Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): for protection, safety, and luck

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15439
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ahā rakṣitṛ tad imāṃ senāṃ rakṣatu / (1.1) Par.?
anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me // (1.2) Par.?
rātrī rakṣitrī semāṃ senāṃ rakṣatu / (2.1) Par.?
anuṣṭhātry anu tiṣṭha sarve vīrā bhavantu me // (2.2) Par.?
indrāṇī rakṣitrī semāṃ senāṃ rakṣatu / (3.1) Par.?
anuṣṭhātry anu tiṣṭha sarve vīrā bhavantu me // (3.2) Par.?
varuṇānī rakṣitrī semāṃ senāṃ rakṣatu / (4.1) Par.?
anuṣṭhātry anu tiṣṭha sarve vīrā bhavantu me // (4.2) Par.?
sinīvālī rakṣitrī semāṃ senāṃ rakṣatu / (5.1) Par.?
anuṣṭhātry anu tiṣṭha sarve vīrā bhavantu me // (5.2) Par.?
samudro rakṣitā sa imāṃ senāṃ rakṣatu / (6.1) Par.?
anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me // (6.2) Par.?
parjanyo rakṣitā sa imāṃ senāṃ rakṣatu / (7.1) Par.?
anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me // (7.2) Par.?
bṛhaspatī rakṣitā sa imāṃ senāṃ rakṣatu / (8.1) Par.?
anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me // (8.2) Par.?
prajāpatī rakṣitā sa imāṃ senāṃ rakṣatu / (9.1) Par.?
anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me // (9.2) Par.?
parameṣṭhī rakṣitā sa imāṃ senāṃ rakṣatu / (10.1) Par.?
anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me // (10.2) Par.?
viśve devā rakṣitāras ta imāṃ senāṃ rakṣantu / (11.1) Par.?
anuṣṭhātāro anu tiṣṭhata sarve vīrā bhavantu me // (11.2) Par.?
Duration=0.059546947479248 secs.