
atṛṣṭa dattā prathamedam āgan vatsena gāṃ saṃ sṛja viśvarūpām // (3.2) Par.?
prathamedam āgan prathamā dattetād yasmiṁl loke sadya u tvā dadāti / (4.1) Par.?
sainaṃ dheno prathamā pārayāsi śraddhayā dattā parame vyoman // (4.2) Par.?
jānīhi sma saṃskṛte dheno gopatiṃ yas tvā dadāti prathamāṃ svadhānām / (5.1) Par.?
pūrvā hi tatra sukṛtaḥ parehy athaiṣa aitā jarasaḥ parastāt // (5.2) Par.?
ati dhenur anaḍvāham aty anyad vayo akramīt / (6.1) Par.?
ati vatsānāṃ pitaraṃ ṛṣabhaṃ pratimāsarat // (6.2) Par.?
jyotiṣmatī sukṛto yāhi sūre syonās te dheno patayo bhavantu / (7.1) Par.?
sapta tvā sūryā anvātapantu yamaṃ dhāva māti saraḥ parācīḥ // (7.2) Par.?
dātre 'mutra mahyaṃ duhānobhau lokau bhuñjatī vi kramasva / (8.1) Par.?
iṣam ūrjaṃ dakṣiṇāḥ saṃvasānā bhagasya dhārām avase pratīmaḥ // (8.2) Par.?
sahasrāṅgā śataṃ jyotīṃṣy asyā yajñasya paprir amṛtā svargā / (9.1) Par.?
sā na aitu dakṣiṇā viśvarūpāhiṃsantīṃ prati gṛhṇīma enām // (9.2) Par.?
Duration=0.042622089385986 secs.