Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Mahāyāna, jātaka, avadāna
Show parallels Show headlines
Use dependency labeler
Chapter id: 11107
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
bhagavāñśrāvastyāṃ viharati sma jetavane 'nāthapiṇḍadasyārāme // (1) Par.?
tena khalu samayena sūrpārake nagare bhavo nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī // (2) Par.?
tena sadṛśāt kulāt kalatramānītam // (3) Par.?
sa tayā sārdhaṃ krīḍati ramate paricārayati // (4) Par.?
tasya krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā // (5) Par.?
sā aṣṭānāṃ navānāṃ vā māsānāmatyayāt prasūtā // (6) Par.?
dārako jātaḥ // (7) Par.?
tasya trīṇi saptakāni ekaviṃśatidivasāni vistareṇa jātasya jātamahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti // (8) Par.?
jñātaya ūcuḥ ayaṃ dārako bhavasya gṛhapateḥ putraḥ tasmādbhavatu bhavila iti nāmadheyaṃ vyavasthāpitam // (9) Par.?
bhūyo 'pyasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ // (10) Par.?
tasya bhavatrāta iti nāmadheyaṃ vyavasthāpitam // (11) Par.?
punarapyasya putro jātaḥ // (12) Par.?
tasya bhavanandīti nāmadheyaṃ vyavasthāpitam // (13) Par.?
yāvadapareṇa samayena bhavo gṛhapatir glānaḥ saṃvṛttaḥ // (14) Par.?
so 'tyarthaṃ paruṣavacanasamudācārī yataḥ patnyā putraiścāpyupekṣitaḥ // (15) Par.?
tasya preṣyadārikā // (16) Par.?
sā saṃlakṣayati mama svāminā anekairupāyaśatairbhogāḥ samudānītāḥ // (17) Par.?
sa idānīṃ glānaḥ saṃvṛttaḥ // (18) Par.?
sa eṣa patnyā putraiścāpyupekṣitaḥ // (19) Par.?
na mama pratirūpaṃ syād yadahaṃ svāminamadhyupekṣeyamiti // (20) Par.?
sā vaidyasakāśaṃ gatvā kathayati ārya jānīṣe tvaṃ bhavaṃ gṛhapatim jāne kiṃ tasya tasyaivaṃvidhaṃ glānyaṃ samupajātam // (21) Par.?
sa patnyā putraiścāpyupekṣitaḥ // (22) Par.?
tasya bhaiṣajyam vyapadiśeti // (23) Par.?
sa kathayati dārike tvameva kathayasi sa patnyā putraiścāpyupekṣita iti // (24) Par.?
atha kastasyopasthānaṃ karoti sā kathayati ahamasyopasthānaṃ karomi // (25) Par.?
kiṃtvalpamūlyāni bhaiṣajyāni vyapadiśeti // (26) Par.?
tena vyapadiṣṭam idaṃ tasya bhaiṣajyamiti // (27) Par.?
tatastayā kiṃcit svabhaktāttasmādeva gṛhādapahṛtyopasthānaṃ kṛtam // (28) Par.?
sa svasthībhūtaḥ saṃlakṣayati ahaṃ patnyā putraiścādhyupekṣitaḥ // (29) Par.?
yadahaṃ jīvitaḥ tadasyā dārikāyāḥ prabhāvāt // (30) Par.?
tadasyāḥ pratyupakāraḥ kartavya iti // (31) Par.?
sā tenoktā dārike ahaṃ patnyā putraiścāpyupekṣitaḥ // (32) Par.?
yat kiṃcidahaṃ jīvitaḥ sarvaṃ tava prabhāvāt // (33) Par.?
ahaṃ te varamanuprayacchāmīti // (34) Par.?
sā kathayati svāmin yadi me parituṣṭo 'si bhavatu me tvayā sārdhaṃ samāgama iti // (35) Par.?
sa kathayati kiṃ te mayā sārdhaṃ samāgamena pañca kārṣāpaṇaśatānyanuprayacchāmi adāsīṃ cotsṛjāmīti sā kathayati āryaputra dūramapi paramapi gatvā dāsyevāham yadi tu āryaputreṇa sārdhaṃ samāgamo bhavati evamadāsī bhavāmīti // (36) Par.?
tenāvaśyaṃ nirbandhaṃ jñātvā abhihitā yadā saṃvṛttā ṛtumatī tadā mamārocayiṣyasīti // (37) Par.?
sā apareṇa samayena kalyā saṃvṛttā ṛtumatī // (38) Par.?
tayā tasyārocitam // (39) Par.?
tato bhavena gṛhapatinā tayā sārdhaṃ paricāritam // (40) Par.?
sā āpannasattvā saṃvṛttā // (41) Par.?
yameva divasamāpannasattvā saṃvṛttā tameva divasamupādāya bhavasya gṛhapateḥ sarvārthāḥ sarvakarmāntāśca paripūrṇāḥ // (42) Par.?
sā tvaṣṭānāṃ vā navānāṃ māsānāmatyayāt prasūtā // (43) Par.?
dārako jāto 'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśīrṣaḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabhrūstuṅganāsaḥ // (44) Par.?
yasminneva divase dārako jātaḥ tasminneva divase bhavasya gṛhapaterbhūyasyā mātrayā sarvārthāḥ sarvakarmāntāḥ paripūrṇāḥ // (45) Par.?
tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakānyekaviṃśatidivasāni vistareṇa jātasya jātamahaṃ kṛtvā pūrvavat yāvatpūrṇeti nāmadheyaṃ vyavasthāpitam // (46) Par.?
pūrṇo dārako 'ṣṭābhyo dhātrībhyo dvābhyāmaṃsadhātrībhyāṃ datto vistareṇa yāvadāśu vardhate hradasthamiva paṅkajam // (47) Par.?
yadā mahān saṃvṛttaḥ tadā lipyāmupanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe vastuparīkṣāyāṃ ratnaparīkṣāyāṃ hastiparīkṣāyāmaśvaparīkṣāyāṃ kumāraparīkṣāyāṃ kumārikāparīkṣāyām // (48) Par.?
aṣṭāsu parīkṣāsūdghaṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ saṃvṛttaḥ // (49) Par.?
tato bhavena gṛhapatinā bhavilādīnāṃ putrāṇām yathānupūrvyā niveśāḥ kṛtāḥ // (50) Par.?
te patnībhiḥ sārdhamatīva saṃraktā nivṛttā maṇḍanaparamā vyavasthitāḥ // (51) Par.?
tato bhavo gṛhapatiḥ kare kapolaṃ dattvā cintāparo vyavasthitaḥ // (52) Par.?
sa putrairdṛṣṭaḥ pṛṣṭaśca tāta kasmāttvaṃ kare kapolaṃ dattvā cintāparo vyavasthita iti // (53) Par.?
sa kathayati putrakāḥ na tāvanmayā niveśaḥ kṛto yāvatsuvarṇalakṣaḥ samudānīta iti // (54) Par.?
te yūyaṃ nirastavyāpārāḥ patnīṣvatyarthaṃ saṃraktā maṇḍanaparamā vyavasthitāḥ // (55) Par.?
mamātyayāt gṛhaṃ śocanīyaṃ bhaviṣyati // (56) Par.?
kathaṃ na cintāparo bhaviṣyāmīti bhavilena ratnakarṇikā pinaddhā // (57) Par.?
sa tāmavatārya dārukarṇikāṃ pinahya pratijñāmārūḍhaḥ na tāvat ratnakarṇikāṃ pinahyāmi yāvat suvarṇalakṣaḥ samupārjita iti // (58) Par.?
apareṇa stavakarṇikā // (59) Par.?
apareṇa trapukarṇikā // (60) Par.?
teṣām yāstāḥ saṃjñā bhavilo bhavatrāto bhavanandīti tā antarhitāḥ // (61) Par.?
dārukarṇī stavakarṇī trapukarṇīti prādurbhūtāḥ // (62) Par.?
te paṇyamādāya mahāsamudraṃ samprasthitāḥ // (63) Par.?
pūrṇaḥ kathayati tāta ahamapi mahāsamudraṃ gacchāmīti // (64) Par.?
sa kathayati putra bālastvam // (65) Par.?
atraiva tiṣṭha āvāryāṃ vyāpāraṃ kuru // (66) Par.?
sa tatraivāvasthitaḥ // (67) Par.?
te 'pi saṃsiddhayānapātrā āgatāḥ // (68) Par.?
mārgaśramaṃ prativinodya kathayanti tāta kalyatāmasmadīyaṃ paṇyamiti // (69) Par.?
tena kalitam ekaikasya suvarṇalakṣāḥ saṃvṛttāḥ // (70) Par.?
pūrṇenāpi tatraiva dharmeṇa nyāyena vyavahāritāḥ sātirekāḥ suvarṇalakṣāḥ samudānītāḥ // (71) Par.?
pūrṇo 'pi pituḥ pādayor nipatya kathayati tāta mamāpi kalyatāmāvārīsamutthitaṃ dravyamiti // (72) Par.?
sa kathayati putra tvamatraivāvasthitaḥ // (73) Par.?
kiṃ tava kalyate sa kathayati tāta kalyatām // (74) Par.?
tathāpi jñātaṃ bhaviṣyatīti // (75) Par.?
kalitam yāvannyāyopārjitasya suvarṇasya mūlyaṃ varjayitvā sātiriktā lakṣāḥ saṃvṛttāḥ // (76) Par.?
bhavo gṛhapatiḥ prītisaumanasyajātaḥ saṃlakṣayati puṇyamaheśākhyo 'yaṃ sattvo yenehaiva sthiteneyatsuvarṇaṃ samupārjitamiti // (77) Par.?
yāvadapareṇa samayena bhavo gṛhapatirglānaḥ saṃvṛttaḥ // (78) Par.?
sa saṃlakṣayati mamātyayādete bhedaṃ gamiṣyanti // (79) Par.?
upāyasaṃvidhānaṃ kartavyamiti // (80) Par.?
tena te 'bhihitāḥ putrakāḥ kāṣṭhāni samudānayateti // (81) Par.?
taiḥ kāṣṭhāni samudānītāni // (82) Par.?
sa kathayati agniṃ prajvālayateti // (83) Par.?
tairagniḥ prajvālitaḥ // (84) Par.?
bhavo gṛhapatiḥ kathayati ekaikamalātamapanayateti // (85) Par.?
tairapanītam // (86) Par.?
so 'gnir nirvāṇaḥ // (87) Par.?
sa kathayati putrakāḥ dṛṣṭo vaḥ tāta dṛṣṭaḥ // (88) Par.?
sa gāthāṃ bhāṣate // (89) Par.?
jvalanti sahitāṅgārā bhrātaraḥ sahitāstathā / (90.1) Par.?
pravibhaktā niśāmyanti yathāṅgārastathā narāḥ // (90.2) Par.?
putrakāḥ na yuṣmābhirmamātyayāt strīṇāṃ śrotavyam // (91) Par.?
kuṭumbaṃ bhidyate strībhir vāgbhirbhidyanti kātarāḥ / (92.1) Par.?
durnyasto bhidyate mantraḥ prītirbhidyate lobhataḥ / (92.2) Par.?
iti // (92.3) Par.?
te niṣkrāntāḥ // (93) Par.?
bhavilastatraivāvasthitaḥ // (94) Par.?
sa tenoktaḥ putra na kadācit tvayā pūrṇo moktavyaḥ // (95) Par.?
puṇyamaheśākhyo 'yaṃ sattvaḥ // (96) Par.?
ityuktvā // (97) Par.?
sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ / (98.1) Par.?
saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam // (98.2) Par.?
iti kāladharmeṇa saṃyuktaḥ // (99) Par.?
tair nīlapītalohitāvadātairvastraiḥ śibikāmalaṃkṛtya mahatā saṃskāreṇa śmaśānaṃ nītvā dhmāpitaḥ // (100) Par.?
tataste śokavinodanaṃ kṛtvā kathayanti yadā asmākaṃ pitā jīvati tadā tadadhīnāḥ prāṇāḥ // (101) Par.?
yadidānīṃ nirastavyāpārāstiṣṭhāmaḥ gṛhamavasādaṃ gamiṣyati // (102) Par.?
na śobhanaṃ bhaviṣyati // (103) Par.?
yannu vayaṃ paṇyamādāya deśāntaraṃ gacchāma iti // (104) Par.?
pūrṇaḥ kathayati yadyevamahamapi gacchāmīti // (105) Par.?
te kathayanti tvamatraivāvāryāṃ vyāpāraṃ kuru vayameva gacchāma iti // (106) Par.?
te paṇyamādāya deśāntaraṃ gatāḥ // (107) Par.?
pūrṇo nyastasarvakāryastatraivāvasthitaḥ // (108) Par.?
dharmatā khalu īśvaragṛheṣu divasaparivyayo dīyate // (109) Par.?
tāsteṣāṃ patnyo dārikāḥ parivyayanimittaṃ preṣayanti // (110) Par.?
pūrṇo 'pi dhanibhiḥ śreṣṭhibhiḥ sārthavāhairanyaiścājīvibhiḥ parivṛto 'vatiṣṭhate // (111) Par.?
tāstvavakāśaṃ na labhante // (112) Par.?
yadā te upasthāya prakrāntā bhavanti tadā tāsāṃ divasaparivyayaṃ dadāti // (113) Par.?
tā dārikāściracirādāgacchantītyupālabhyante // (114) Par.?
tā evamarthaṃ vistareṇārocayanti // (115) Par.?
tāḥ kathayanti evaṃ hi teṣāṃ bhavati yeṣāṃ dāsīputrāḥ kuleṣvaiśvaryaṃ vaśe vartayantīti // (116) Par.?
bhavilapatnyā dārikā abhihitā tvayā kālaṃ jñātvā gantavyamiti // (117) Par.?
sā kālaṃ jñātvā gacchati śīghraṃ labhate // (118) Par.?
anyāścirayanti // (119) Par.?
tābhiḥ sā pṛṣṭā tayā samākhyātam // (120) Par.?
tā api tayā sārdhaṃ gantumārabdhāḥ // (121) Par.?
tā api śīghraṃ pratilabhante // (122) Par.?
tāḥ svāminībhiruktāḥ kimatra kāraṇamidānīṃ śīghramāgacchatheti // (123) Par.?
tāḥ kathayanti ārogyaṃ jyeṣṭhabhavikāyā bhavatu // (124) Par.?
yadā tasyā dārikā gatā bhavati tadā labhyate // (125) Par.?
vayaṃ tayā sārdhaṃ gacchāma iti // (126) Par.?
tāḥ saṃjātāmarṣāḥ kathayanti evaṃ hi teṣāṃ bhavati yeṣāṃ dāsīputrāḥ kuleṣvaiśvaryaṃ vaśe vartayantīti // (127) Par.?
yāvadapareṇa samayena bhavilo bhavatrāto bhavanandī ca sahitāḥ samagrāḥ saṃmodamānā mahāsamudrāt saṃsiddhayānapātrā āgatāḥ // (128) Par.?
bhavilena patnī pṛṣṭā bhadre śobhanaṃ pūrṇena pratipālitā tvamiti sā kathayati yathā bhrātrā putreṇa veti // (129) Par.?
te anye 'pi svāmibhyāṃ pṛṣṭe kathayataḥ evaṃ hi teṣāṃ bhavati yeṣāṃ dāsīputrāḥ kuleṣvaiśvaryaṃ vaśe vartayantīti // (130) Par.?
tau saṃlakṣayataḥ suhṛdbhedakāḥ striyo bhavantīti // (131) Par.?
yāvadapareṇa samayena kāśikavastrāvārī udghāṭitā // (132) Par.?
tatsamanantaraṃ bhavilasya putro gataḥ // (133) Par.?
sa pūrṇena kāśikavastrayugenācchāditaḥ // (134) Par.?
anyābhyāṃ dṛṣṭvā svaputrāḥ preṣitā yāvat kāśikavastrāvārī ghaṭṭitā phuṭṭakavastrāvārī udghāṭitā // (135) Par.?
te ca daivayogāt samprāptāḥ // (136) Par.?
te pūrṇena phuṭṭakairvastrairācchāditāḥ // (137) Par.?
te dṛṣṭvā svāminoḥ kathayataḥ dṛṣṭam yuvābhyāmapareṣāṃ kāśikavastrāṇi dīyante pareṣāṃ phuṭṭakānīti // (138) Par.?
tābhyāmanusaṃjñaptirdattā // (139) Par.?
kimetadeva bhaviṣyati nūnaṃ kāśikavastrāvārī ghaṭṭitā phuṭṭakavastrāvārī udghāṭiteti // (140) Par.?
yāvadapareṇa samayena śarkarāvārī udghaṭitā // (141) Par.?
bhavilasya ca putro gataḥ // (142) Par.?
tena śarkarākhodako labdhaḥ // (143) Par.?
taṃ dṛṣṭvā anyābhyāṃ svaputrāḥ preṣitāḥ // (144) Par.?
te daivayogād guḍāvāryāmudghāṭitāyāṃ gatāḥ // (145) Par.?
tairguḍo labdhaḥ // (146) Par.?
tābhistaṃ dṛṣṭvā svāminau tathā tathā bhagnau yathā gṛhavibhāgaṃ kartumārabdhau // (147) Par.?
tau parasparaṃ saṃjalpaṃ kurutaḥ sarvathā vinaṣṭā vayam gṛhaṃ bhājayāmeti // (148) Par.?
ekaḥ kathayati jyeṣṭhataraṃ śabdayāmaḥ // (149) Par.?
ekaḥ kathayati vicārayāmastāvat kathaṃ bhājayāmeti // (150) Par.?
tau svabuddhyā vicārayataḥ // (151) Par.?
ekasya gṛhagataṃ kṣetragataṃ ca ekasyāvārīgataṃ deśāntaragataṃ ca ekasya pūrṇakaḥ // (152) Par.?
yadi jyeṣṭhataro gṛhagataṃ kṣetragataṃ ca grahīṣyati śaknumo vayamāvārīgatena deśāntaragatena cātmānaṃ saṃdhārayitum // (153) Par.?
athāvārīgataṃ deśāntaragataṃ ca grahīṣyati tathāpi vayaṃ śaknumo gṛhagatena kṣetragatena cātmānaṃ saṃdhārayitum pūrṇakasya ca maryādābandhaṃ kartumiti // (154) Par.?
tāvevaṃ saṃjalpaṃ kṛtvā bhavilasya sakāśaṃ gatau // (155) Par.?
bhrātaḥ vinaṣṭā vayaṃ bhājayāmo gṛhamiti // (156) Par.?
sa kathayati suparīkṣitaṃ kartavyam gṛhabhedikāḥ striyo bhavantīti // (157) Par.?
tau kathayataḥ pratyakṣīkṛtamasmābhiḥ bhājayāmeti // (158) Par.?
sa kathayati yadevam āhūyantāṃ kulānīti // (159) Par.?
tau kathayataḥ pūrvamevāsmābhirbhājitam // (160) Par.?
ekasya gṛhagataṃ kṣetragataṃ ca ekasyāvārīgataṃ deśāntaragataṃ ca ekasya pūrṇakaḥ // (161) Par.?
sa kathayati pūrṇasya pratyaṃśaṃ nānuprayacchatha tau kathayataḥ dāsīputraḥ saḥ // (162) Par.?
kastasya pratyaṃśaṃ dadyāt api tu sa evāsmābhirbhājitaḥ // (163) Par.?
yadi tavābhipretaṃ tameva gṛhāṇeti // (164) Par.?
sa saṃlakṣayati ahaṃ pitrā abhihitaḥ sarvasvamapi te parityajya pūrṇo grahītavya iti // (165) Par.?
gṛhṇāmi pūrṇamiti viditvā kathayati evaṃ bhavatu mama pūrṇaka iti // (166) Par.?
yasya gṛhagataṃ kṣetragataṃ ca sa tvaramāṇo gṛhaṃ gatvā kathayati jyeṣṭhabhavike nirgaccha // (167) Par.?
sā nirgatā // (168) Par.?
mā bhūyaḥ pravekṣyasi // (169) Par.?
kasyārthāya asmābhirbhājitaṃ gṛham // (170) Par.?
yasyāvārīgataṃ deśāntaragataṃ ca so 'pi tvaramāṇa āvārīṃ gatvā kathayati pūrṇaka avatareti // (171) Par.?
so 'vatīrṇaḥ // (172) Par.?
mā bhūyo 'bhirokṣyasi // (173) Par.?
kiṃ kāraṇam asmābhirbhājitam // (174) Par.?
yāvat bhavilapatnī pūrṇakena sārdhaṃ jñātigṛhaṃ samprasthitā // (175) Par.?
dārakā bubhukṣitā roditumārabdhāḥ // (176) Par.?
sā kathayati pūrṇa dārakāṇāṃ pūrvabhakṣikāmanuprayaccheti // (177) Par.?
sa kathayati kārṣāpaṇaṃ prayaccha // (178) Par.?
sā kathayati tvayā iyatībhiḥ suvarṇalakṣābhirvyavahṛtam dārakāṇāṃ pūrvabhikṣikāpi nāsti pūrṇaḥ kathayati kimahaṃ jāne yuṣmākaṃ gṛhe īdṛśīyamavasthā bhaviṣyatīti // (179) Par.?
yadi mayā jñātamabhaviṣyat mayā anekāḥ suvarṇalakṣāḥ saṃhāritā abhaviṣyan // (180) Par.?
dharmataiṣā striya ārakūṭakārṣāpaṇān vastrānte badhnanti // (181) Par.?
tayārakūṭamāṣako dattaḥ pūrvabhakṣikāmānayeti // (182) Par.?
sa tamādāya vīthīṃ samprasthitaḥ // (183) Par.?
anyatamaśca puruṣaḥ samudravelāpreritānāṃ kāṣṭhānāṃ bhāramādāya śītenābhidruto vepamāna āgacchati // (184) Par.?
sa tena dṛṣṭaḥ pṛṣṭaśca bhoḥ puruṣa kasmādevaṃ vepase sa kathayati ahamapi na jāne // (185) Par.?
mayā cāyaṃ bhāraka utkṣipto bhavati mama cedṛśī samavasthā // (186) Par.?
sa dāruparīkṣāyāṃ kṛtāvī // (187) Par.?
sa tat kāṣṭhaṃ nirīkṣitumārabdhaḥ // (188) Par.?
paśyati tatra gośīrṣacandanam // (189) Par.?
sa tenābhihitaḥ bho puruṣa kiyatā mūlyena dīyate pañcabhiḥ kārṣāpaṇaśataiḥ // (190) Par.?
tena taṃ kāṣṭhabhāraṃ gṛhītvā tadgośīrṣacandanamapanīya vīthīṃ gatvā karapattrikayā catasraḥ khaṇḍikāḥ kṛtāḥ // (191) Par.?
taccūrṇakasyārthaṃ kārṣāpaṇasahasreṇa vikrītaṃ vartate // (192) Par.?
tatastasya puruṣasya pañcakārṣāpaṇaśatāni dattāni // (193) Par.?
uktaṃ ca enaṃ kāṣṭhabhārakamamuṣmin gṛhe bhavilapatnī tiṣṭhati tatra naya vaktavyā pūrṇena preṣiteti // (194) Par.?
tenāsau nīto yathāvṛttaṃ cārocitam // (195) Par.?
sā urasi prahāraṃ dattvā kathayati yadyasāvarthātparibhraṣṭaḥ kiṃ prajñayāpi paribhraṣṭaḥ pakvamānayeti pācanaṃ preṣitam // (196) Par.?
tadeva nāsti yat paktavyamiti // (197) Par.?
pūrṇena śeṣakatipayakārṣāpaṇair dāsadāsīgomahiṣīvastrāṇi jīvitopakaraṇāni pakvamādāyāgatya dampatyor upanāmitavān // (198) Par.?
tena kuṭumbaṃ saṃtoṣitam // (199) Par.?
atrāntare saurpārakīyo rājā dāhajvareṇa viklavībhūtaḥ // (200) Par.?
tasya vaidyairgośīrṣacandanamupadiṣṭam // (201) Par.?
tato 'mātyā gośīrṣacandanaṃ samanveṣayitum ārabdhāḥ // (202) Par.?
tairvīthyāṃ pāramparyeṇa śrutam // (203) Par.?
te pūrṇasya sakāśaṃ gatvā kathayanti tavāsti gośīrṣacandanam sa āha asti // (204) Par.?
te ūcuḥ kiyatā mūlyena dīyate sa āha kārṣāpaṇasahasreṇa // (205) Par.?
taiḥ kārṣāpaṇasahasreṇa gṛhītvā rājñaḥ pralepo dattaḥ svasthībhūtaḥ // (206) Par.?
rājā saṃlakṣayati kīdṛśo 'sau rājā yasya gṛhe gośīrṣacandanaṃ nāsti // (207) Par.?
rājā pṛcchati kuta etat deva pūrṇāt // (208) Par.?
āhūyatāṃ pūrṇakaḥ // (209) Par.?
sa dūtena gatvā uktaḥ pūrṇa devastvāṃ śabdāpayatīti // (210) Par.?
sa vicārayitum ārabdhaḥ kimarthaṃ māṃ rājā śabdāpayati sa saṃlakṣayati gośīrṣacandanenāsau rājā svasthībhūtaḥ // (211) Par.?
tadarthaṃ māṃ śabdayati // (212) Par.?
sarvathā gośīrṣacandanamādāya gantavyam // (213) Par.?
sa gośīrṣacandanasya tisro gaṇḍikā vastreṇa pidhāyaikaṃ pāṇinā gṛhītvā rājñaḥ sakāśaṃ gataḥ // (214) Par.?
rājñā pṛṣṭaḥ pūrṇa asti kiṃcid gośīrṣacandanam // (215) Par.?
sa kathayati deva idamasti // (216) Par.?
kimasya mūlyam deva suvarṇalakṣāḥ // (217) Par.?
aparamasti deva asti // (218) Par.?
tena tāstisro gaṇḍikā darśitāḥ // (219) Par.?
rājñāmātyānām ājñā dattā pūrṇasya catasraḥ suvarṇalakṣāḥ prayacchateti // (220) Par.?
pūrṇaḥ kathayati deva tisro dīyantām // (221) Par.?
ekagaṇḍikā devasya prābhṛtamiti // (222) Par.?
tatastasya tisro dattāḥ // (223) Par.?
rājā kathayati pūrṇa parituṣṭo 'ham // (224) Par.?
vada kiṃ te varamanuprayacchāmīti // (225) Par.?
pūrṇaḥ kathayati yadi me devaḥ parituṣṭo devasya vijite 'paribhūto vaseyamiti // (226) Par.?
rājñā amātyānāmājñā dattā bhavantaḥ adyāgreṇa kumārāṇāmājñā deyā na tvevaṃ pūrṇasyeti // (227) Par.?
yāvanmahāsamudrāt pañcamātrāṇi vaṇikśatāni saṃsiddhayānapātrāṇi sūrpārakaṃ nagaramanuprāptāni // (228) Par.?
vaṇiggrāmeṇa kriyākāraḥ kṛtaḥ na kenacidasmākaṃ samastānāṃ nirgatyaikākinā vaṇijāṃ sakāśamupasaṃkramitavyam // (229) Par.?
gaṇa eva sambhūya bhāṇḍaṃ grahīṣyatīti // (230) Par.?
apare kathayanti pūrṇamapi śabdāpayāmaḥ // (231) Par.?
anye kathayanti kiṃ tasya kṛpaṇasyāsti yaḥ śabdāyata iti // (232) Par.?
tena khalu samayena pūrṇo bahirnirgataḥ // (233) Par.?
tena śrutaṃ mahāsamudrāt pañca vaṇikchatāni saṃsiddhayānapātrāṇi sūrpārakaṃ nagaramanuprāptānīti // (234) Par.?
so 'praviśyaiva nagaraṃ teṣāṃ sakāśamupasaṃkrāntaḥ // (235) Par.?
pṛcchati bhavantaḥ kimidaṃ dravyamiti te kathayanti idaṃ cedaṃ ceti // (236) Par.?
kiṃ mūlyam te kathayanti sārthavāha dūramapi paramapi gatvā tvameva praṣṭavyaḥ // (237) Par.?
yadyapyevaṃ tathāpi ucyatāṃ mūlyam // (238) Par.?
tairaṣṭādaśa suvarṇalakṣā mūlyamupadiṣṭam // (239) Par.?
sa kathayati bhavantastisro lakṣā avadraṃgaṃ gṛhṇīta mamaitat // (240) Par.?
paṇyamavaśiṣṭaṃ dāsyāmi // (241) Par.?
tathā bhavatu // (242) Par.?
tena tisro lakṣā ānāyya dattāḥ // (243) Par.?
svamudrālakṣitaṃ ca kṛtvā prakrāntaḥ // (244) Par.?
tato vaṇiggrāmeṇāvacarakāḥ puruṣāḥ preṣitāḥ paśyata kiṃ dravyamiti // (245) Par.?
tairgatvā pṛṣṭāḥ kiṃ dravyam idaṃ cedaṃ ca // (246) Par.?
asmākamapi pūrṇāni kośakoṣṭhāgārāṇi tiṣṭhanti // (247) Par.?
pūrṇāni vā bhavantu mā vā // (248) Par.?
api vikrītam // (249) Par.?
kasyāntike pūrṇasya // (250) Par.?
prabhūtamāsādayiṣyatha pūrṇasyāntikād vikrīya // (251) Par.?
te kathayanti yattenāvadraṅge dattaṃ tad yūyaṃ mūlye 'pi na dāsyatha // (252) Par.?
kiṃ tenāvadraṅge dattam tisraḥ suvarṇalakṣāḥ // (253) Par.?
sumuṣitāstena bhrātaraḥ kṛtāḥ // (254) Par.?
tairāgatya vaṇiggrāmasyārocitam // (255) Par.?
tatpaṇyaṃ vikrītam // (256) Par.?
kasyāntike pūrṇasya // (257) Par.?
prabhūtamāsādayiṣyanti pūrṇasyāntike vikrīya // (258) Par.?
yat tenāvadraṅge dattaṃ tadyūyaṃ mūlye 'pi na dāsyatha // (259) Par.?
kiṃ tenāvadraṅge dattam tisraḥ suvarṇalakṣāḥ // (260) Par.?
sumuṣitāstena te bhrātaraḥ kṛtāḥ // (261) Par.?
sa tairāhūyoktaḥ pūrṇa vaṇiggrāmeṇa kriyākāraḥ kṛtaḥ na kenacidekākinā grahītavyam // (262) Par.?
vaṇiggrāma eva grahīṣyatītyeva // (263) Par.?
kasmātte gṛhītam sa kathayati bhavantaḥ yadā yuṣmābhiḥ kriyākāraḥ kṛtastadā kimahaṃ na śabdito mama bhrātā vā yuṣmābhireva kriyākāraḥ kṛto yūyameva pālayata // (264) Par.?
tato vaṇiggrāmeṇa saṃjātāmarṣeṇa ṣaṣṭeḥ kārṣāpaṇānāmarthāyātape dhāritaḥ // (265) Par.?
rājñaḥ pauruṣeyairdṛṣṭaḥ // (266) Par.?
tai rājñe ārocitam // (267) Par.?
rājā kathayati bhavantaḥ śabdayataitān // (268) Par.?
taiḥ śabditāḥ // (269) Par.?
kathayati rājā bhavantaḥ kasyārthe yuṣmābhiḥ pūrṇa ātape vidhāritas te kathayanti deva vaṇiggrāmeṇa kriyākāraḥ kṛto na kenacidekākinā paṇyaṃ grahītavyamiti // (270) Par.?
tadanenaikākinā gṛhītam // (271) Par.?
pūrṇaḥ kathayati deva samanuyujyantām yadaibhiḥ kriyākāraḥ kṛtastadā kimahamebhiḥ śabdito mama bhrātā vā te kathayanti deva neti // (272) Par.?
rājā kathayati bhavantaḥ śobhanaṃ pūrṇaḥ kathayati sa tairvrīḍitairmuktaḥ // (273) Par.?
yāvadapareṇa samayena rājñastena dravyeṇa prayojanamutpannam // (274) Par.?
tena vaṇiggrāma āhūyoktaḥ bhavantaḥ mamāmukena dravyeṇa prayojanam // (275) Par.?
anuprayacchateti // (276) Par.?
te kathayanti deva pūrṇasyāsti // (277) Par.?
rājā kathayati bhavantaḥ nāhaṃ tasyājñāṃ dadāmi // (278) Par.?
yūyameva tasyāntikāt krītvānuprayacchata // (279) Par.?
taiḥ pūrṇasya dūtaḥ preṣitaḥ vaṇiggrāmaḥ śabdayatīti // (280) Par.?
sa kathayati nāhamāgacchāmi // (281) Par.?
te vaṇiggrāmāḥ sarva eva sambhūya tasya niveśanaṃ gatvā dvāri sthitvā tairdūtaḥ preṣitaḥ // (282) Par.?
pūrṇa nirgaccha vaṇiggrāmo dvāri tiṣṭhatīti // (283) Par.?
sa sāhaṃkāraḥ kāmakāramadattvā nirgataḥ // (284) Par.?
vaṇiggrāmaḥ kathayati sārthavāha yathākrītakaṃ paṇyamanuprayaccha // (285) Par.?
sa kathayati ativāṇijako 'ham yadi yathākrītaṃ paṇyamanuprayacchāmīti // (286) Par.?
te kathayanti sārthavāha dviguṇamūlyena dattam // (287) Par.?
pañcadaśa lakṣāṇi teṣāṃ vaṇijāṃ dattamavaśiṣṭaṃ svagṛhaṃ praveśitam // (288) Par.?
sa saṃlakṣayati kiṃ śakyamavaśyāyabindunā kumbhaṃ pūrayitum mahāsamudramavatarāmīti // (289) Par.?
tena sūrpārake nagare ghaṇṭāvaghoṣaṇaṃ kāritam śṛṇvantu bhavantaḥ saurpārakīyā vaṇijaḥ // (290) Par.?
pūrṇaḥ sārthavāho mahāsamudramavatarati // (291) Par.?
yo yuṣmākamutsahate pūrṇena sārthavāhena sārdham aśulkenāgulmenātarapaṇyena mahāsamudramavatartuṃ sa mahāsamudragamanīyaṃ paṇyaṃ samudānayatviti // (292) Par.?
pañcamātrairvaṇikśatairmahāsamudragamanīyaṃ paṇyaṃ samudānītam // (293) Par.?
tataḥ pūrṇaḥ sārthavāhaḥ kṛtakutūhalamaṅgalasvastyayanaḥ pañcavaṇikśataparivāro mahāsamudramavatīrṇaḥ // (294) Par.?
sa saṃsiddhayānapātraśca pratyāgataḥ // (295) Par.?
evam yāvat ṣaṭkṛtvaḥ // (296) Par.?
sāmantakena śabdo viśrutaḥ // (297) Par.?
pūrṇaḥ ṣaṭkṛtvo mahāsamudramavatīrṇaḥ saṃsiddhayānapātraśca pratyāgata iti // (298) Par.?
śrāvasteyā vaṇijaḥ paṇyamādāya sūrpārakaṃ nagaraṃ gatāḥ // (299) Par.?
te mārgaśramaṃ prativinodya yena pūrṇaḥ sārthavāhastenopasaṃkrāntāḥ // (300) Par.?
upasaṃkramya kathayanti sārthavāha mahāsamudramavatarāmeti // (301) Par.?
sa kathayati bhavantaḥ asti kaścidyuṣmābhirdṛṣṭaḥ śruto vā ṣaṭkṛtvo mahāsamudrāt saṃsiddhayānapātrāgataḥ saptamaṃ vāramavataran te kathayanti pūrṇa vayaṃ tvāmuddiśya dūrādāgatāḥ // (302) Par.?
yadi nāvatarasi tvameva pramāṇamiti // (303) Par.?
sa saṃlakṣayati kiṃ cāpyahaṃ dhanenānarthī tathāpyeṣām arthāyāvatarāmīti // (304) Par.?
sa taiḥ sārdhaṃ mahāsamudraṃ samprasthitaḥ // (305) Par.?
te rātryāḥ pratyūṣasamaye udānāt pārāyaṇāt satyadṛśaḥ sthaviragāthāḥ śailagāthā munigāthā arthavargīyāṇi ca sūtrāṇi vistareṇa svareṇa svādhyāyaṃ kurvanti // (306) Par.?
tena te śrutāḥ // (307) Par.?
sa kathayati bhavantaḥ śobhanāni gītāni gāyatha // (308) Par.?
te kathayanti sārthavāha naitāni gītāni kiṃtu khalvetadbuddhavacanam // (309) Par.?
sa buddha ityaśrutapūrvaṃ śabdaṃ śrutvā sarvaromakūpāni āhṛṣṭāni // (310) Par.?
sa ādarajātaḥ pṛcchati bhavantaḥ ko 'yaṃ buddhanāmeti // (311) Par.?
te kathayanti asti śramaṇo gautamaḥ śākyaputraḥ śākyakulātkeśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇi ācchādya samyageva śraddhayā agārādanagārikāṃ pravrajitaḥ // (312) Par.?
so 'nuttarāṃ samyaksambodhimabhisaṃbuddhaḥ // (313) Par.?
sa eṣa sārthavāha buddho nāma // (314) Par.?
kutra bhavantaḥ sa bhagavānetarhi viharati sārthavāha śrāvastyāṃ jetavane 'nāthapiṇḍadasyārāme // (315) Par.?
sa taṃ hṛdi kṛtvā taiḥ sārdhaṃ mahāsamudramavatīrṇaḥ saṃsiddhayānapātraśca pratyāgataḥ // (316) Par.?
bhrātāsya bhavilaḥ saṃlakṣayati parikhinno 'yaṃ mahāsamudragamanena niveśo 'sya kartavya iti // (317) Par.?
sa tenoktaḥ bhrātaḥ kathaya katarasya dhaninaḥ sārthavāhasya vā tavārthāya duhitaraṃ prārthayāmīti // (318) Par.?
sa kathayati nāhaṃ kāmairarthī // (319) Par.?
yadyanujānāsi pravrajāmīti // (320) Par.?
sa kathayati yadāsmākaṃ gṛhe vārtā nāsti tadā na pravrajitaḥ // (321) Par.?
idānīṃ kāmārthaṃ pravrajasi // (322) Par.?
pūrṇaḥ kathayati bhrātaḥ tadānīṃ na śobhate idānīṃ tu yuktam // (323) Par.?
sa tenāvaśyaṃ nirbandhaṃ jñātvānujñātaḥ // (324) Par.?
sa kathayati bhrātaḥ mahāsamudro bahvādīnavo 'lpāsvādaḥ // (325) Par.?
bahavo 'vataranti alpā vyuttiṣṭhanti // (326) Par.?
sarvathā na tvayā mahāsamudramavatartavyam // (327) Par.?
nyāyopārjitaṃ te prabhūtaṃ dhanamasti eṣāṃ tu tava bhrātṝṇām anyāyopārjitam // (328) Par.?
yadyete kathayanti ekadhye vasāmeti na vastavyam // (329) Par.?
ityuktvopasthāyakamādāya śrāvastīṃ samprasthitaḥ // (330) Par.?
anupūrveṇa śrāvastīmanuprāptaḥ // (331) Par.?
śrāvastyāmudyāne sthitena anāthapiṇḍadasya gṛhapaterdūto 'nupreṣitaḥ // (332) Par.?
tena gatvā anāthapiṇḍadasya gṛhapaterārocitam gṛhapate pūrṇaḥ sārthavāha udyāne tiṣṭhati gṛhapatiṃ draṣṭukāma iti // (333) Par.?
anāthapiṇḍado gṛhapatiḥ saṃlakṣayati nūnaṃ jalayānena khinna idānīṃ sthalayānenāgataḥ // (334) Par.?
tataḥ pṛcchati bhoḥ puruṣa kiyatprabhūtaṃ paṇyamānītam // (335) Par.?
sa kathayati kuto 'sya paṇyam upasthāyakadvitīyaḥ // (336) Par.?
sa cāhaṃ ca // (337) Par.?
anāthapiṇḍadaḥ saṃlakṣayati na mama pratirūpam yadahaṃ pradhānapuruṣamasatkāreṇa praveśayeyamiti // (338) Par.?