Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Apsaras, Gandharva

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10942
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tvayā pūrvam atharvāṇo jaghnū rakṣāṃsy oṣadhe / (1.1) Par.?
tvayā jaghāna kaśyapas tvayā kaṇvo agastyaḥ // (1.2) Par.?
tvayā vayam apsaraso gandharvāṃś cātayāmasi / (2.1) Par.?
ajaśṛṅgy aja rakṣaḥ sarvān gandhena nāśaya // (2.2) Par.?
nadīṃ yantv apsaraso apāṃ tāram iva śvasan / (3.1) Par.?
gulgulūḥ pīlā nalady aukṣagandhiḥ pramandinī // (3.2) Par.?
yatrāmartyā apsv antaḥ samudre turūr nīlī turvaśī puṇḍarīkā / (4.1) Par.?
tat paretāpsarasaḥ pratibuddhā abhūtana // (4.2) Par.?
yatra preṅkho gandharvāṇāṃ divi baddho hiraṇyayaḥ / (5.1) Par.?
tat paretāpsarasaḥ pratibuddhā abhūtana // (5.2) Par.?
gandharvāṇām apsarasām ānartam iti saṃgamam / (6.1) Par.?
tat paretāpsarasaḥ pratibuddhā abhūtana // (6.2) Par.?
yatrāśvatthā nyagrodhā mahāvṛkṣāḥ śikhaṇḍinaḥ / (7.1) Par.?
tat paretāpsarasaḥ pratibuddhā abhūtana // (7.2) Par.?
yatra vo akṣā haritā arjunā āghāṭāḥ karkaryaḥ saṃvadanti / (8.1) Par.?
tat paretāpsarasaḥ pratibuddhā abhūtana // (8.2) Par.?
iyaṃ vīruc chikhaṇḍino gandharvasyāpsarāpateḥ / (9.1) Par.?
bhinattu muṣkāv api yātu śepaḥ // (9.2) Par.?
eyam agann oṣadhir vīrudhāṃ vīryāvatī / (10.1) Par.?
ajaśṛṅgy arāṭakī tīkṣṇaśṛṅgī vy ṛṣatu // (10.2) Par.?
Duration=0.038662195205688 secs.