Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): fever, jvara, takman, takman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10918
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnis takmānam apa bādhatām itaḥ somo grāvā marutaḥ pūtadakṣāḥ / (1.1) Par.?
agni
n.s.m.
takman
ac.s.m.
apa
indecl.
bādh
3. sg., Pre. imp.
itas
indecl.
soma
n.s.m.
grāvan
n.s.m.
marut
n.p.m.

PPP, comp.
∞ dakṣa.
n.p.m.
vedir barhiḥ samidhaḥ śośucānā apa rakṣāṃsy amuyā dhamantu // (1.2) Par.?
vedi
n.s.f.
barhis
n.s.n.
samidh
n.p.f.
śośuc
Pre. ind., n.p.f.
apa
indecl.
rakṣas
ac.p.n.
adas
i.s.f.
dham.
3. pl., Pre. imp.
ayaṃ yo rūro abhiśocayiṣṇur viśvā rūpāṇi haritā kṛṇoti / (2.1) Par.?
tasmai te aruṇāya babhrave tapurmaghāya namo astu takmane // (2.2) Par.?
takman sārthinam icchasva vaśī san mṛḍayāsi naḥ / (3.1) Par.?
athehi yatra te gṛhā aninūrteṣu dasyuṣu // (3.2) Par.?
yaḥ paruṣaḥ pāruṣeyo avadhvaṃsa ivāruṇaḥ / (4.1) Par.?
takmānaṃ viśvadhāvīryādharāñcaṃ parā suva // (4.2) Par.?
takman
ac.s.m.
viśvadhā
indecl.
∞ vīrya
v.s.m.
∞ adharāñc
ac.s.m.
parā
indecl.
.
2. sg., Pre. imp.
adharāñcaṃ pra hiṇomi namaḥ kṛtvā takmane / (5.1) Par.?
śakambharasya muṣṭihā punar gaccha mahāvṛṣān // (5.2) Par.?
mahāvṛṣān mūjavata oka edhi paretya / (6.1) Par.?
pra tāni takmane brūmo anyakṣetrāṇi vā imā // (6.2) Par.?
oko asya mūjavanta oko asya mahāvṛṣāḥ / (7.1) Par.?
yāj jātas takman tād asi balhikeṣu nyocaraḥ // (7.2) Par.?
takman vyāla vigada vyaṅga bhūri yāvaya / (8.1) Par.?
dāsīṃ niṣṭakvarīm iccha tāṃ vajreṇa sam arpaya // (8.2) Par.?
giriṃ gaccha girijā asi girau te māhiṣo gṛhaḥ / (9.1) Par.?
dāsīm iccha prapharvyaṃ tāṃ takman vīva dhūnuhi // (9.2) Par.?
yas tvaṃ śīto atho rūraḥ saha kāsāvīvipaḥ / (10.1) Par.?
yad
n.s.m.
tvad
n.s.a.
śīta
n.s.m.
atha
indecl.
∞ u
indecl.
rūra
n.s.m.
saha
indecl.
kās
i.s.f.
∞ vip,
2. sg., red. aor.
bhīmās te takman hetayas tābhi sma pari vṛṅdhi naḥ // (10.2) Par.?
bhīma
n.p.f.
tvad
g.s.a.
takman
v.s.m.
heti.
n.p.f.
tad
i.p.f.
sma
indecl.
pari
indecl.
vṛj
2. sg., Pre. imp.
mad.
ac.p.a.
Duration=0.034638166427612 secs.